ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                 Saṅgahitenasaṅgahitapadaniddeso
     [187]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
khandhasaṅgahena    saṅgahitā    āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā    tehi    dhammehi   ye   dhammā   khandhasaṅgahena   saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
Khandhehi   katīhāyatanehi   katīhi   dhātūhi  saṅgahitā  te  dhammā  ekena
khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
     [188]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
sukhindriyena   ye   dhammā  dukkhindriyena  ye  dhammā  somanassindriyena
ye   dhammā   domanassindriyena   ye   dhammā   upekkhindriyena   ye
dhammā  saddhindriyena  ye  dhammā  viriyindriyena  ye  dhammā satindriyena
ye    dhammā    samādhindriyena    ye    dhammā   paññindriyena   ye
dhammā     anaññātaññassāmītindriyena     ye    dhammā    aññindriyena
ye dhammā aññātāvindriyena ye dhammā
     {188.1}  avijjāya ye dhammā avijjāpaccayā saṅkhārena ye dhammā
saḷāyatanapaccayā  phassena  ye  dhammā  vedanāpaccayā  taṇhāya ye dhammā
taṇhāpaccayā   upādānena   ye   dhammā   upādānapaccayā  kammabhavena
ye  dhammā  sokena  ye  dhammā paridevena ye dhammā dukkhena ye dhammā
domanassena ye dhammā upāyāsena ye dhammā
     {188.2}  satipaṭṭhānena  ye  dhammā  sammappadhānena  ye  dhammā
appamaññāya   ye   dhammā   pañcahi   indriyehi   ye   dhammā  pañcahi
balehi  ye  dhammā  sattahi  bojjhaṅgehi  ye  dhammā ariyena aṭṭhaṅgikena
maggena  ye  dhammā  phassena  ye dhammā cetanāya ye dhammā adhimokkhena
ye dhammā manasikārena ye dhammā
     {188.3} hetūhi dhammehi ye dhammā hetūhi ceva sahetukehi ca dhammehi
ye      dhammā      hetūhi      ceva      hetusampayuttehi      ca
Dhammehi   ye   dhammā   āsavehi   dhammehi   ye  dhammā  saññojanehi
dhammehi  ye  dhammā  ganthehi  dhammehi  ye  dhammā  oghehi dhammehi ye
dhammā   yogehi   dhammehi  ye  dhammā  nīvaraṇehi  dhammehi  ye  dhammā
parāmāsehi   dhammehi   ye   dhammā  upādānehi  dhammehi  ye  dhammā
kilesehi  dhammehi  ye  dhammā  kilesehi  ceva  saṅkilesikehi ca dhammehi
ye  dhammā  kilesehi  ceva  saṅkiliṭṭhehi  ca dhammehi ye dhammā kilesehi
ceva  kilesasampayuttehi  ca  dhammehi  ye  dhammā  khandhasaṅgahena saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā   tehi   dhammehi
ye    dhammā    khandhasaṅgahena   saṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi
dhātūhi  saṅgahitā  te  dhammā  ekena  khandhena  ekenāyatanena ekāya
dhātuyā saṅgahitā.
               Saṅgahitenasaṅgahitapadaniddeso niṭṭhito.
                     -------------



             The Pali Tipitaka in Roman Character Volume 36 page 39-41. https://84000.org/tipitaka/english/roman_read.php?B=36&A=774              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=36&A=774              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=187&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=187              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=293              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=293              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]