ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                        Dhātuvāro
     [1564]   Kāmadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Kāmadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  kāmadhātuyā  cutassa
arūpadhātuṃ    upapajjantassa   kati   anusayā    anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  kāmadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  kāmadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
Kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā   .  kāmadhātuyā  cutassa  naarūpadhātuṃ  upapajjantassa  kati  anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā . Kāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  kāmadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .  kāmadhātuyā  cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā nānusenti kati anusayā bhaṅgā.
     [1565]  Rūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kati anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā  .  rūpadhātuyā
cutassa   kāmadhātuṃ   upapajjantassa  kati  anusayā  anusenti  kati  anusayā
nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  rūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā   .   rūpadhātuyā   cutassa  narūpadhātuṃ  upapajjantassa  kati  anusayā
anusenti  kati  anusayā  nānusenti  kati  anusayā  bhaṅgā  .  rūpadhātuyā
cutassa    naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa
Nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti  kati
anusayā   nānusenti   kati   anusayā   bhaṅgā   .   rūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā  bhaṅgā  .  rūpadhātuyā  cutassa  na
kāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā nānusenti kati anusayā bhaṅgā.
     [1566]   Arūpadhātuyā   cutassa    arūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  arūpadhātuyā  cutassa
rūpadhātuṃ    upapajjantassa    kati    anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  arūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  arūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā    .    arūpadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    nakāmadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   kati
Anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Arūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ    upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1567]   Nakāmadhātuyā   cutassa   kāmadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  nakāmadhātuyā
cutassa    arūpadhātuṃ    upapajjantassa    kati   anusayā   anusenti   kati
anusayā   nānusenti   kati   anusayā   bhaṅgā  .  nakāmadhātuyā  cutassa
nakāmadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā  bhaṅgā  .  nakāmadhātuyā  cutassa  naarūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Nakāmadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1568]   Narūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā  nānusenti  kati  anusayā  bhaṅgā  .  narūpadhātuyā  cutassa
arūpadhātuṃ    upapajjantassa    kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā  .  narūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .  narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .   narūpadhātuyā
cutassa     nakāmadhātuṃ     narūpadhātuṃ    upapajjantassa    kati    anusayā
anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1569]   Naarūpadhātuyā   cutassa   kāmadhātuṃ   upapajjantassa  kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti
Kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  naarūpadhātuyā
cutassa   arūpadhātuṃ   upapajjantassa  kati  anusayā  anusenti  kati  anusayā
nānusenti   kati   anusayā  bhaṅgā  .  naarūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  naarūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kati   anusayā   anusenti   kati   anusayā   nānusenti   kati   anusayā
bhaṅgā    .   naarūpadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    narūpadhātuṃ    naarūpadhātuṃ   upapajjantassa   kati
anusayā   anusenti   kati  anusayā  nānusenti  kati  anusayā  bhaṅgā .
Naarūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1570]    Nakāmadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati  anusayā  bhaṅgā  .  nakāmadhātuyā   naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
Kati  anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati  anusayā  bhaṅgā  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati   anusayā   bhaṅgā   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati   anusayā   nānusenti   kati   anusayā   bhaṅgā   .  nakāmadhātuyā
naarūpadhātuyā    cutassa    nakāmadhātuṃ    narūpadhātuṃ   upapajjantassa   kati
anusayā anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1571]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā    bhaṅgā   .   narūpadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   narūpadhātuyā   naarūpadhātuyā   cutassa   arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
Upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā   bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati  anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā  nānusenti  kati  anusayā  bhaṅgā  .  narūpadhātuyā  naarūpadhātuyā
cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kati  anusayā  anusenti
kati anusayā nānusenti kati anusayā bhaṅgā.
     [1572]    Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā    bhaṅgā   .   nakāmadhātuyā   narūpadhātuyā   cutassa   rūpadhātuṃ
upapajjantassa   kati   anusayā   anusenti  kati  anusayā  nānusenti  kati
anusayā   bhaṅgā   .   nakāmadhātuyā   narūpadhātuyā   cutassa   arūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  nakāmadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
Kati   anusayā   bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  naarūpadhātuṃ
upapajjantassa    kati   anusayā   anusenti   kati   anusayā   nānusenti
kati   anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa  nakāmadhātuṃ
naarūpadhātuṃ    upapajjantassa   kati   anusayā   anusenti   kati   anusayā
nānusenti   kati  anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kati   anusayā   anusenti   kati
anusayā  nānusenti  kati  anusayā  bhaṅgā  .  nakāmadhātuyā  narūpadhātuyā
cutassa     nakāmadhātuṃ     narūpadhātuṃ    upapajjantassa    kati    anusayā
anusenti kati anusayā nānusenti kati anusayā bhaṅgā.
