ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                       Tikaniddeso
     [84]   Katamo  ca  puggalo  nirāso  idhekacco  puggalo  dussīlo
hoti   pāpadhammo   asucisaṅkassarasamācāro   paṭicchannakammanto  assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacārīpaṭiñño    antopūti   avassuto
kasambukajāto   so   suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharatīti   tassa   na   evaṃ   hoti   kudāssu
nāmāhampi   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharissāmīti   ayaṃ
vuccati puggalo nirāso.
     {84.1}  Katamo  ca puggalo āsaṃso idhekacco puggalo sīlavā hoti
kalyāṇadhammo   so   suṇāti   itthannāmo   kira  bhikkhu  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja  viharatīti  tassa  evaṃ  hoti  kudāssu  nāmāhampi
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharissāmīti   ayaṃ   vuccati
puggalo āsaṃso.
     {84.2}   Katamo   ca   puggalo   vigatāso  idhekacco  puggalo
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   so  suṇāti
itthannāmo      kira      bhikkhu      āsavānaṃ     khayā     anāsavaṃ
Cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   tassa   na   evaṃ   hoti   kudāssu   nāmāhampi
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissāmīti  .  taṃ  kissa  hetu.
Yāhissa    pubbe    avimuttassa   vimuttāsā   sā   paṭipassaddhā   ayaṃ
vuccati puggalo vigatāso.
             Tattha katame tayo gilānūpamā puggalā.
     [85]  Tayo  gilānā  idhekacco  gilāno  labhanto  vā sappāyāni
bhojanāni  alabhanto  vā  sappāyāni  bhojanāni  labhanto  vā  sappāyāni
bhesajjāni   alabhanto  vā  sappāyāni  bhesajjāni  labhanto  vā  paṭirūpaṃ
upaṭṭhākaṃ   alabhanto   vā   paṭirūpaṃ   upaṭṭhākaṃ   neva  vuṭṭhāti  tamhā
ābādhā.
     {85.1}  Idha  panekacco  gilāno labhanto vā sappāyāni bhojanāni
alabhanto  vā  sappāyāni  bhojanāni  labhanto  vā  sappāyāni bhesajjāni
alabhanto   vā   sappāyāni  bhesajjāni  labhanto  vā  paṭirūpaṃ  upaṭṭhākaṃ
alabhanto vā paṭirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā.
     {85.2}  Idha  panekacco  gilāno  labhanto  sappāyāni  bhojanāni
no   alabhanto  labhanto  sappāyāni  bhesajjāni  no  alabhanto  labhanto
paṭirūpaṃ   upaṭṭhākaṃ   no  alabhanto  vuṭṭhāti  tamhā  ābādhā  .  tatra
yvāyaṃ    gilāno    labhanto   sappāyāni   bhojanāni   no   alabhanto
labhanto    sappāyāni   bhesajjāni   no   alabhanto   labhanto   paṭirūpaṃ
Upaṭṭhākaṃ   no   alabhanto   vuṭṭhāti   tamhā   ābādhā   imaṃ  gilānaṃ
paṭicca    bhagavatā    gilānabhattaṃ    anuññātaṃ   gilānabhesajjaṃ   anuññātaṃ
gilānupaṭṭhāko    anuññāto   imañca   pana   gilānaṃ   paṭicca   aññepi
gilānā upaṭṭhātabbā.
     [86]   Evameva   tayo  gilānūpamā  puggalā  santo  saṃvijjamānā
lokasmiṃ   .   katame   tayo   .   idhekacco   puggalo  labhanto  vā
tathāgataṃ   dassanāya   alabhanto   vā   tathāgataṃ  dassanāya  labhanto  vā
tathāgatappaveditaṃ   dhammavinayaṃ   savanāya   alabhanto   vā  tathāgatappaveditaṃ
dhammavinayaṃ savanāya neva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ
     {86.1}  idha  panekacco  puggalo  labhanto  vā tathāgataṃ dassanāya
alabhanto   vā   tathāgataṃ   dassanāya   labhanto   vā   tathāgatappaveditaṃ
dhammavinayaṃ    savanāya    alabhanto    vā    tathāgatappaveditaṃ   dhammavinayaṃ
savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     {86.2}  Idha  panekacco  puggalo  labhanto  tathāgataṃ dassanāya no
alabhanto   labhanto   tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  no  alabhanto
okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     {86.3}  Tatra  yvāyaṃ  puggalo  labhanto  tathāgataṃ  dassanāya  no
alabhanto   labhanto   tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  no  alabhanto
okkamati  niyāmaṃ  kusalesu  dhammesu  sammattaṃ  imaṃ  puggalaṃ  paṭicca bhagavatā
dhammadesanā    anuññātā   imañca   pana   puggalaṃ   paṭicca   aññesampi
dhammo   desetabbo   .   ime   tayo   gilānūpamā   puggalā  santo
saṃvijjamānā lokasmiṃ.
