ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

     [67]   Rūpaṃ  khandhoti:  āmantā  .  khandhā  rūpakkhandhoti  1- .
Rūpakkhandho   khandho   ceva   rūpakkhandho   ca   avasesā  khandhā  khandhā
na rūpakkhandho.
     [68]   Vedanā  khandhoti:  āmantā  .  khandhā  vedanākkhandhoti:
@Footnote: 1 khandhā rūpanti pucchitabbe yasmā rūpanti vacanena rūpakkhandhova
@adhippeto tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā
@rūpakkhandhoti āhāti aṭṭhakathā.
Vedanākkhandho   khandho   ceva   vedanākkhandho   ca   avasesā  khandhā
khandhā na vedanākkhandho.
     [69]   Saññā   khandhoti:   āmantā  .  khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [70]  Saṅkhārā  khandhoti:  āmantā  .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho    ceva   saṅkhārakkhandho   ca  avasesā  khandhā
khandhā na saṅkhārakkhandho.
     [71]   Viññāṇaṃ  khandhoti:  āmantā  .  khandhā  viññāṇakkhandhoti:
viññāṇakkhandho     khandho    ceva    viññāṇakkhandho    ca    avasesā
khandhā khandhā na viññāṇakkhandho.
     [72]   Na   rūpaṃ   na  khandhoti:  rūpaṃ  ṭhapetvā  avasesā  khandhā
na   rūpaṃ   khandhā   rūpañca   khandhe   ca  ṭhapetvā  avasesā  na  ceva
rūpaṃ na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā.
     [73]  Na  vedanā  na  khandhoti:  vedanaṃ  ṭhapetvā avasesā khandhā
na  vedanā  khandhā  vedanañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
vedanā na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā.
     [74]  Na  saññā  na  khandhoti:  saññaṃ  ṭhapetvā  avasesā  khandhā
na   saññā   khandhā  saññañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
saññā na ca khandhā. Na khandhā na saññākkhandhoti: āmantā.
     [75]  Na  saṅkhārā  na khandhoti: saṅkhāre ṭhapetvā avasesā khandhā
na  saṅkhārā  khandhā  saṅkhāre  ca  khandhe  ca ṭhapetvā avasesā na ceva
saṅkhārā na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā.
     [76]   Na   viññāṇaṃ   na  khandhoti:  viññāṇaṃ  ṭhapetvā  avasesā
khandhā    na    viññāṇaṃ   khandhā   viññāṇañca   khandhe   ca   ṭhapetvā
avasesā  na  ceva  viññāṇaṃ  na ca khandhā. Na khandhā na viññāṇakkhandhoti:
āmantā.
                       ---------



             The Pali Tipitaka in Roman Character Volume 38 page 28-30. https://84000.org/tipitaka/english/roman_read.php?B=38&A=553              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=38&A=553              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=67&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=67              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7567              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7567              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]