ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                  Tattha katamo vedanākkhandho
     [44]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    kusalo   atthi   akusalo   atthi   abyākato   .   catubbidhena
Vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   .   pañcavidhena   vedanākkhandho  atthi  sukhindriyaṃ
atthi   dukkhindriyaṃ  atthi  somanassindriyaṃ  atthi  domanassindriyaṃ  atthi
upekkhindriyaṃ   .   chabbidhena   vedanākkhandho   cakkhusamphassajā  vedanā
sotasamphassajā    vedanā    ghānasamphassajā   vedanā   jivhāsamphassajā
vedanā    kāyasamphassajā    vedanā   manosamphassajā   vedanā   evaṃ
chabbidhena   vedanākkhandho  .  sattavidhena  vedanākkhandho  cakkhusamphassajā
vedanā   .pe.   kāyasamphassajā   vedanā  manodhātusamphassajā  vedanā
manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho.
     {44.1}  Aṭṭhavidhena  vedanākkhandho  cakkhusamphassajā vedanā .pe.
Kāyasamphassajā   vedanā   atthi  sukhā  atthi  dukkhā  manodhātusamphassajā
vedanā     manoviññāṇadhātusamphassajā    vedanā    evaṃ    aṭṭhavidhena
vedanākkhandho   .   navavidhena   vedanākkhandho  cakkhusamphassajā  vedanā
.pe.     kāyasamphassajā     vedanā    manodhātusamphassajā    vedanā
manoviññāṇadhātusamphassajā   vedanā   atthi  kusalā  atthi  akusalā  atthi
abyākatā  evaṃ  navavidhena  vedanākkhandho  .  dasavidhena  vedanākkhandho
cakkhusamphassajā   vedanā   .pe.   kāyasamphassajā  vedanā  atthi  sukhā
atthi   dukkhā   manodhātusamphassajā   vedanā   manoviññāṇadhātusamphassajā
vedanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  dasavidhena
vedanākkhandho.
     [45]   Ekavidhena   vedanākkhandho   phassasampayutto   .   duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    vipāko    atthi   vipākadhammadhammo   atthi   nevavipākanavipāka-
dhammadhammo    atthi    upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi    anupādinnānupādāniyo    atthi    saṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko      atthi
savitakkasavicāro    atthi    avitakkavicāramatto   atthi   avitakkāvicāro
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo    atthi    dassanena    pahātabbahetuko
atthi    bhāvanāya    pahātabbahetuko    atthi   nevadassanenanabhāvanāya-
pahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi    atthi
nevācayagāmināpacayagāmi atthi
     {45.1}  sekkho  atthi  asekkho atthi nevasekkhonāsekkho atthi
paritto   atthi   mahaggato   atthi   appamāṇo   atthi   parittārammaṇo
atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo    atthi    hīno
atthi     majjhimo    atthi    paṇīto    atthi    micchattaniyato    atthi
sammattaniyato     atthi     aniyato     atthi    maggārammaṇo    atthi
maggahetuko   atthi   maggādhipati   atthi   uppanno   atthi   anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi     ajjhatto     atthi     bahiddho     atthi     ajjhattabahiddho
Atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     [46]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi   hetusampayutto   atthi   hetuvippayutto   atthi
na  hetu  sahetuko  atthi  na hetu ahetuko atthi lokiyo atthi lokuttaro
atthi   kenaci   viññeyyo  atthi  kenaci  na  viññeyyo  atthi  sāsavo
atthi    anāsavo    atthi    āsavasampayutto   atthi   āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {46.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo  atthi  ayoganiyo  atthi yogasampayutto atthi yogavippayutto atthi
yogavippayuttayoganiyo   atthi   yogavippayuttaayoganiyo   atthi   nīvaraṇiyo
atthi    anīvaraṇiyo    atthi   nīvaraṇasampayutto   atthi   nīvaraṇavippayutto
atthi      nīvaraṇavippayuttanīvaraṇiyo     atthi     nīvaraṇavippayuttaanīvaraṇiyo
atthi   parāmaṭṭho   atthi   aparāmaṭṭho  atthi  parāmāsasampayutto  atthi
Parāmāsavippayutto      atthi      parāmāsavippayuttaparāmaṭṭho     atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi    upādāniyo   atthi   anupādāniyo   atthi   upādānasampayutto
atthi      upādānavippayutto     atthi     upādānavippayuttaupādāniyo
atthi     upādānavippayuttaanupādāniyo    atthi    saṅkilesiko    atthi
asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho  atthi kilesasampayutto
atthi     kilesavippayutto    atthi    kilesavippayuttasaṅkilesiko    atthi
kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi
     {46.2}  na  dassanena  pahātabbo  atthi bhāvanāya pahātabbo atthi
na   bhāvanāya   pahātabbo   atthi  dassanena  pahātabbahetuko  atthi  na
dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko   atthi
na   bhāvanāya   pahātabbahetuko  atthi  savitakko  atthi  avitakko  atthi
savicāro  atthi  avicāro  atthi  sappītiko atthi appītiko atthi pītisahagato
atthi   na   pītisahagato  atthi  kāmāvacaro  atthi  na  kāmāvacaro  atthi
rūpāvacaro  atthi  na  rūpāvacaro  atthi  arūpāvacaro  atthi na arūpāvacaro
atthi    pariyāpanno   atthi   apariyāpanno   atthi   niyyāniko   atthi
aniyyāniko   atthi   niyato   atthi   aniyato   atthi   sauttaro  atthi
anuttaro  atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho  atthi
kusalo   atthi   akusalo   atthi   abyākato   .pe.   evaṃ  dasavidhena
vedanākkhandho.
