ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [710]   Cattāri   jhānāni   paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ  tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
     [711]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    paṭhavīkasiṇaṃ    tasmiṃ    samaye   pañcaṅgikaṃ   jhānaṃ
hoti   vitakko   vicāro   pīti   sukhaṃ  cittassa  ekaggatā  idaṃ  vuccati
paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [712]   Tattha   katamaṃ   dutiyaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   tivaṅgikaṃ  jhānaṃ
hoti   pīti   sukhaṃ   cittassa   ekaggatā   idaṃ   vuccati   dutiyaṃ   jhānaṃ
avasesā dhammā jhānasampayuttā.
     [713]   Tattha   katamaṃ   tatiyaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ
upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   duvaṅgikaṃ   jhānaṃ  hoti
sukhaṃ   cittassa   ekaggatā   idaṃ  vuccati  tatiyaṃ  jhānaṃ  avasesā  dhammā
jhānasampayuttā.
     [714]   Tattha   katamaṃ   catutthaṃ   jhānaṃ  idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   sukhassa   ca   pahānā   .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   duvaṅgikaṃ  jhānaṃ
hoti   upekkhā   cittassa   ekaggatā   idaṃ   vuccati   catutthaṃ   jhānaṃ
avasesā dhammā jhānasampayuttā.
     [715]   Idha   bhikkhu   yasmiṃ  samaye  rūpūpapattiyā  maggaṃ  bhāveti
vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati  paṭhavīkasiṇaṃ
tasmiṃ     samaye     pañcaṅgikaṃ    jhānaṃ    hoti    vitakko    vicāro
pīti   sukhaṃ   cittassa   ekaggatā   idaṃ   vuccati  paṭhamaṃ  jhānaṃ  avasesā
dhammā jhānasampayuttā.
     [716]   Idha   bhikkhu   yasmiṃ  samaye  rūpūpapattiyā  maggaṃ  bhāveti
avitakkaṃ    vicāramattaṃ    vivekajaṃ    pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   caturaṅgikaṃ   jhānaṃ   hoti   vicāro
pīti   sukhaṃ   cittassa   ekaggatā   idaṃ   vuccati  dutiyaṃ  jhānaṃ  avasesā
dhammā jhānasampayuttā.
     [717]   Idha   bhikkhu   yasmiṃ  samaye  rūpūpapattiyā  maggaṃ  bhāveti
vitakkavicārānaṃ   vūpasamā   .pe.   tatiyaṃ    jhānaṃ   upasampajja   viharati
paṭhavīkasiṇaṃ   tasmiṃ   samaye   tivaṅgikaṃ   jhānaṃ   hoti   pīti  sukhaṃ  cittassa
ekaggatā idaṃ vuccati tatiyaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [718]   Idha   bhikkhu   yasmiṃ  samaye  rūpūpapattiyā  maggaṃ  bhāveti
pītiyā   ca  virāgā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati  paṭhavīkasiṇaṃ
tasmiṃ    samaye    duvaṅgikaṃ   jhānaṃ   hoti   sukhaṃ   cittassa   ekaggatā
idaṃ vuccati catutthaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [719]  Idha  bhikkhu  yasmiṃ  samaye  rūpūpapattiyā maggaṃ bhāveti sukhassa
ca   pahānā   .pe.  pañcamaṃ  jhānaṃ  upasampajja  viharati  paṭhavīkasiṇaṃ  tasmiṃ
samaye  duvaṅgikaṃ  jhānaṃ  hoti  upekkhā  cittassa  ekaggatā  idaṃ  vuccati
pañcamaṃ jhānaṃ avasesā dhammā jhānasampayuttā .pe.