     [1573]   Kāmadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   kāmadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi  .  kāmadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   kāmadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .  kāmadhātuyā  cutassa  narūpadhātuṃ
naarūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti  kassaci
pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  kāmadhātuyā  cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
     [1574]   Rūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā  anusenti  anusayā  bhaṅgā  natthi  .  rūpadhātuyā  cutassa
kāmadhātuṃ   upapajjantassa   satteva   anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   arūpadhātuṃ  upapajjantassa  kassaci  satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
Anusayā  anusenti  anusayā  bhaṅgā  natthi . Rūpadhātuyā cutassa nakāmadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   narūpadhātuṃ  upapajjantassa  kassaci  satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
anusayā  anusenti  anusayā  bhaṅgā  natthi . Rūpadhātuyā cutassa naarūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   rūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  rūpadhātuyā
cutassa   narūpadhātuṃ  naarūpadhātuṃ  upapajjantassa  satteva  anusayā  anusenti
anusayā   bhaṅgā   natthi   .   rūpadhātuyā  cutassa  nakāmadhātuṃ  narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1575]   Arūpadhātuyā   cutassa  arūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  arūpadhātuyā  cutassa
kāmadhātuṃ   upapajjantassa   satteva   anusayā  anusenti  anusayā  bhaṅgā
natthi  .  arūpadhātuyā  cutassa  rūpadhātuyā  upapatti  nāma natthi. Heṭṭhā
Upapajjamāno   kāmadhātuṃyeva   upapajjati,   satteva  anusayā  anusenti,
anusayā bhaṅgā natthi.
      Arūpadhātuyā  cutassa  na kāmadhātuṃ upapajjantassa kassaci satta anusayā
anusenti,  kassaci  pañca anusayā anusenti, kassaci tayo anusayā anusenti,
anusayā  bhaṅgā  natthi.  arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci
satta  anusayā  anusenti,  kassaci  pañca  anusayā  anusenti, kassaci tayo
anusayā  anusenti,  anusayā  bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṃ
upapajjantassa satteva anusayā anusenti, anusayā bhaṅgā natthi.
      Arūpadhātuyā  cutassa  na  kāmadhātuyā  na arūpadhātuyā upapatti nāma
natthi,  heṭṭhā  upapajjamāno  kāmadhātuṃyeva  upapajjati,  satteva anusayā
anusenti,  anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti,   anusayā  bhaṅgā  natthi.
Arūpadhātuyā  cutassa  na  kāmadhātuṃ  na  rūpadhātuṃ  upapajjantassa kassaci satta
anusayā   anusenti,   kassaci   pañca  anusayā  anusenti,  kassaci  tayo
anusayā anusenti, anusayā bhaṅgā natthi.
     [1576]  Na  kāmadhātuyā  cutassa  kāmadhātuṃ upapajjantassa satteva
anusayā   anusenti,   anusayā   bhaṅgā  natthi.  na  kāmadhātuyā  cutassa
rūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā  anusenti,  kassaci  pañca
anusayā    anusenti,   kassaci   tayo   anusayā   anusenti,   anusayā
bhaṅgā   natthi.    na   kāmadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa
Kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Nakāmadhātuyā
cutassa     nakāmadhātuṃ     upapajjantassa     kassaci    satta    anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   cutassa   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā  cutassa  narūpadhātuṃ
naarūpadhātuṃ   upapajjantassa   satteva  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   cutassa   nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1577]   Narūpadhātuyā   cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa
Kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  narūpadhātuyā
cutassa   arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  narūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     {1577.1}  Narūpadhātuyā  cutassa narūpadhātuṃ upapajjantassa kassaci satta
anusayā   anusenti   kassaci   pañca   anusayā   anusenti  kassaci  tayo
anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa
naarūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti  kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi    .    narūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā   cutassa   narūpadhātuṃ   naarūpadhātuṃ  upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
anusayā   bhaṅgā   natthi   .  narūpadhātuyā  cutassa  nakāmadhātuṃ  narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1578]   Naarūpadhātuyā  cutassa  kāmadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti  anusayā
bhaṅgā   natthi   .  naarūpadhātuyā  cutassa  rūpadhātuṃ  upapajjantassa  kassaci
satta   anusayā   anusenti    kassaci   pañca  anusayā  anusenti  kassaci
tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  naarūpadhātuyā cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca    anusayā   anusenti   kassaci  tayo  anusayā  anusenti  anusayā
bhaṅgā   natthi   .   naarūpadhātuyā   cutassa   nakāmadhātuṃ   upapajjantassa