     [47]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                        Dukamūlakaṃ.
     [48]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
vedanākkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
.pe.   evaṃ   dasavidhena  vedanākkhandho  .  ekavidhena  vedanākkhandho
phassasampayutto  .  duvidhena  vedanākkhandho  atthi  saraṇo  atthi araṇo.
Tividhena   vedanākkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {48.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.   atthi   ajjhattārammaṇo   atthi  bahiddhārammaṇo  atthi  ajjhatta-
bahiddhārammaṇo   .pe.  evaṃ  dasavidhena  vedanākkhandho  .  ekavidhena
vedanākkhandho  phassasampayutto . Duvidhena vedanākkhandho atthi saraṇo atthi
araṇo  .  tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi
Nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ  dasavidhena
vedanākkhandho.
                        Tikamūlakaṃ.
     [49]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
vedanākkhandho.
     {49.1}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
vedanākkhandho  atthi  vipāko  atthi  vipākadhammadhammo  atthi  nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.2}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  na  hetu sahetuko atthi na hetu ahetuko. Tividhena
vedanākkhandho   atthi   upādinnupādāniyo   atthi   anupādinnupādāniyo
atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.3}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  lokiyo  atthi  lokuttaro. Tividhena vedanākkhandho
atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.4}    Ekavidhena    vedanākkhandho    phassasampayutto   .
Duvidhena           vedanākkhandho           atthi           kenaci
Viññeyyo   atthi   kenaci   na  viññeyyo  .  tividhena  vedanākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.5}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena vedanākkhandho
atthi    dassanena    pahātabbo   atthi   bhāvanāya   pahātabbo   atthi
nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.6}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena    vedanākkhandho    atthi   dassanena   pahātabbahetuko   atthi
bhāvanāya      pahātabbahetuko      atthi      nevadassanenanabhāvanāya-
pahātabbahetuko .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.7}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi   āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo    .   tividhena   vedanākkhandho   atthi   ācayagāmi   atthi
apacayagāmi   atthi   nevācayagāmināpacayagāmi   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.8}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
vedanākkhandho  atthi  sekkho  atthi  asekkho atthi nevasekkhonāsekkho
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.9}   Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi   saññojanasampayutto  atthi  saññojanavippayutto .
Tividhena    vedanākkhandho    atthi   paritto   atthi   mahaggato   atthi
appamāṇo .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.10}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho       atthi      saññojanavippayuttasaññojaniyo      atthi
saññojanavippayuttaasaññojaniyo    .    tividhena    vedanākkhandho   atthi
parittārammaṇo    atthi    mahaggatārammaṇo    atthi    appamāṇārammaṇo
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.11}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  ganthaniyo  atthi aganthaniyo. Tividhena vedanākkhandho
atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.12}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  ganthasampayutto  atthi  ganthavippayutto  .  tividhena
vedanākkhandho   atthi  micchattaniyato  atthi  sammattaniyato  atthi  aniyato
.pe. Evaṃ dasavidhena vedanākkhandho.
     {49.13}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    ganthavippayuttaganthaniyo   atthi   ganthavippayutta-
aganthaniyo   .   tividhena   vedanākkhandho   atthi  maggārammaṇo  atthi
maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena vedanākkhandho.
     {49.14}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  oghaniyo  atthi anoghaniyo. Tividhena vedanākkhandho
atthi  uppanno  atthi  anuppanno  atthi  uppādī  .pe.  evaṃ dasavidhena
vedanākkhandho.