     [720]  Idha  bhikkhu  yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso
ākiñcaññāyatanaṃ       samatikkamma      nevasaññānāsaññāyatanasaññāsahagataṃ
sukhassa   ca   pahānā   .pe.   catutthaṃ  jhānaṃ  upasampajja  viharati  tasmiṃ
samaye  duvaṅgikaṃ  jhānaṃ  hoti  upekkhā  cittassa  ekaggatā  idaṃ  vuccati
catutthaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [721]   Cattāri   jhānāni   paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ  tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
     [722]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye
pañcaṅgikaṃ   jhānaṃ   hoti  vitakko  vicāro  pīti  sukhaṃ  citassa  ekaggatā
idaṃ vuccati paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [723]   Tattha   katamaṃ   dutiyaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya    bhūmiyā   pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
tivaṅgikaṃ   jhānaṃ   hoti   pīti   sukhaṃ   cittassa   ekaggatā  idaṃ  vuccati
dutiyaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [724]   Tattha   katamaṃ   tatiyaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   pītiyā   ca   virāgā  .pe.  tatiyaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye
duvaṅgikaṃ    jhānaṃ    hoti    sukhaṃ   cittassa   ekaggatā   idaṃ   vuccati
tatiyaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [725]   Tattha   katamaṃ   catutthaṃ   jhānaṃ  idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye
duvaṅgikaṃ   jhānaṃ   hoti   upekkhā   cittassa   ekaggatā   idaṃ  vuccati
catutthaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [726]  Idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ   tasmiṃ  samaye  pañcaṅgikaṃ  jhānaṃ  hoti  vitakko  vicāro  pīti
sukhaṃ   cittassa   ekaggatā   idaṃ  vuccati  paṭhamaṃ  jhānaṃ  avasesā  dhammā
jhānasampayuttā.
     [727]   Idha   bhikkhu   yasmiṃ   samaye   lokuttaraṃ  jhānaṃ  bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
avitakkaṃ    vicāramattaṃ    vivekajaṃ    pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ   tasmiṃ   samaye   caturaṅgikaṃ   jhānaṃ
hoti   vicāro   pīti   sukhaṃ   cittassa   ekaggatā   idaṃ  vuccati  dutiyaṃ
jhānaṃ avasesā dhammā jhānasampayuttā.
     [728]  Idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ     diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā    pattiyā
Vitakkavicārānaṃ    vūpasamā   .pe.   tatiyaṃ   jhānaṃ   upasampajja   viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    tivaṅgikaṃ   jhānaṃ   hoti
pīti   sukhaṃ   cittassa   ekaggatā   idaṃ   vuccati  tatiyaṃ  jhānaṃ  avasesā
dhammā jhānasampayuttā.
     [729]   Idha   bhikkhu   yasmiṃ   samaye   lokuttaraṃ  jhānaṃ  bhāveti
niyyānikaṃ    apacayagāmiṃ    diṭṭhigatānaṃ    pahānāya    paṭhamāya    bhūmiyā
pattiyā   pītiyā   ca  virāgā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   duvaṅgikaṃ   jhānaṃ   hoti  sukhaṃ
cittassa   ekaggatā   idaṃ   vuccati   catutthaṃ   jhānaṃ   avasesā  dhammā
jhānasampayuttā.
     [730]  Idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā  sukhassa
ca   pahānā   .pe.   pañcamaṃ   jhānaṃ   upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    tasmiṃ    samaye    duvaṅgikaṃ    jhānaṃ    hoti    upekkhā
cittassa   ekaggatā   idaṃ   vuccati   pañcamaṃ   jhānaṃ   avasesā  dhammā
jhānasampayuttā.
     [731]   Cattāri   jhānāni   paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ  tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
     [732]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
Upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti  .pe.