     [87]   Katamo   ca  puggalo  kāyasakkhī  idhekacco  puggalo  aṭṭha
vimokkhe   kāyena   phusitvā   viharati  paññāya  cassa  disvā  ekacce
āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī.
     {87.1}  Katamo  ca  puggalo  diṭṭhippatto  idhekacco puggalo idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   tathāgatappaveditā  cassa  dhammā  paññāya  vodiṭṭhā
honti   vocaritā   paññāya  cassa  disvā  ekacce  āsavā  parikkhīṇā
honti ayaṃ vuccati puggalo diṭṭhippatto.
     {87.2}  Katamo  ca  puggalo  saddhāvimutto idhekacco puggalo idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   tathāgatappaveditā  cassa  dhammā
paññāya   vodiṭṭhā   honti  vocaritā  paññāya  cassa  disvā  ekacce
āsavā  parikkhīṇā  honti  no  ca  kho  yathā  diṭṭhippattassa  ayaṃ vuccati
puggalo saddhāvimutto.
     [88]    Katamo    ca   puggalo   gūthabhāṇī   idhekacco   puggalo
musāvādī   hoti   sabhaggato   vā   parisaggato  vā  ñātimajjhagato  vā
pūgamajjhagato   vā   rājakulamajjhagato   vā   abhinīto   sakkhipuṭṭho  ehi
bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so  ajānaṃ  vā āha 1- jānāmīti
jānaṃ  vā  āha  na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ  vā
āha  na  passāmīti  iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu
@Footnote: 1 Yu. ahaṃ.
Vā sampajānamusā bhāsitā hoti ayaṃ vuccati puggalo gūthabhāṇī.
     {88.1}  Katamo  ca  puggalo pupphabhāṇī idhekacco puggalo musāvādaṃ
pahāya   musāvādā   paṭivirato   hoti   sabhaggato  vā  parisaggato  vā
ñātimajjhagato   vā   pūgamajjhagato   vā   rājakulamajjhagato  vā  abhinīto
sakkhipuṭṭho  ehi  bho  purisa  yaṃ  jānāsi  taṃ vadehīti so ajānaṃ vā āha
na  jānāmīti  jānaṃ  vā  āha jānāmīti apassaṃ vā āha na passāmīti passaṃ
vā  āha  passāmīti  iti  attahetu  vā  parahetu  vā āmisakiñcikkhahetu
vā na sampajānamusā bhāsitā hoti ayaṃ vuccati puggalo pupphabhāṇī.
     {88.2}  Katamo  ca  puggalo  madhubhāṇī  idhekacco puggalo yā sā
vācā   neḷā   kaṇṇasukhā   pemanīyā   hadayaṅgamā   porī  bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti   ayaṃ  vuccati  puggalo
madhubhāṇī.
     [89]   Katamo   ca   puggalo   arukūpamacitto  idhekacco  puggalo
kodhano  hoti  upāyāsabahulo  appampi  vutto  samāno  abhisajjati kuppati
byāpajjati    patiṭṭhīyati    kopañca   dosañca   appaccayañca   pātukaroti
seyyathāpi  nāma  duṭṭhāruko  kaṭṭhena  vā  kaṭhalāya vā ghaṭṭito bhiyyoso
mattāya   āsavaṃ   deti   evameva  idhekacco  puggalo  kodhano  hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patiṭṭhīyati   kopañca   dosañca   appaccayañca   pātukaroti   ayaṃ   vuccati
puggalo arukūpamacitto.
     {89.1}    Katamo    ca    puggalo   vijjūpamacitto   idhekacco
puggalo    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhasamudayoti
Yathābhūtaṃ    pajānāti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti   seyyathāpi   nāma
cakkhumā   puriso   rattandhakāratimisāya   vijjantarikāya   rūpāni  passeyya
evameva   idhekacco   puggalo   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhasamudayoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhoti  yathābhūtaṃ  pajānāti
ayaṃ    dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti   ayaṃ   vuccati
puggalo vijjūpamacitto.
     {89.2}    Katamo    ca    puggalo   vajirūpamacitto   idhekacco
puggalo   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   seyyathāpi
nāma   vajirassa   natthi   kiñci  abhejjaṃ  nāma  maṇi  vā  pāsāṇo  vā
evameva   idhekacco   puggalo   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati ayaṃ vuccati puggalo vajirūpamacitto.
