ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [190]   Yassa   kusalā  dhammā  nirujjhanti  tassa  akusalā  dhammā
nirujjhantīti:   no   .   yassa   vā   pana   akusalā  dhammā  nirujjhanti
tassa kusalā dhammā nirujjhantīti: no.
     [191]   Yassa   kusalā   dhammā   nirujjhanti   tassa   abyākatā
dhammā    nirujjhantīti:    arūpe   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   kusalā
dhammā    nirujjhanti   no   ca   tesaṃ   abyākatā   dhammā   nirujjhanti
pañcavokāre   kusalānaṃ   bhaṅgakkhaṇe  tesaṃ  kusalā  ca  dhammā  nirujjhanti
abyākatā   ca   dhammā   nirujjhanti   .   yassa   vā  pana  abyākatā
dhammā    nirujjhanti    tassa    kusalā   dhammā   nirujjhantīti:   sabbesaṃ
cavantānaṃ   pavatte   kusalavippayuttacittassa   bhaṅgakkhaṇe  tesaṃ  abyākatā
Dhammā  nirujjhanti  no  ca  tesaṃ  kusalā  dhammā  nirujjhanti  pañcavokāre
kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   abyākatā   ca  dhammā  nirujjhanti  kusalā
ca dhammā nirujjhanti.
     [192]   Yassa   akusalā   dhammā   nirujjhanti   tassa  abyākatā
dhammā   nirujjhantīti:   arūpe   akusalānaṃ   bhaṅgakkhaṇe   tesaṃ   akusalā
dhammā    nirujjhanti   no   ca   tesaṃ   abyākatā   dhammā   nirujjhanti
pañcavokāre  akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  akusalā  ca  dhammā  nirujjhanti
abyākatā  ca  dhammā  nirujjhanti  .  yassa  vā  pana  abyākatā  dhammā
nirujjhanti   tassa   akusalā   dhammā   nirujjhantīti:   sabbesaṃ   cavantānaṃ
pavatte   akusalavippayuttacittassa   bhaṅgakkhaṇe   tesaṃ   abyākatā  dhammā
nirujjhanti   no   ca   tesaṃ   akusalā   dhammā  nirujjhanti  pañcavokāre
akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  abyākatā  ca  dhammā  nirujjhanti  akusalā ca
dhammā nirujjhanti.
     [193]   Yattha   kusalā  dhammā  nirujjhanti  tattha  akusalā  dhammā
nirujjhantīti:   āmantā   .  yassa  vā  pana  akusalā  dhammā  nirujjhanti
tattha kusalā dhammā nirujjhantīti: āmantā.
     [194]  Yattha  kusalā  dhammā  nirujjhanti  tattha  abyākatā  dhammā
nirujjhantīti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā  nirujjhanti
tattha   kusalā   dhammā   nirujjhantīti:   asaññasatte   tattha   abyākatā
dhammā   nirujjhanti  no  ca  tattha  kusalā  dhammā  nirujjhanti  catuvokāre
Pañcavokāre   tattha   abyākatā   ca   dhammā   nirujjhanti   kusalā  ca
dhammā nirujjhanti.
     [195]   Yattha   akusalā   dhammā   nirujjhanti   tattha  abyākatā
dhammā   nirujjhantīti:   āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhanti   tattha   akusalā   dhammā   nirujjhantīti:   asaññasatte   tattha
abyākatā   dhammā  nirujjhanti  no  ca  tattha  akusalā  dhammā  nirujjhanti
catuvokāre   pañcavokāre   tattha   abyākatā   ca   dhammā  nirujjhanti
akusalā ca dhammā nirujjhanti.
     [196]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
akusalā   dhammā   nirujjhantīti:  no  .  yassa  vā  pana  yattha  akusalā
dhammā nirujjhanti tassa tattha kusalā dhammā nirujjhantīti: no.
     [197]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhantīti:   arūpe   kusalānaṃ   bhaṅgakkhaṇe  tesaṃ
tattha   kusalā   dhammā   nirujjhanti   no   ca   tesaṃ  tattha  abyākatā
dhammā   nirujjhanti   pañcavokāre   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha
kusalā   ca   dhammā   nirujjhanti   abyākatā   ca  dhammā  nirujjhanti .
