ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                        Pariññāvāro
     [788]  Yo  cakkhāyatanaṃ  parijānāti  so  sotāyatanaṃ  parijānātīti:
āmantā   .   yo   vā  pana  sotāyatanaṃ  parijānāti  so  cakkhāyatanaṃ
parijānātīti:  āmantā  .  yo  cakkhāyatanaṃ  na parijānāti so sotāyatanaṃ
na  parijānātīti:  āmantā  .  yo  vā  pana  sotāyatanaṃ  na parijānāti
so cakkhāyatanaṃ na parijānātīti: āmantā.
     [789]  Yo  cakkhāyatanaṃ  parijānittha  so  sotāyatanaṃ parijānitthāti:
āmantā   .   yo   vā  pana  sotāyatanaṃ  parijānittha  so  cakkhāyatanaṃ
parijānitthāti:   āmantā   .   yo   cakkhāyatanaṃ   na  parijānittha  so
sotāyatanaṃ   na  parijānitthāti:  āmantā  .  yo  vā  pana  sotāyatanaṃ
Na parijānittha so cakkhāyatanaṃ na parijānitthāti: āmantā.
     [790]    Yo    cakkhāyatanaṃ    parijānissati    so    sotāyatanaṃ
parijānissatīti:  āmantā  .  yo  vā  pana  sotāyatanaṃ  parijānissati so
cakkhāyatanaṃ  parijānissatīti:  āmantā  .  yo  cakkhāyatanaṃ  na parijānissati
so  sotāyatanaṃ  na  parijānissatīti:  āmantā  .  yo vā pana sotāyatanaṃ
na parijānissati so cakkhāyatanaṃ na parijānissatīti: āmantā.
     [791]  Yo  cakkhāyatanaṃ  parijānāti  so  sotāyatanaṃ parijānitthāti:
no   .   yo   vā   pana   sotāyatanaṃ   parijānittha   so  cakkhāyatanaṃ
parijānātīti:   no  .  yo  cakkhāyatanaṃ  na  parijānāti  so  sotāyatanaṃ
na  parijānitthāti:  arahā  cakkhāyatanaṃ  na  parijānāti  no  ca sotāyatanaṃ
na    parijānittha   aggamaggasamaṅgiñca   arahantañca   ṭhapetvā   avasesā
puggalā   cakkhāyatanañca  na  parijānanti  sotāyatanañca  na  parijānittha .
Yo  vā  pana  sotāyatanaṃ  na  parijānittha  so cakkhāyatanaṃ na parijānātīti:
aggamaggasamaṅgī  sotāyatanaṃ  na  parijānittha  no ca cakkhāyatanaṃ na parijānāti
aggamaggasamaṅgiñca     arahantañca     ṭhapetvā     avasesā    puggalā
sotāyatanañca na parijānittha cakkhāyatanañca na parijānanti.
     [792]  Yo  cakkhāyatanaṃ  parijānāti  so  sotāyatanaṃ parijānissatīti:
no   .   yo   vā   pana   sotāyatanaṃ   parijānissati  so  cakkhāyatanaṃ
parijānātīti:   no  .  yo  cakkhāyatanaṃ  na  parijānāti  so  sotāyatanaṃ
na  parijānissatīti:  ye  maggaṃ  paṭilabhissanti  te  cakkhāyatanaṃ na parijānanti
No   ca   sotāyatanaṃ   na   parijānissanti   arahā   ye  ca  puthujjanā
maggaṃ   na  paṭilabhissanti  te  cakkhāyatanañca  na  parijānanti  sotāyatanañca
na   parijānissanti   .  yo  vā  pana  sotāyatanaṃ  na  parijānissati  so
cakkhāyatanaṃ  na  parijānātīti:  aggamaggasamaṅgī  sotāyatanaṃ  na  parijānissati
no   ca   cakkhāyatanaṃ   na   parijānāti   arahā   ye   ca   puthujjanā
maggaṃ  na  paṭilabhissanti  te  sotāyatanañca  na  parijānissanti cakkhāyatanañca
na parijānanti.
     [793]  Yo  cakkhāyatanaṃ  parijānittha  so  sotāyatanaṃ parijānissatīti:
no   .   yo   vā   pana   sotāyatanaṃ   parijānissati  so  cakkhāyatanaṃ
parijānitthāti:  no  .  yo  cakkhāyatanaṃ  na  parijānittha  so  sotāyatanaṃ
na   parijānissatīti:   ye   maggaṃ   paṭilabhissanti   te   cakkhāyatanaṃ   na
parijānittha   no   ca  sotāyatanaṃ  na  parijānissanti  aggamaggasamaṅgī  ye
ca   puthujjanā  maggaṃ  na  paṭilabhissanti  te  cakkhāyatanañca  na  parijānittha
sotāyatanañca   na   parijānissanti   .   yo   vā  pana  sotāyatanaṃ  na
parijānissati   so   cakkhāyatanaṃ   na   parijānitthāti:  arahā  sotāyatanaṃ
na   parijānissati   no   ca   cakkhāyatanaṃ  na  parijānittha  aggamaggasamaṅgī
ye  ca  puthujjanā  maggaṃ  na paṭilabhissanti te sotāyatanañca na parijānissanti
cakkhāyatanañca na parijānittha.
                    Pariññāvāraṃ niṭṭhitaṃ.
                    Āyatanayamakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 261-263. https://84000.org/tipitaka/english/roman_read.php?B=38&A=5208              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=38&A=5208              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=788              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]