     [90]    Katamo   ca   puggalo   andho   idhekaccassa   puggalassa
tathārūpaṃ   cakkhu   na   hoti   yathārūpena   cakkhunā  anadhigataṃ  vā  bhogaṃ
adhigaccheyya   adhigataṃ   vā   bhogaṃ   phātiṃ  kareyya  tathārūpampissa  cakkhu
na    hoti    yathārūpena    cakkhunā   kusalākusale   dhamme   jāneyya
sāvajjānavajje    dhamme    jāneyya   hīnappaṇīte   dhamme   jāneyya
kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati puggalo andho.
     {90.1} Katamo ca puggalo ekacakkhu idhekaccassa puggalassa tathārūpaṃ cakkhu
Hoti  yathārūpena  cakkhunā  anadhigataṃ  vā  bhogaṃ  adhigaccheyya  adhigataṃ  vā
bhogaṃ  phātiṃ  kareyya  tathārūpampissa  cakkhu  na  hoti  yathārūpena  cakkhunā
kusalākusale    dhamme   jājeyya   sāvajjānavajje   dhamme   jāneyya
hīnappaṇīte   dhamme   jāneyya   kaṇhasukkasappaṭibhāge   dhamme  jāneyya
ayaṃ vuccati puggalo ekacakkhu.
     {90.2}   Katamo   ca   puggalo  dvicakkhu  idhekaccassa  puggalassa
tathārūpaṃ  cakkhu  hoti  yathārūpena  cakkhunā  anadhigataṃ  vā bhogaṃ adhigaccheyya
adhigataṃ  vā  bhogaṃ  phātiṃ  kareyya  tathārūpampissa  cakkhu  hoti  yathārūpena
cakkhunā  kusalākusale  dhamme  jāneyya  sāvajjānavajje  dhamme jāneyya
hīnappaṇīte   dhamme   jāneyya   kaṇhasukkasappaṭibhāge   dhamme  jāneyya
ayaṃ vuccati puggalo dvicakkhu.
     [91]   Katamo   ca   puggalo   avakujjapañño  idhekacco  puggalo
ārāmaṃ    gantvā   hoti   abhikkhaṇaṃ   bhikkhūnaṃ   santike   dhammassavanāya
tassa  bhikkhū  dhammaṃ  desenti  ādikalyāṇaṃ  majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ      sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ      brahmacariyaṃ
pakāsenti   so   tasmiṃ   āsane  nisinno  tassā  kathāya  neva  ādiṃ
manasikaroti   na   majjhaṃ  manasikaroti  na  pariyosānaṃ  manasikaroti  vuṭṭhitopi
tamhā   āsanā   tassā   kathāya   neva   ādiṃ  manasikaroti  na  majjhaṃ
manasikaroti    na   pariyosānaṃ   manasikaroti   seyyathāpi   nāma   kumbho
nikujjo   tattha   udakaṃ   āsittaṃ   vivattati   no   saṇṭhāti   evameva
idhekacco   puggalo   ārāmaṃ  gantvā  hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike
Dhammassavanāya   tassa   bhikkhū  dhammaṃ  desenti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāsenti   so   tasmiṃ   āsane  nisinno  tassā  kathāya
neva  ādiṃ  manasikaroti  na  majjhaṃ  manasikaroti  na  pariyosānaṃ  manasikaroti
vuṭṭhitopi   tamhā   āsanā   tassā   kathāya   neva  ādiṃ  manasikaroti
na   majjhaṃ   manasikaroti  na  pariyosānaṃ  manasikaroti  ayaṃ  vuccati  puggalo
avakujjapañño.
     {91.1}   Katamo  ca  puggalo  uccaṅgapañño  idhekacco  puggalo
ārāmaṃ    gantvā   hoti   abhikkhaṇaṃ   bhikkhūnaṃ   santike   dhammassavanāya
tassa     bhikkhū     dhammaṃ     desenti    ādikalyāṇaṃ    majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ  pakāsenti  so  tasmiṃ  āsane  nisinno tassā kathāya ādimpi
manasikaroti   majjhampi   manasikaroti   pariyosānampi   manasikaroti   vuṭṭhito
ca  kho  tamhā  āsanā  tassā  kathāya  neva  ādiṃ  manasikaroti na majjhaṃ
manasikaroti   na   pariyosānaṃ   manasikaroti   seyyathāpi   nāma   purisassa
uccaṅgepi    nānākhajjakāni    ākiṇṇāni    tilā   taṇḍulā   modakā
badarā  so  tamhā  āsanā  vuṭṭhahanto  satisammosā  pakireyya evameva
idhekacco   puggalo   ārāmaṃ  gantvā  hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike
dhammassavanāya   tassa   bhikkhū  dhammaṃ  desenti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāsenti   so   tasmiṃ   āsane  nisinno  tassā  kathāya
Ādimpi   manasikaroti   majjhampi   manasikaroti   pariyosānampi   manasikaroti
vuṭṭhito  ca  kho  tamhā  āsanā  tassā  kathāya  neva  ādiṃ manasikaroti
na   majjhaṃ   manasikaroti  na  pariyosānaṃ  manasikaroti  ayaṃ  vuccati  puggalo
uccaṅgapañño.