Yassa  vā  pana  yattha  abyākatā  dhammā  nirujjhanti  tassa  tattha  kusalā
dhammā   nirujjhantīti:   sabbesaṃ   cavantānaṃ  pavatte  kusalavippayuttacittassa
bhaṅgakkhaṇe    tesaṃ   tattha   abyākatā   dhammā   nirujjhanti   no   ca
tesaṃ    tattha    kusalā    dhammā   nirujjhanti   pañcavokāre   kusalānaṃ
Bhaṅgakkhaṇe   tesaṃ   tattha   abyākatā  ca  dhammā  nirujjhanti  kusalā  ca
dhammā nirujjhanti.
     [198]   Yassa   yattha   akusalā   dhammā  nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhantīti:   arūpe   akusalānaṃ  bhaṅgakkhaṇe  tesaṃ
tattha   akusalā   dhammā   nirujjhanti   no   ca  tesaṃ  tattha  abyākatā
dhammā   nirujjhanti   pañcavokāre   akusalānaṃ   bhaṅgakkhaṇe   tesaṃ  tattha
akusalā   ca   dhammā   nirujjhanti   abyākatā  ca  dhammā  nirujjhanti .
Yassa   vā   pana   yattha   abyākatā   dhammā   nirujjhanti  tassa  tattha
akusalā   dhammā   nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte  akusala-
vippayuttacittassa   bhaṅgakkhaṇe  tesaṃ  tattha  abyākatā  dhammā  nirujjhanti
no  ca  tesaṃ  tattha  akusalā  dhammā  nirujjhanti  pañcavokāre  akusalānaṃ
bhaṅgakkhaṇe   tesaṃ   tattha   abyākatā   ca   dhammā  nirujjhanti  akusalā
ca dhammā nirujjhanti.
     [199]  Yassa  kusalā  dhammā  na  nirujjhanti  tassa  akusalā dhammā
na    nirujjhantīti:    akusalānaṃ    bhaṅgakkhaṇe    tesaṃ   kusalā   dhammā
na   nirujjhanti   no   ca  tesaṃ  akusalā  dhammā  na  nirujjhanti  sabbesaṃ
cittassa         uppādakkhaṇe        kusalavippayuttaakusalavippayuttacittassa
bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  kusalā  ca  dhammā
na   nirujjhanti   akusalā   ca  dhammā  na  nirujjhanti  .  yassa  vā  pana
akusalā   dhammā   na   nirujjhanti  tassa  kusalā  dhammā  na  nirujjhantīti:
Kusalānaṃ  bhaṅgakkhaṇe  tesaṃ  akusalā  dhammā  na  nirujjhanti  no  ca  tesaṃ
kusalā    dhammā    na    nirujjhanti   sabbesaṃ   cittassa   uppādakkhaṇe
akusalavippayuttakusalavippayuttacittassa      bhaṅgakkhaṇe      nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   akusalā   ca   dhammā   na  nirujjhanti  kusalā  ca
dhammā na nirujjhanti.
     [200]  Yassa  kusalā  dhammā  na  nirujjhanti tassa abyākatā dhammā
na    nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte   kusalavippayuttacittassa
bhaṅgakkhaṇe  tesaṃ  kusalā  dhammā  na  nirujjhanti  no  ca  tesaṃ abyākatā
dhammā    na    nirujjhanti   sabbesaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe   arūpe   akusalānaṃ   bhaṅgakkhaṇe  tesaṃ  kusalā  ca  dhammā
na   nirujjhanti  abyākatā  ca  dhammā  na  nirujjhanti  .  yassa  vā  pana
abyākatā   dhammā  na  nirujjhanti  tassa  kusalā  dhammā  na  nirujjhantīti:
arūpe   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   abyākatā  dhammā  na  nirujjhanti
no   ca   tesaṃ   kusalā   dhammā  na  nirujjhanti  sabbesaṃ  upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe   arūpe   akusalānaṃ  bhaṅgakkhaṇe  tesaṃ
abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.
     [201]   Yassa   akusalā  dhammā  na  nirujjhanti  tassa  abyākatā
dhammā  na  nirujjhantīti:  sabbesaṃ  cavantānaṃ  pavatte akusalavippayuttacittassa
bhaṅgakkhaṇe   tesaṃ   akusalā   dhammā   na   nirujjhanti   no   ca  tesaṃ
abyākatā   dhammā   na   nirujjhanti   sabbesaṃ   upapajjantānaṃ   pavatte
Cittassa   uppādakkhaṇe   arūpe  kusalānaṃ  bhaṅgakkhaṇe  tesaṃ  akusalā  ca
dhammā  na  nirujjhanti  abyākatā  ca  dhammā  na nirujjhanti. Yassa vā pana
abyākatā  dhammā  na  nirujjhanti  tassa  akusalā  dhammā  na  nirujjhantīti:
arūpe   akusalānaṃ   bhaṅgakkhaṇe   tesaṃ  abyākatā  dhammā  na  nirujjhanti
no   ca   tesaṃ   akusalā  dhammā  na  nirujjhanti  sabbesaṃ  upapajjantānaṃ
pavatte   cittassa   uppādakkhaṇe   arūpe   kusalānaṃ   bhaṅgakkhaṇe  tesaṃ
abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhanti.