Avikkhepo    hoti    ime    dhammā   kusalā   tasseva   rūpāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ   vivicceva   kāmehi
.pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye
pañcaṅgikaṃ   jhānaṃ  hoti  vitakko  vicāro  pīti  sukhaṃ  cittassa  ekaggatā
idaṃ vuccati paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     {732.1}   Tattha   katamaṃ   dutiyaṃ  jhānaṃ  idha  bhikkhu  yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   ime  dhammā  kusalā  tasseva  rūpāvacarassa
kusalassa    kammassa    katattā    upacitattā    vipākaṃ   vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   duvaṅgikaṃ   jhānaṃ   hoti   upekkhā
cittassa   ekaggatā   idaṃ   vuccati   pañcamaṃ   jhānaṃ   avasesā  dhammā
jhānasampayuttā    .pe.    idha   bhikkhu   yasmiṃ   samaye   arūpūpapattiyā
maggaṃ    bhāveti   sabbaso   ākiñcaññāyatanaṃ   samatikkamma   nevasaññā-
nāsaññāyatanasaññāsahagataṃ    sukhassa    ca    pahānā    .pe.   catutthaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo    hoti    ime   dhammā   kusalā   tasseva   arūpāvacarassa
Kusalassa   kammassa  katattā  upacitattā  vipākaṃ  sabbaso  ākiñcaññāyatanaṃ
samatikkamma          nevasaññānāsaññāyatanasaññāsahagataṃ          sukhassa
ca    pahānā    .pe.    catutthaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ
samaye   duvaṅgikaṃ   jhānaṃ   hoti   upekkhā   cittassa   ekaggatā  idaṃ
vuccati catutthaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [733]   Cattāri   jhānāni   paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ  tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
     [734]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye
phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā  kusalā  tasseva
lokuttarassa     kusalassa    jhānassa    katattā    bhāvitattā    vipākaṃ
vivicceva    kāmehi    .pe.    paṭhamaṃ    jhānaṃ    upasampajja   viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ     tasmiṃ    samaye    pañcaṅgikaṃ
jhānaṃ   hoti   vitakko   vicāro   pīti  sukhaṃ  cittassa   ekaggatā  idaṃ
vuccati paṭhamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     {734.1}  Tattha  katamaṃ  dutiyaṃ  jhānaṃ idha bhikkhu yasmiṃ samaye lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā  pattiyā  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja
Viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo   hoti   ime  dhammā  kusalā  tasseva  lokuttarassa  kusalassa
jhānassa   katattā   bhāvitattā   vipākaṃ  vitakkavicārānaṃ  vūpasamā  .pe.
Dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ  .pe. Paṭhamaṃ jhānaṃ
.pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ  tasmiṃ  samaye  duvaṅgikaṃ  jhānaṃ  hoti  upekkhā  cittassa ekaggatā
idaṃ vuccati pañcamaṃ jhānaṃ avasesā dhammā jhānasampayuttā.
     [735]   Cattāri   jhānāni   paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ  tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
     [736]   Tattha   katamaṃ   paṭhamaṃ   jhānaṃ   idha  bhikkhu  yasmiṃ  samaye
rūpāvacaraṃ  jhānaṃ  bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ
diṭṭhadhammasukhavihāraṃ     vivicceva     kāmehi    .pe.    paṭhamaṃ    jhānaṃ
upasampajja    viharati    paṭhavīkasiṇaṃ    tasmiṃ    samaye   pañcaṅgikaṃ   jhānaṃ
hoti    vitakko    vicāro    pīti   sukhaṃ   cittassa   ekaggatā   idaṃ
vuccati   paṭhamaṃ   jhānaṃ   avasesā   dhammā   jhānasampayuttā   .   tattha
katamaṃ    dutiyaṃ   jhānaṃ   idha   bhikkhu   yasmiṃ   samaye   rūpāvacaraṃ   jhānaṃ
bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ diṭṭhadhammasukhavihāraṃ
vitakkavicārānaṃ      vūpasamā     .pe.     dutiyaṃ     jhānaṃ     .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ  samaye  duvaṅgikaṃ
jhānaṃ   hoti   upekkhā   cittassa   ekaggatā   idaṃ   vuccati   pañcamaṃ
jhānaṃ  avasesā  dhammā  jhānasampayuttā  .pe.  idha  bhikkhu  yasmiṃ  samaye
arūpāvacaraṃ  jhānaṃ  bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca kammavipākaṃ
diṭṭhadhammasukhavihāraṃ       sabbaso       ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanasaññāsahagataṃ     sukhassa    ca    pahānā    .pe.
Catutthaṃ    jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   duvaṅgikaṃ   jhānaṃ
hoti   upekkhā   cittassa   ekaggatā   idaṃ   vuccati   catutthaṃ   jhānaṃ
avasesā dhammā jhānasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 356-365. https://84000.org/tipitaka/english/roman_read.php?B=35&A=7184              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=35&A=7184              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=710&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=710              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9436              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9436              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]