     {91.2}   Katamo   ca   puggalo   puthupañño  idhekacco  puggalo
ārāmaṃ   gantvā   hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike  dhammassavanāya  tassa
bhikkhū   dhammaṃ   desenti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsenti
so   tasmiṃ   āsane   nisinno   tassā   kathāya   ādimpi  manasikaroti
majjhampi    manasikaroti    pariyosānampi   manasikaroti   vuṭṭhitopi   tamhā
āsanā   tassā    kathāya   ādimpi   manasikaroti   majjhampi  manasikaroti
pariyosānampi   manasikaroti   seyyathāpi   nāma   kumbho  ukkujjo  tattha
udakaṃ   āsittaṃ   saṇṭhāti   no  vivattati  evameva  idhekacco  puggalo
ārāmaṃ   gantvā   hoti  abhikkhaṇaṃ  bhikkhūnaṃ  santike  dhammassavanāya  tassa
bhikkhū   dhammaṃ   desenti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsenti
so   tasmiṃ   āsane   nisinno   tassā   kathāya   ādimpi  manasikaroti
majjhampi    manasikaroti    pariyosānampi   manasikaroti   vuṭṭhitopi   tamhā
āsanā   tassā   kathāya   ādimpi   manasikaroti   majjhampi   manasikaroti
pariyosānampi manasikaroti ayaṃ vuccati puggalo puthupañño.
     [92]   Katamo   ca   puggalo  kāmesu  ca  bhavesu  ca  avītarāgo
Sotāpannasakadāgāmino   ime   vuccanti   puggalā   kāmesu  ca  bhavesu
ca   avītarāgā   .   katamo   ca   puggalo  kāmesu  vītarāgo  bhavesu
avītarāgo    anāgāmī    ayaṃ   vuccati   puggalo   kāmesu   vītarāgo
bhavesu avītarāgo.
     {92.1}  Katamo  ca  puggalo  kāmesu ca bhavesu ca vītarāgo arahā
ayaṃ vuccati puggalo kāmesu ca bhavesu ca vītarāgo.
     [93]   Katamo   ca  puggalo  pāsāṇalekhūpamo  idhekacco  puggalo
abhiṇhaṃ   kujjhati   so   ca   khvassa   kodho   ciraṃ   dīgharattaṃ   anuseti
seyyathāpi   nāma   pāsāṇe   lekhā   na  khippaṃ  lujjati  vātena  vā
udakena   vā   ciraṭṭhitikā  hoti  evameva  idhekacco  puggalo  abhiṇhaṃ
kujjhati   so   ca   khvassa   kodho  ciraṃ  dīgharattaṃ  anuseti  ayaṃ  vuccati
puggalo pāsāṇalekhūpamo.
     {93.1}   Katamo  ca  puggalo  paṭhavīlekhūpamo  idhekacco  puggalo
abhiṇhaṃ   kujjhati   so   ca   khvassa   kodho  na  ciraṃ  dīgharattaṃ  anuseti
seyyathāpi   nāma  paṭhaviyā  lekhā  khippaṃ  lujjati  vātena  vā  udakena
vā   na   ciraṭṭhitikā   hoti   evameva   idhekacco   puggalo  abhiṇhaṃ
kujjhati   so  ca  khvassa  kodho  na  ciraṃ  dīgharattaṃ  anuseti  ayaṃ  vuccati
puggalo paṭhavīlekhūpamo.
     {93.2}    Katamo    ca    puggalo   udakalekhūpamo   idhekacco
puggalo      agāḷhenapi      vuccamāno     pharusenapi     vuccamāno
amanāpenapi     vuccamāno     saṃsandati     ceva     sandhīyati    ceva
sammodati   ceva   seyyathāpi   nāma   udake   lekhā   khippaṃ   lujjati
na   ciraṭṭhitikā   hoti   evameva   idhekacco   puggalo   agāḷhenapi
Vuccamāno  pharusenapi  vuccamāno  amanāpenapi  vuccamāno  saṃsandati  ceva
sandhīyati ceva sammodati ceva ayaṃ vuccati puggalo udakalekhūpamo.