     [202]  Yattha  kusalā  dhammā  na  nirujjhanti  tattha  akusalā dhammā
na   nirujjhantīti:   āmantā   .   yattha   vā   pana   akusalā  dhammā
na nirujjhanti tattha kusalā dhammā na nirujjhantīti: āmantā.
     [203]   Yattha   kusalā   dhammā  na  nirujjhanti  tattha  abyākatā
dhammā   na   nirujjhantīti:   nirujjhanti   .   yattha  vā  pana  abyākatā
dhammā na nirujjhanti tattha kusalā dhammā na nirujjhantīti: natthi.
     [204]   Yattha   akusalā  dhammā  na  nirujjhanti  tattha  abyākatā
dhammā   na   nirujjhantīti:   nirujjhanti   .   yattha  vā  pana  abyākatā
dhammā na nirujjhanti tattha akusalā dhammā na nirujjhantīti: natthi.
     [205]   Yassa   tattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
akusalā   dhammā   na   nirujjhantīti:   akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  tattha
kusalā   dhammā   na   nirujjhanti   no  ca  tesaṃ  tattha  akusalā  dhammā
na   nirujjhanti   sabbesaṃ   cittassa   uppādakkhaṇe   kusalavippayuttaakusala-
vippayuttacittassa   bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ   tattha  kusalā  ca
Dhammā  na  nirujjhanti  akusalā  ca  dhammā  na  nirujjhanti . Yassa vā pana
yattha   akusalā   dhammā   na   nirujjhanti   tassa   tattha  kusalā  dhammā
na   nirujjhantīti:   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha  akusalā  dhammā
na  nirujjhanti  no  ca  tesaṃ  tattha  kusalā  dhammā  na  nirujjhanti sabbesaṃ
cittassa         uppādakkhaṇe        akusalavippayuttakusalavippayuttacittassa
bhaṅgakkhaṇe  asaññasattānaṃ  tesaṃ  tattha  akusalā  ca  dhammā  na  nirujjhanti
kusalā ca dhammā na nirujjhanti.
     [206]   Yassa   yattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā    dhammā   na   nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte
kusalavippayuttacittassa    bhaṅgakkhaṇe    tesaṃ    tattha    kusalā    dhammā
na  nirujjhanti  no  ca  tesaṃ  tattha  abyākatā dhammā na nirujjhanti sabbesaṃ
upapajjantānaṃ    pavatte    cittassa   uppādakkhaṇe   arūpe   akusalānaṃ
bhaṅgakkhaṇe   tesaṃ   tattha   kusalā  ca  dhammā  na  nirujjhanti  abyākatā
ca   dhammā  na  nirujjhanti  .  yassa  vā  pana  yattha  abyākatā  dhammā
na  nirujjhanti  tassa  tattha  kusalā  dhammā  na  nirujjhantīti: arūpe kusalānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  abyākatā  dhammā  na  nirujjhanti  no  ca  tesaṃ
tattha   kusalā   dhammā   na   nirujjhanti  sabbesaṃ  upapajjantānaṃ  pavatte
cittassa   uppādakkhaṇe   arūpe   akusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha
abyākatā ca dhammā na nirujjhanti kusalā ca dhammā na nirujjhanti.
     [207]   Yassa  yattha  akusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā    dhammā   na   nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte
kusalavippayuttacittassa    bhaṅgakkhaṇe    tesaṃ    tattha    akusalā   dhammā
na   nirujjhanti   no   ca  tesaṃ  tattha  abyākatā  dhammā  na  nirujjhanti
sabbesaṃ    upapajjantānaṃ    pavatte    cittassa   uppādakkhaṇe   arūpe
kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha   akusalā  ca  dhammā  na  nirujjhanti
abyākatā  ca  dhammā  na  nirujjhanti  .  yassa  vā  pana yattha abyākatā
dhammā   na   nirujjhanti   tassa   tattha  akusalā  dhammā  na  nirujjhantīti:
arūpe    akusalānaṃ    bhaṅgakkhaṇe    tesaṃ   tattha   abyākatā   dhammā
na  nirujjhanti  no  ca  tesaṃ  tattha  akusalā  dhammā  na nirujjhanti sabbesaṃ
upapajjantānaṃ    pavatte    cittassa    uppādakkhaṇe   arūpe   kusalānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  abyākatā  ca  dhammā  na  nirujjhanti  akusalā ca
dhammā na nirujjhanti.