kassaci   satta   anusayā   anusenti   kassaci   pañca  anusayā  anusenti
kassaci  tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi . Naarūpadhātuyā
cutassa   narūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā    bhaṅgā    natthi    .    naarūpadhātuyā   cutassa   naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā   cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Naarūpadhātuyā    cutassa   nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1579]    Nakāmadhātuyā    naarūpadhātuyā    cutassa   kāmadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   naarūpadhātuyā   cutassa   rūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi  .  nakāmadhātuyā
naarūpadhātuyā   cutassa   arūpadhātuṃ   upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti   anusayā   bhaṅgā   natthi   .   nakāmadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   upapajjantassa   kassaci   satta   anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  naarūpadhātuyā  cutassa  narūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi     .     nakāmadhātuyā    naarūpadhātuyā    cutassa    naarūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  naarūpadhātuṃ  upapajjantassa
Kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     narūpadhātuṃ     naarūpadhātuṃ
upapajjantassa   satteva   anusayā   anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā     naarūpadhātuyā     cutassa     nakāmadhātuṃ     narūpadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1580]    Narūpadhātuyā    naarūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa   kassaci   satta  anusayā  anusenti  kassaci  pañca  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa    rūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā   bhaṅgā  natthi  .  narūpadhātuyā  naarūpadhātuyā  cutassa  arūpadhātuṃ
upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   narūpadhātuyā  naarūpadhātuyā  cutassa  nakāmadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa   narūpadhātuṃ   upapajjantassa   kassaci
satta   anusayā   anusenti   kassaci   pañca   anusayā  anusenti  kassaci
Tayo   anusayā   anusenti   anusayā   bhaṅgā   natthi   .  narūpadhātuyā
naarūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   nakāmadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā
anusenti   kassaci   pañca   anusayā   anusenti   kassaci  tayo  anusayā
anusenti    anusayā   bhaṅgā   natthi   .   narūpadhātuyā   naarūpadhātuyā
cutassa   narūpadhātuṃ   naarūpadhātuṃ   upapajjantassa   kassaci   satta  anusayā
anusenti   kassaci   pañca  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Narūpadhātuyā   naarūpadhātuyā   cutassa  nakāmadhātuṃ  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti kassaci tayo anusayā anusenti anusayā bhaṅgā natthi.
     [1581]     Nakāmadhātuyā    narūpadhātuyā    cutassa    kāmadhātuṃ
upapajjantassa  satteva  anusayā  anusenti  anusayā  bhaṅgā  natthi  .  na
kāmadhātuyā   narūpadhātuyā   cutassa  rūpadhātuyā  upapatti  nāma  natthi .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
arūpadhātuṃ   upapajjantassa   kassaci   satta   anusayā   anusenti   kassaci
pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā
bhaṅgā    natthi   .   nakāmadhātuyā   narūpadhātuyā   cutassa   nakāmadhātuṃ
Upapajjantassa    kassaci    satta    anusayā   anusenti   kassaci   pañca
anusayā   anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā
natthi   .   nakāmadhātuyā   narūpadhātuyā  cutassa  narūpadhātuṃ  upapajjantassa
kassaci     satta    anusayā    anusenti    kassaci    pañca    anusayā
anusenti   kassaci   tayo  anusayā  anusenti  anusayā  bhaṅgā  natthi .
Nakāmadhātuyā   narūpadhātuyā   cutassa   naarūpadhātuṃ  upapajjantassa  satteva
anusayā  anusenti  anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā
cutassa    nakāmadhātuyā    naarūpadhātuyā    upapatti   nāma   natthi  .
Heṭṭhā    upapajjamāno   kāmadhātuṃyeva   upapajjati   satteva   anusayā
anusenti   anusayā  bhaṅgā  natthi  .  nakāmadhātuyā  narūpadhātuyā  cutassa
narūpadhātuṃ    naarūpadhātuṃ    upapajjantassa   satteva   anusayā   anusenti
anusayā    bhaṅgā    natthi    .   nakāmadhātuyā   narūpadhātuyā   cutassa
nakāmadhātuṃ   narūpadhātuṃ   upapajjantassa   kassaci  satta  anusayā  anusenti
kassaci   pañca   anusayā   anusenti   kassaci   tayo  anusayā  anusenti
anusayā bhaṅgā natthi.
                     Dhātuvāraṃ niṭṭhitaṃ.
                     Anusayayamakaṃ sattamaṃ
                         niṭṭhitaṃ
                     yamakappakaraṇaṃ purimaṃ


             The Pali Tipitaka in Roman Character Volume 38 page 735-753. https://84000.org/tipitaka/english/roman_read.php?B=38&A=14743              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=38&A=14743              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1564&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1564              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]