             Tattha katame tayo potthakūpamā puggalā.
     [94]    Tayo   potthakā   navopi   potthako   dubbaṇṇo   ceva
hoti   dukkhasamphasso   ca   appaggho  ca  majjhimopi  potthako  dubbaṇṇo
ceva   hoti   dukkhasamphasso   ca   appaggho   ca   jiṇṇopi   potthako
dubbaṇṇo   ceva   hoti   dukkhasamphasso   ca  appaggho  ca  .  jiṇṇampi
potthakaṃ ukkhaliparimajjanaṃ vā karonti saṅkārakūṭe vā naṃ chaḍḍenti.
     [95]  Evameva  tayome  potthakūpamā  puggalā  santo saṃvijjamānā
bhikkhūsu . Katame tayo .  navo cepi bhikkhu hoti dussīlo pāpadhammo idamassa
dubbaṇṇatāya    seyyathāpi   so   potthako   dubbaṇṇo   tathūpamo   ayaṃ
puggalo   ye   kho   panassa   sevanti  bhajanti  payirupāsanti  diṭṭhānugatiṃ
āpajjanti    tesantaṃ    hoti   dīgharattaṃ   ahitāya   dukkhāya   idamassa
dukkhasamphassatāya   seyyathāpi   so   potthako   dukkhasamphasso   tathūpamo
ayaṃ   puggalo   yesaṃ   kho   pana   paṭiggaṇhāti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ      tesantaṃ     na     mahapphalaṃ     hoti
na    mahānisaṃsaṃ    idamassa   appagghatāya   seyyathāpi   so   potthako
appaggho   tathūpamo   ayaṃ   puggalo  majjhimo  cepi  bhikkhu  hoti  .pe.
Thero   cepi   bhikkhu   hoti  dussīlo  pāpadhammo  idamassa  dubbaṇṇatāya
seyyathāpi    so    potthako    dubbaṇṇo    tathūpamo   ayaṃ   puggalo
Ye   kho   panassa  sevanti  bhajanti  payirupāsanti  diṭṭhānugatiṃ  āpajjanti
tesantaṃ   hoti   dīgharattaṃ   ahitāya   dukkhāya  idamassa  dukkhasamphassatāya
seyyathāpi   so   potthako  dukkhasamphasso  tathūpamo  ayaṃ  puggalo  yesaṃ
kho   pana   paṭiggaṇhāti   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tesantaṃ   na    mahapphalaṃ   hoti   na   mahānisaṃsaṃ   idamassa  appagghatāya
seyyathāpi    so    potthako    appaggho    tathūpamo   ayaṃ   puggalo
evarūpo    ce    thero   bhikkhu   saṅghamajjhe   bhaṇati   tamenaṃ   bhikkhū
evamāhaṃsu   kiṃnu   kho   tuyhaṃ   bālassa   abyattassa   bhaṇitena  tvampi
nāma   bhaṇitabbaṃ   maññasīti   so   kuppito   anattamano   tathārūpiṃ  vācaṃ
nicchāreti  yathārūpāya  vācāya saṅgho ukkhipati saṅkārakūṭeva naṃ potthakaṃ .
Ime tayo potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu.
            Tattha katame tayo kāsikavatthūpamā puggalā.
     [96]    Tīṇi    kāsikavatthāni    navampi    kāsikavatthaṃ   vaṇṇavantaṃ
ceva     hoti    sukhasamphassañca    mahagghañca    majjhimampi    kāsikavatthaṃ
vaṇṇavantaṃ     ceva     hoti     sukhasamphassañca    mahagghañca    jiṇṇampi
kāsikavatthaṃ    vaṇṇavantaṃ    ceva   hoti   sukhasamphassañca   mahagghañca  .
Jiṇṇampi    kāsikavatthaṃ    ratanapaliveṭhanaṃ    vā   karonti   gandhakaraṇḍake
vā naṃ nikkhipanti.
     [97]    Evameva    tayome   kāsikavatthūpamā   puggalā   santo
saṃvijjamānā bhikkhūsu. Katame tayo.
