ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                 Tattha katamo saññākkhandho
     [54]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato. Catubbidhena saññākkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno   .   pañcavidhena   saññākkhandho  atthi  sukhindriyasampayutto
atthi    dukkhindriyasampayutto    atthi    somanassindriyasampayutto   atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saññākkhandho     cakkhusamphassajā     saññā    sotasamphassajā    saññā
ghānasamphassajā    saññā    jivhāsamphassajā    saññā    kāyasamphassajā
saññā   manosamphassajā   saññā   evaṃ   chabbidhena   saññākkhandho  .
Sattavidhena   saññākkhandho  cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
Saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   evaṃ   sattavidhena   saññākkhandho  .  aṭṭhavidhena  saññākkhandho
cakkhusamphassajā      saññā      .pe.      kāyasamphassajā     saññā
atthi    sukhasahagatā    atthi   dukkhasahagatā   manodhātusamphassajā   saññā
manoviññāṇadhātusamphassajā   saññā   evaṃ   aṭṭhavidhena  saññākkhandho .
Navavidhena   saññākkhandho   cakkhusamphassajā  saññā  .pe.  kāyasamphassajā
saññā      manodhātusamphassajā     saññā     manoviññāṇadhātusamphassajā
saññā   atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saññākkhandho    .   dasavidhena   saññākkhandho   cakkhusamphassajā   saññā
.pe.   kāyasamphassajā   saññā   atthi   sukhasahatā   atthi  dukkhasahagatā
manodhātusamphassajā      saññā     manoviññāṇadhātusamphassajā     saññā
atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena saññākkhandho.
     [55]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya  sampayutto  atthi  vipāko
atthi    vipākadhammadhammo    atthi    nevavipākanavipākadhammadhammo    atthi
upādinnupādāniyo    atthi    anupādinnupādāniyo   atthi   anupādinnā
nupādāniyo   atthi   saṅkiliṭṭhasaṅkilesiko   atthi   asaṅkiliṭṭhasaṅkilesiko
Atthi   asaṅkiliṭṭhāsaṅkilesiko   atthi   savitakkasavicāro  atthi  avitakka-
vicāramatto  atthi  avitakkāvicāro  atthi  pītisahagato  atthi  sukhasahagato
atthi   upekkhāsahagato   atthi   dassanena   pahātabbo  atthi  bhāvanāya
pahātabbo    atthi   nevadassanenanabhāvanāyapahātabbo   atthi   dassanena
pahātabbahetuko   atthi  bhāvanāya  pahātabbahetuko  atthi  nevadassanena-
nabhāvanāyapahātabbahetuko    atthi    ācayagāmi    atthi    apacayagāmi
atthi   nevācayagāmināpacayagāmi   atthi   sekkho  atthi  asekkho  atthi
neva sekkho nāsekkho atthi paritto atthi mahaggato atthi
     {55.1}  appamāṇo  atthi  parittārammaṇo  atthi  mahaggatārammaṇo
atthi  appamāṇārammaṇo  atthi  hīno  atthi  majjhimo  atthi  paṇīto  atthi
micchattaniyato   atthi   sammattaniyato  atthi  aniyato  atthi  maggārammaṇo
atthi   maggahetuko  atthi  maggādhipati  atthi  uppanno  atthi  anuppanno
atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi    ajjhatto    atthi    bahiddho    atthi   ajjhattabahiddho   atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     [56]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    hetusampayutto   atthi   hetuvippayutto   atthi
na   hetu   sahetuko   atthi  na  hetu  ahetuko  atthi  lokiyo  atthi
Lokuttaro  atthi  kenaci  viññeyyo  atthi   kenaci  na  viññeyyo atthi
sāsavo   atthi  anāsavo  atthi  āsavasampayutto  atthi  āsavavippayutto
atthi      āsavavippayuttasāsavo      atthi      āsavavippayuttaanāsavo
atthi    saññojaniyo   atthi   asaññojaniyo   atthi   saññojanasampayutto
atthi      saññojanavippayutto     atthi     saññojanavippayuttasaññojaniyo
atthi     saññojanavippayuttaasaññojaniyo     atthi     ganthaniyo    atthi
aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi
     {56.1}    ganthavippayuttaganthaniyo   atthi   ganthavippayuttaaganthaniyo
atthi  oghaniyo  atthi  anoghaniyo atthi oghasampayutto atthi oghavippayutto
atthi    oghavippayuttaoghaniyo    atthi    oghavippayuttaanoghaniyo   atthi
yoganiyo   atthi  ayoganiyo  atthi  yogasampayutto  atthi  yogavippayutto
atthi    yogavippayuttayoganiyo    atthi    yogavippayuttaayoganiyo   atthi
nīvaraṇiyo     atthi     anīvaraṇiyo    atthi    nīvaraṇasampayutto    atthi
nīvaraṇavippayutto        atthi       nīvaraṇavippayuttanīvaraṇiyo       atthi
nīvaraṇavippayuttaanīvaraṇiyo     atthi    parāmaṭṭho    atthi    aparāmaṭṭho
atthi     parāmāsasampayutto     atthi     parāmāsavippayutto     atthi
parāmāsavippayuttaparāmaṭṭho       atthi      parāmāsavippayuttaaparāmaṭṭho
atthi  upādinno  atthi  anupādinno  atthi upādāniyo atthi anupādāniyo
atthi   upādānasampayutto   atthi   upādānavippayutto  atthi  upādāna-
vippayuttaupādāniyo     atthi    upādānavippayuttaanupādāniyo    atthi
Saṅkilesiko   atthi   asaṅkilesiko  atthi  saṅkiliṭṭho  atthi  asaṅkiliṭṭho
atthi   kilesasampayutto   atthi   kilesavippayutto  atthi  kilesavippayutta-
saṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi   dassanena
pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya  pahātabbo
atthi   na   bhāvanāya   pahātabbo   atthi   dassanena   pahātabbahetuko
atthi   na   dassanena  pahātabbahetuko  atthi  bhāvanāya  pahātabbahetuko
atthi   na   bhāvanāya  pahātabbahetuko  atthi  savitakko  atthi  avitakko
atthi savicāro atthi avicāro atthi sappītiko atthi
     {56.2}  appītiko  atthi  pītisahagato  atthi  na  pītisahagato  atthi
sukhasahagato   atthi   na   sukhasahagato   atthi   upekkhāsahagato  atthi  na
upekkhāsahagato  atthi  kāmāvacaro  atthi  na kāmāvacaro atthi rūpāvacaro
atthi   na   rūpāvacaro  atthi  arūpāvacaro  atthi  na  arūpāvacaro  atthi
pariyāpanno   atthi   apariyāpanno  atthi  niyyāniko  atthi  aniyyāniko
atthi   niyato   atthi   aniyato  atthi  sauttaro  atthi  anuttaro  atthi
saraṇo    atthi   araṇo   .   tividhena   saññākkhandho   atthi   kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saññākkhandho.
     [57]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi    sukhāya    vedanāya    sampayutto   atthi   dukkhāya   vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya   sampayutto  .pe.  atthi
Ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
.pe. Evaṃ dasavidhena saññākkhandho.
                        Dukamūlakaṃ.
     [58]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho    atthi    sahetuko    atthi    ahetuko   .   tividhena
saññākkhandho    atthi    kusalo    atthi   akusalo   atthi   abyākato
.pe. Evaṃ dasavidhena saññākkhandho.
     {58.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {58.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
     {58.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saraṇo   atthi  araṇo  .  tividhena  saññākkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
Dasavidhena saññākkhandho.
                        Tikamūlakaṃ.
     [59]   Ekavidhena   saññākkhandho   phassasampayutto   .  duvidhena
saññākkhandho  atthi  sahetuko  atthi  ahetuko  .  tividhena saññākkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saññākkhandho.
     {59.1}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    hetusampayutto    atthi    hetuvippayutto  .
Tividhena   saññākkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi
dukkhāya    vedanāya    sampayutto    atthi    adukkhamasukhāya   vedanāya
sampayutto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.2}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi  na  hetu  sahetuko  atthi  na  hetu  ahetuko .
