ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [139]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ  tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā 1-.
     [140]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ   cetaso
@Footnote: 1 ito paraṃ evarūpe peyyāle pariyosāne ime dhammā kusalāti idamettha veditabbaṃ.
Ekodibhāvaṃ   avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja
viharati    paṭhavīkasiṇaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti
saññā   hoti   cetanā   hoti   cittaṃ   hoti   pīti  hoti  sukhaṃ  hoti
cittassekaggatā   hoti   saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ
hoti  samādhindriyaṃ  hoti  paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ
hoti     jīvitindriyaṃ     hoti    sammādiṭṭhi    hoti    sammāvāyāmo
hoti     .pe.     paggāho     hoti    avikkhepo    hoti    ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [141]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   tivaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [142]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi    sammāvāyāmo
.pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā .pe.
     [143]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   pītiyā   ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ  hoti  sukhaṃ  hoti  cittassekaggatā  hoti
saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ  hoti samādhindriyaṃ hoti
paññindriyaṃ   hoti  manindriyaṃ  hoti  somanassindriyaṃ  hoti  jīvitindriyaṃ
hoti    sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.   paggāho
hoti   avikkhepo   hoti   ye  vā  pana  tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [144]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [145]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
Cetanā  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
     [146]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti  sukhassa  ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā        adukkhamasukhaṃ        upekkhāsatipārisuddhiṃ       catutthaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
vedanā   hoti   saññā   hoti   cetanā  hoti  cittaṃ  hoti  upekkhā
hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti   viriyindriyaṃ   hoti
satindriyaṃ    hoti   samādhindriyaṃ   hoti   paññindriyaṃ   hoti   manindriyaṃ
hoti    upekkhindriyaṃ    hoti   jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti
sammāvāyāmo   hoti   .pe.   paggāho  hoti  avikkhepo  hoti  ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā .pe.
     [147]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
Honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [148]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
                       Catukkanayo.



             The Pali Tipitaka in Roman Character Volume 34 page 44-48. https://84000.org/tipitaka/english/roman_read.php?B=34&A=877              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=34&A=877              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=139&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5363              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5363              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]