     {97.1}      Navo      cepi      bhikkhu     hoti     sīlavā
Kalyāṇadhammo    idamassa    suvaṇṇatāya    seyyathāpi    taṃ   kāsikavatthaṃ
vaṇṇavantaṃ   tathūpamo   ayaṃ   puggalo   ye  kho  panassa  sevanti  bhajanti
payirupāsanti   diṭṭhānugatiṃ   āpajjanti   tesantaṃ   hoti  dīgharattaṃ  hitāya
sukhāya     idamassa    sukhasamphassatāya    seyyathāpi    taṃ    kāsikavatthaṃ
sukhasamphassaṃ   tathūpamo   ayaṃ   puggalo   yesaṃ   kho   pana   paṭiggaṇhāti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ      tesantaṃ     mahapphalaṃ
hoti    mahānisaṃsaṃ   idamassa   mahagghatāya   seyyathāpi   taṃ   kāsikavatthaṃ
mahagghaṃ tathūpamo ayaṃ puggalo
     {97.2}  majjhimo  cepi  bhikkhu .pe. Thero cepi bhikkhu hoti sīlavā
kalyāṇadhammo    idamassa    suvaṇṇatāya    seyyathāpi    taṃ   kāsikavatthaṃ
vaṇṇavantaṃ   tathūpamo   ayaṃ   puggalo   ye  kho  panassa  sevanti  bhajanti
payirupāsanti   diṭṭhānugatiṃ   āpajjanti   tesantaṃ   hoti  dīgharattaṃ  hitāya
sukhāya   idamassa   sukhasamphassatāya  seyyathāpi  taṃ  kāsikavatthaṃ  sukhasamphassaṃ
tathūpamo  ayaṃ  puggalo  yesaṃ  kho  pana paṭiggaṇhāti cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ   tesantaṃ  mahapphalaṃ  hoti  mahānisaṃsaṃ  idamassa
mahagghatāya seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo ayaṃ puggalo
     {97.3}  evarūpo  ce  thero  bhikkhu saṅghamajjhe bhaṇati tamenaṃ bhikkhū
evamāhaṃsu  appasaddā  āyasmanto  hotha  thero  bhikkhu  dhammañca vinayañca
bhaṇatīti  tassa  taṃ  vacanaṃ  ādheyyaṃ  gacchati gandhakaraṇḍakeva naṃ  kāsikavatthaṃ.
Ime tayo kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu.
     [98]   Katamo   ca   puggalo   suppameyyo   idhekacco  puggalo
uddhato    hoti    unnaḷo   capalo   mukharo   vikiṇṇavāco   muṭṭhassati
asampajāno    asamāhito   vibbhantacitto   pākaṭindriyo   ayaṃ   vuccati
puggalo   suppameyyo   .  katamo  ca  puggalo  duppameyyo  idhekacco
puggalo   anuddhato   hoti   anunnaḷo   acapalo  amukharo  avikiṇṇavāco
upaṭṭhitassati   sampajāno   samāhito   ekaggacitto   saṃvutindriyo   ayaṃ
vuccati puggalo duppameyyo.
     {98.1}   Katamo   ca  puggalo  appameyyo  idhekacco  puggalo
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   ayaṃ  vuccati  puggalo
appameyyo.
     [99]   Katamo   ca   puggalo   na   sevitabbo  na  bhajitabbo  na
payirupāsitabbo   idhekacco   puggalo   hīno   hoti   sīlena  samādhinā
paññāya    evarūpo    puggalo   na   sevitabbo   na   bhajitabbo   na
payirupāsitabbo aññatra anuddayā aññatra anukampā.
     {99.1}  Katamo  ca  puggalo  sevitabbo  bhajitabbo payirupāsitabbo
idhekacco   puggalo  sadiso  hoti  sīlena  samādhinā  paññāya  evarūpo
puggalo   sevitabbo   bhajitabbo  payirupāsitabbo  .  taṃ  kissa  hetu .
Sīlasāmaññagatānaṃ  sataṃ  sīlakathā  ca  no  bhavissati  sā ca no phāsu bhavissati
sā   ca   no   pavattinī  bhavissati  samādhisāmaññagatānaṃ  sataṃ   samādhikathā
ca  no  bhavissati  sā  ca  no  phāsu  bhavissati sā ca no pavattinī bhavissati
Paññāsāmaññagatānaṃ    sataṃ   paññākathā   ca   no   bhavissati   sā   ca
no   phāsu  bhavissati  sā  ca  no  pavattinī  bhavissatīti  tasmā  evarūpo
puggalo sevitabbo bhajitabbo payirupāsitabbo.