Tividhena   saññākkhandho   atthi   vipāko   atthi  vipākadhammadhammo  atthi
nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.3}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  lokiyo  atthi  lokuttaro  .  tividhena saññākkhandho
atthi     upādinnupādāniyo     atthi     anupādinnupādāniyo    atthi
anupādinnānupādāniyo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.4}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena     saññākkhandho     atthi     kenaci     viññeyyo    atthi
kenaci      na      viññeyyo      .     tividhena     saññākkhandho
Atthi     saṅkiliṭṭhasaṅkilesiko    atthi    asaṅkiliṭṭhasaṅkilesiko    atthi
asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena saññākkhandho.
     {59.5}   Ekavidhena  saññākkhandho  phassasampayutto   .  duvidhena
saññākkhandho  atthi  sāsavo  atthi  anāsavo  .  tividhena  saññākkhandho
atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi  avitakkāvicāro
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.6}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavasampayutto   atthi   āsavavippayutto  .
Tividhena   saññākkhandho   atthi   pītisahagato   atthi   sukhasahagato   atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.7}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    āsavavippayuttasāsavo   atthi   āsavavippayutta-
anāsavo  .  tividhena  saññākkhandho  atthi  dassanena  pahātabbo  atthi
bhāvanāya   pahātabbo   atthi   nevadassanenanabhāvanāyapahātabbo   .pe.
Evaṃ dasavidhena saññākkhandho.
     {59.8}   Ekavidhena   saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   saññojaniyo   atthi   asaññojaniyo   .  tividhena
saññākkhandho    atthi    dassanena   pahātabbahetuko   atthi   bhāvanāya
pahātabbahetuko       atthi       nevadassanenanabhāvanāyapahātabbahetuko
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.9}     Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi     saññojanasampayutto     atthi
Saññojanavippayutto    .    tividhena   saññākkhandho   atthi   ācayagāmi
atthi    apacayagāmi    atthi    nevācayagāmināpacayagāmi   .pe.   evaṃ
dasavidhena saññākkhandho.
     {59.10}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena      saññākkhandho      atthi      saññojanavippayuttasaññojaniyo
atthi         saññojanavippayuttaasaññojaniyo        .        tividhena
saññākkhandho   atthi   sekkho   atthi   asekkho  atthi  neva  sekkho
nāsekkho .pe. Evaṃ dasavidhena saññākkhandho.
     {59.11}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthaniyo    atthi   aganthaniyo   .   tividhena
saññākkhandho    atthi   paritto   atthi   mahaggato   atthi   appamāṇo
.pe. Evaṃ dasavidhena saññākkhandho.
     {59.12}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   ganthasampayutto  atthi  ganthavippayutto  .  tividhena
saññākkhandho    atthi   parittārammaṇo   atthi   mahaggatārammaṇo   atthi
appamāṇārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.13}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    ganthavippayuttaganthaniyo    atthi   ganthavippayutta-
aganthaniyo  .  tividhena  saññākkhandho  atthi  hīno  atthi  majjhimo atthi
paṇīto .pe. Evaṃ dasavidhena saññākkhandho.
     {59.14}    Ekavidhena    saññākkhandho    phassasampayutto   .
Duvidhena    saññākkhandho    atthi    oghaniyo   atthi   anoghaniyo  .
Tividhena    saññākkhandho    atthi   micchattaniyato   atthi   sammattaniyato
Atthi aniyato .pe. Evaṃ dasavidhena saññākkhandho.
     {59.15}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghasampayutto    atthi    oghavippayutto  .
Tividhena    saññākkhandho    atthi    maggārammaṇo   atthi   maggahetuko
atthi maggādhipati .pe. Evaṃ dasavidhena saññākkhandho.
     {59.16}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    oghavippayuttaoghaniyo    atthi   oghavippayutta-
anoghaniyo  .  tividhena  saññākkhandho  atthi  uppanno  atthi anuppanno
atthi uppādī .pe. Evaṃ dasavidhena saññākkhandho.
     {59.17}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho  atthi  yoganiyo  atthi  ayoganiyo . Tividhena saññākkhandho
atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.  evaṃ dasavidhena
saññākkhandho.
     {59.18}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho   atthi   yogasampayutto  atthi  yogavippayutto  .  tividhena
saññākkhandho     atthi     atītārammaṇo     atthi     anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saññākkhandho.