     {49.15}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
Vedanākkhandho   atthi  oghasampayutto  atthi  oghavippayutto  .  tividhena
vedanākkhandho  atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.
Evaṃ dasavidhena vedanākkhandho.
     {49.16}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho    atthi    oghavippayuttaoghaniyo   atthi   oghavippayutta-
anoghaniyo   .   tividhena   vedanākkhandho   atthi  atītārammaṇo  atthi
anāgatārammaṇo   atthi   paccuppannārammaṇo   .pe.   evaṃ   dasavidhena
vedanākkhandho.
     {49.17}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho  atthi  yoganiyo  atthi ayoganiyo. Tividhena vedanākkhandho
atthi  ajjhatto  atthi  bahiddho  atthi ajjhattabahiddho .pe. Evaṃ dasavidhena
vedanākkhandho.
     {49.18}  Ekavidhena  vedanākkhandho  phassasampayutto  .  duvidhena
vedanākkhandho   atthi  yogasampayutto  atthi  yogavippayutto  .  tividhena
vedanākkhandho   atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho.
                       Ubhatovaḍḍhakaṃ
     [50]  Sattavidhena  vedanākkhandho  atthi  kusalo atthi akusalo atthi
abyākato   atthi   kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro
atthi  apariyāpanno  evaṃ  sattavidhena vedanākkhandho. Aparopi sattavidhena
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
Bahiddhārammaṇo    atthi    ajjhattabahiddhārammaṇo    atthi    kāmāvacaro
atthi  rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno evaṃ sattavidhena
vedanākkhandho.
     [51] Catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho
atthi   kusalo   atthi   akusalo   atthi   abyākato  sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho   .pe.  manosamphassapaccayā  vedanākkhandho  atthi  kusalo
atthi  akusalo  atthi  abyākato  cakkhusamphassajā  vedanā  sotasamphassajā
vedanā  ghānasamphassajā  vedanā  jivhāsamphassajā  vedanā kāyasamphassajā
vedanā manosamphassajā vedanā evaṃ catuvīsatividhena vedanākkhandho.
     {51.1}  Aparopi  catuvīsatividhena  vedanākkhandho cakkhusamphassapaccayā
vedanākkhandho    atthi    vipāko    atthi    vipākadhammadhammo    atthi
nevavipākanavipākadhammadhammo    .pe.    atthi    ajjhattārammaṇo   atthi
bahiddhārammaṇo     atthi     ajjhattabahiddhārammaṇo    sotasamphassapaccayā
vedanākkhandho    .pe.    ghānasamphassapaccayā   vedanākkhandho   .pe.
Jivhāsamphassapaccayā     vedanākkhandho     .pe.    kāyasamphassapaccayā
vedanākkhandho    .pe.    manosamphassapaccayā    vedanākkhandho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
cakkhusamphassajā  vedanā  .pe.  manosamphassajā vedanā evaṃ catuvīsatividhena
Vedanākkhandho.
     [52]  Tiṃsavidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
vedanākkhandho   atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ tiṃsavidhena vedanākkhandho.
     [53]  Bahuvidhena  vedanākkhandho  cakkhusamphassapaccayā vedanākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro  atthi  apariyāpanno  sotasamphassapaccayā
.pe.    ghānasamphassapaccayā    .pe.    jivhāsamphassapaccayā    .pe.
Kāyasamphassapaccayā   .pe.   manosamphassapaccayā   vedanākkhandho   atthi
kusalo  atthi  akusalo  atthi  abyākato atthi kāmāvacaro atthi rūpāvacaro
atthi    arūpāvacaro    atthi   apariyāpanno   cakkhusamphassajā   vedanā
.pe.   manosamphassajā   vedanā   evaṃ   bahuvidhena  vedanākkhandho .
Aparopi   bahuvidhena   vedanākkhandho   cakkhusamphassapaccayā  vedanākkhandho
atthi   vipāko  atthi  vipākadhammadhammo  atthi  nevavipākanavipākadhammadhammo
.pe.      atthi     ajjhattārammaṇo     atthi     bahiddhārammaṇoatthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
Arūpāvacaro     atthi     apariyāpanno    sotasamphassapaccayā    .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā     .pe.     manosamphassapaccayā     vedanākkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   vedanā   .pe.  manosamphassajā
vedanā evaṃ bahuvidhena vedanākkhandho.
                 Ayaṃ vuccati vedanākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 20-32. https://84000.org/tipitaka/english/roman_read.php?B=35&A=399              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=35&A=399              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=44&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=44              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]