     {99.2}   Katamo   ca   puggalo  sakkatvā  garukatvā  sevitabbo
bhajitabbo   payirupāsitabbo   idhekacco   puggalo   adhiko  hoti  sīlena
samādhinā     paññāya    evarūpo    puggalo    sakkatvā    garukatvā
sevitabbo   bhajitabbo   payirupāsitabbo  .  taṃ  kissa  hetu  .  aparipūraṃ
vā   sīlakkhandhaṃ   paripūressāmi   paripūraṃ   vā   sīlakkhandhaṃ   tattha  tattha
paññāya    anuggahissāmi    aparipūraṃ   vā   samādhikkhandhaṃ   paripūressāmi
paripūraṃ    vā    samādhikkhandhaṃ    tattha   tattha   paññāya   anuggahissāmi
aparipūraṃ   vā   paññākkhandhaṃ   paripūressāmi   paripūraṃ   vā  paññākkhandhaṃ
tattha    tattha   paññāya   anuggahissāmīti   tasmā   evarūpo   puggalo
sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.
     [100]   Katamo   ca   puggalo   jigucchitabbo   na  sevitabbo  na
bhajitabbo   na   payirupāsitabbo   idhekacco   puggalo   dussīlo   hoti
pāpadhammo     asucisaṅkassarasamācāro     paṭicchannakammanto    assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacārīpaṭiñño    antopūti   avassuto
kasambukajāto  evarūpo  puggalo  jigucchitabbo  na  sevitabbo na bhajitabbo
na  payirupāsitabbo  .  taṃ  kissa  hetu  .  kiñcāpi  evarūpassa puggalassa
na    diṭṭhānugatiṃ    āpajjati    atha   kho   naṃ   pāpako   kittisaddo
Abbhuggacchati    pāpamitto   purisapuggalo   pāpasahāyo   pāpasampavaṅkoti
seyyathāpi   nāma   ahi   gūthagato   kiñcāpi   na   ḍaṃsati  atha  kho  naṃ
makkheti   evameva   kiñcāpi   evarūpassa   puggalassa   na   diṭṭhānugatiṃ
āpajjati   atha   kho   naṃ  pāpako  kittisaddo  abbhuggacchati  pāpamitto
purisapuggalo   pāpasahāyo   pāpasampavaṅkoti   tasmā  evarūpo  puggalo
jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.
     {100.1}  Katamo  ca  puggalo  ajjhupekkhitabbo  na  sevitabbo na
bhajitabbo   na   payirupāsitabbo   idhekacco   puggalo   kodhano   hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patiṭṭhīyati    kopañca    dosañca   appaccayañca   pātukaroti   seyyathāpi
nāma  duṭṭhāruko  kaṭṭhena  vā  kaṭhalāya  vā  ghaṭṭito  bhiyyoso mattāya
āsavaṃ  deti  evameva  idhekacco  puggalo  kodhano hoti upāyāsabahulo
appampi   vutto   samāno   abhisajjati   kuppati   byāpajjati   patiṭṭhīyati
kopañca    dosañca    appaccayañca    pātukaroti    seyyathāpi    nāma
tindukālātaṃ   kaṭṭhena   vā   kaṭhalāya   vā  ghaṭṭitaṃ  bhiyyoso  mattāya
cicciṭāyati   ciṭiciṭāyati   evameva   idhekacco  puggalo  kodhano  hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patiṭṭhīyati   kopañca   dosañca  appaccayañca  pātukaroti  seyyathāpi  nāma
gūthakūpo  kaṭṭhena  vā  kaṭhalāya  vā  ghaṭṭito  bhiyyoso mattāya duggandho
hoti   evameva   idhekacco   puggalo   kodhano  hoti  upāyāsabahulo
Appampi   vutto   samāno   abhisajjati   kuppati   byāpajjati   patiṭṭhīyati
kopañca    dosañca    appaccayañca    pātukaroti    evarūpo   puggalo
ajjhupekkhitabbo   na   sevitabbo   na  bhajitabbo  na  payirupāsitabbo .
Taṃ   kissa  hetu  .  akkoseyyapi  maṃ  paribhāseyyapi  maṃ  anatthampi  me
kareyyāti   tasmā   evarūpo  puggalo  ajjhupekkhitabbo  na  sevitabbo
na bhajitabbo na payirupāsitabbo.
     {100.2}  Katamo  ca  puggalo  sevitabbo bhajitabbo payirupāsitabbo
idhekacco   puggalo   sīlavā   hoti   kalyāṇadhammo  evarūpo  puggalo
sevitabbo   bhajitabbo   payirupāsitabbo  .  taṃ  kissa  hetu  .  kiñcāpi
evarūpassa   puggalassa  na  diṭṭhānugatiṃ  āpajjati  atha  kho  naṃ  kalyāṇo
kittisaddo    abbhuggacchati   kalyāṇamitto   purisapuggalo   kalyāṇasahāyo
kalyāṇasampavaṅkoti   tasmā   evarūpo   puggalo   sevitabbo  bhajitabbo
payirupāsitabbo.