     {59.19}   Ekavidhena  saññākkhandho  phassasampayutto  .  duvidhena
saññākkhandho    atthi    yogavippayuttayoganiyo    atthi   yogavippayutta-
ayoganiyo   .  tividhena  saññākkhandho  atthi  ajjhatto  atthi  bahiddho
atthi  ajjhattabahiddho  .pe.  evaṃ  dasavidhena  saññākkhandho. Ekavidhena
saññākkhandho  phassasampayutto  .  duvidhena  saññākkhandho  atthi  nīvaraṇiyo
Atthi   anīvaraṇiyo   .   tividhena   saññākkhandho  atthi  ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena saññākkhandho.
                      Ubhatovaḍḍhakaṃ.
     [60]   Sattavidhena   saññākkhandho   atthi  kusalo  atthi  akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi   apariyāpanno   evaṃ   sattavidhena   saññākkhandho   .   aparopi
sattavidhena    saññākkhandho    atthi    sukhāya    vedanāya   sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi    ajjhattabahiddhārammaṇo   atthi   kāmāvacaro   atthi   rūpāvacaro
atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saññākkhandho.
     [61]  Catuvīsatividhena  saññākkhandho cakkhusamphassapaccayā saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  sotasamphassapaccayā .pe.
Ghānasamphassapaccayā   .pe.   jivhāsamphassapaccayā   .pe.  kāyasamphassa-
paccayā    .pe.   manosamphassapaccayā   saññākkhandho   atthi   kusalo
atthi   akusalo  atthi  abyākato  cakkhusamphassajā  saññā  sotasamphassajā
saññā      ghānasamphassajā      saññā     jivhāsamphassajā     saññā
kāyasamphassajā   saññā   manosamphassajā   saññā   evaṃ   catuvīsatividhena
Vidhena    saññākkhandho    .    aparopi   catuvīsatividhena   saññākkhandho
cakkhusamphassapaccayā   saññākkhandho   atthi   sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto   .pe.   atthi  ajjhattārammaṇo  atthi  bahiddhārammaṇo  atthi
ajjhattabahiddhārammaṇo    sotasamphassapaccayā   .pe.   ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā    saññākkhandho    atthi    ajjhattārammaṇo    atthi
bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   cakkhusamphassajā   saññā
.pe. Manosamphassajā saññā evaṃ catuvīsatividhena saññākkhandho.
     [62]   Tiṃsavidhena  saññākkhandho  cakkhusamphassapaccayā  saññākkhandho
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saññākkhandho   atthi   kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   saññā   .pe.   manosamphassajā
saññā evaṃ tiṃsavidhena saññākkhandho.
     [63]   Bahuvidhena  saññākkhandho  cakkhusamphassapaccayā  saññākkhandho
atthi   kusalo   atthi   akusalo   atthi   abyākato  atthi  kāmāvacaro
atthi   rūpāvacaro   atthi  arūpāvacaro  atthi  apariyāpanno  sotasamphassa
Paccayā    .pe.    ghānasamphassapaccayā    .pe.   jivhāsamphassapaccayā
.pe.   kāyasamphassapaccayā   .pe.   manosamphassapaccayā   saññākkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro   atthi   apariyāpanno   cakkhusamphassajā
saññā .pe. Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
     {63.1}   Aparopi   bahuvidhena   saññākkhandho  cakkhusamphassapaccayā
saññākkhandho  atthi  sukhāya  vedanāya  sampayutto  atthi dukkhāya vedanāya
sampayutto   atthi   adukkhamasukhāya   vedanāya   sampayutto  .pe.  atthi
ajjhattārammaṇo    atthi   bahiddhārammaṇo   atthi   ajjhattabahiddhārammaṇo
atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro atthi apariyāpanno
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saññākkhandho    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo   atthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro    atthi    apariyāpanno   cakkhusamphassajā   saññā   .pe.
Manosamphassajā saññā evaṃ bahuvidhena saññākkhandho.
                  Ayaṃ vuccati saññākkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 32-44. https://84000.org/tipitaka/english/roman_read.php?B=35&A=642              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=35&A=642              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=54&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=54              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]