     [101]    Katamo   ca   puggalo   sīlesu   paripūrīkārī   samādhismiṃ
mattasokārī    paññāya    mattasokārī    sotāpannasakadāgāmino   ime
vuccanti    puggalā   sīlesu   paripūrīkārino   samādhismiṃ   mattasokārino
paññāya   mattasokārino  .  katamo  ca  puggalo  sīlesu  ca  paripūrīkārī
samādhismiñca      paripūrīkārī     paññāya     mattasokārī     anāgāmī
ayaṃ   vuccati   puggalo   sīlesu  ca  paripūrīkārī  samādhismiñca  paripūrīkārī
paññāya   mattasokārī   .   katamo  ca  puggalo  sīlesu  ca  paripūrīkārī
samādhismiñca    paripūrīkārī    paññāya    ca   paripūrīkārī   arahā   ayaṃ
Vuccati    puggalo   sīlesu   ca   paripūrīkārī   samādhismiñca   paripūrīkārī
paññāya ca paripūrīkārī.
     [102]  Tattha  katame  tayo  satthāro  idhekacco  satthā  kāmānaṃ
pariññaṃ   paññāpeti   na   rūpānaṃ   pariññaṃ   paññāpeti   na   vedanānaṃ
pariññaṃ    paññāpeti    idha   panekacco   satthā   kāmānañca   pariññaṃ
paññāpeti    rūpānañca    pariññaṃ   paññāpeti   na   vedanānaṃ   pariññaṃ
paññāpeti   idha   panekacco   satthā   kāmānañca   pariññaṃ  paññāpeti
rūpānañca pariññaṃ paññāpeti vedanānañca pariññaṃ paññāpeti.
     {102.1}   Tattha  yvāyaṃ  satthā  kāmānaṃ  pariññaṃ  paññāpeti  na
rūpānaṃ    pariññaṃ    paññāpeti    na    vedanānaṃ   pariññaṃ   paññāpeti
rūpāvacarasamāpattiyā  lābhī  satthā  tena  daṭṭhabbo . Tattha yvāyaṃ satthā
kāmānañca    pariññaṃ    paññāpeti    rūpānañca    pariññaṃ    paññāpeti
na    vedanānaṃ    pariññaṃ    paññāpeti    arūpāvacarasamāpattiyā   lābhī
satthā   tena   daṭṭhabbo   .  tattha  yvāyaṃ  satthā  kāmānañca  pariññaṃ
paññāpeti    rūpānañca    pariññaṃ    paññāpeti    vedanānañca   pariññaṃ
paññāpeti    sammāsambuddho    satthā    tena   daṭṭhabbo   .   ime
tayo satthāro.
     [103]   Tattha   katame   aparepi   tayo   satthāro   idhekacco
satthā   diṭṭhe   ceva   dhamme   attānaṃ  saccato  thetato  paññāpeti
abhisamparāyañca     attānaṃ    saccato    thetato    paññāpeti    idha
Panekacco   satthā   diṭṭhe   ceva   dhamme  attānaṃ  saccato  thetato
paññāpeti   no   ca   kho   abhisamparāyaṃ   attānaṃ   saccato  thetato
paññāpeti   idha   panekacco   satthā   diṭṭhe   ceva  dhamme  attānaṃ
saccato   thetato   na   paññāpeti   abhisamparāyañca   attānaṃ  saccato
thetato na paññāpeti.
     {103.1}  Tattha  yvāyaṃ  satthā diṭṭhe ceva dhamme attānaṃ saccato
thetato    paññāpeti    abhisamparāyañca    attānaṃ   saccato   thetato
paññāpeti   sassatavādo   satthā   tena   daṭṭhabbo   .  tattha  yvāyaṃ
satthā  diṭṭhe  ceva  dhamme  attānaṃ  saccato  thetato paññāpeti no ca
kho   abhisamparāyaṃ   attānaṃ  saccato  thetato  paññāpeti  ucchedavādo
satthā   tena  daṭṭhabbo  .  tattha  yvāyaṃ  satthā  diṭṭhe  ceva  dhamme
attānaṃ   saccato   thetato   na   paññāpeti   abhisamparāyañca  attānaṃ
saccato  thetato  na  paññāpeti  sammāsambuddho  satthā tena daṭṭhabbo.
Ime aparepi tayo satthāro.
                      Tikaniddeso.
                         ----------



             The Pali Tipitaka in Roman Character Volume 36 page 162-180. https://84000.org/tipitaka/english/roman_read.php?B=36&A=3206              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=36&A=3206              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=84&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=599              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1461              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1461              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]