                              ------------
     [208]   Yassa   kusalā  dhammā  nirujjhittha  tassa  akusalā  dhammā
nirujjhitthāti:   āmantā  .  yassa  vā  pana  akusalā  dhammā  nirujjhittha
tassa kusalā dhammā nirujjhitthāti: āmantā.
     [209]  Yassa  kusalā  dhammā  nirujjhittha  tassa  abyākatā  dhammā
nirujjhitthāti:   āmantā   .   yassa   vā   pana   abyākatā   dhammā
nirujjhittha tassa kusalā dhammā nirujjhitthāti: āmantā.
     [210]   Yassa   akusalā   dhammā   nirujjhittha   tassa  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
nirujjhittha tassa akusalā dhammā nirujjhitthāti: āmantā.
     [211]   Yattha   kusalā  dhammā  nirujjhittha  tattha  akusalā  dhammā
nirujjhitthāti:   āmantā  .  yattha  vā  pana  akusalā  dhammā  nirujjhittha
tattha kusalā dhammā nirujjhitthāti: āmantā.
     [212]  Yattha  kusalā  dhammā  nirujjhittha  tattha  abyākatā  dhammā
nirujjhitthāti:   āmantā   .   yattha   vā   pana   abyākatā   dhammā
nirujjhittha     tattha    kusalā    dhammā    nirujjhitthāti:    asaññasatte
tattha   abyākatā   dhammā   nirujjhittha   no   ca  tattha  kusalā  dhammā
nirujjhittha   catuvokāre   pañcavokāre   tattha   abyākatā   ca  dhammā
nirujjhittha kusalā ca dhammā nirujjhittha.
     [213]   Yattha   akusalā   dhammā   nirujjhittha   tattha  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhittha   tattha   akusalā   dhammā   nirujjhitthāti:   asaññasatte  tattha
abyākatā    dhammā    nirujjhittha   no   ca   tattha   akusalā   dhammā
nirujjhittha   catuvokāre   pañcavokāre   tattha   abyākatā   ca  dhammā
nirujjhittha akusalā ca dhammā nirujjhittha.
     [214]  Yassa  yattha  kusalā  dhammā  nirujjhittha  tassa tattha akusalā
dhammā   nirujjhitthāti:   āmantā   .   yassa  vā  pana  yattha  akusalā
Dhammā    nirujjhittha    tassa    tattha    kusalā   dhammā   nirujjhitthāti:
suddhāvāsānaṃ   dutiye  akusale  citte  vattamāne  tesaṃ  tattha  akusalā
dhammā   nirujjhittha   no   ca   tesaṃ   tattha   kusalā  dhammā  nirujjhittha
itaresaṃ    catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   akusalā   ca
dhammā nirujjhittha kusalā ca dhammā nirujjhittha.
     [215]   Yassa   yattha   kusalā   dhammā   nirujjhittha  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:   āmantā   .   yassa   vā   pana
yattha   abyākatā   dhammā   nirujjhittha   tassa   tattha   kusalā   dhammā
nirujjhitthāti:   suddhāvāsānaṃ   dutiye   citte  vattamāne  asaññasattānaṃ
tesaṃ   tattha  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  kusalā
dhammā   nirujjhittha   itaresaṃ   catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha
abyākatā ca dhammā nirujjhittha kusalā ca dhammā nirujjhittha.
     [216]   Yassa   yattha   akusalā   dhammā  nirujjhittha  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:   āmantā   .   yassa   vā   pana
yattha   abyākatā   dhammā   nirujjhittha   tassa   tattha   akusalā  dhammā
nirujjhitthāti:   suddhāvāsānaṃ   dutiye   citte  vattamāne  asaññasattānaṃ
tesaṃ  tattha  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  akusalā
dhammā   nirujjhittha   itaresaṃ   catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha
abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhittha.
     [217]  Yassa  kusalā  dhammā  na  nirujjhittha  tassa  akusalā dhammā
Na  nirujjhitthāti:  natthi  .  yassa  vā  pana  akusalā  dhammā na nirujjhittha
tassa kusalā dhammā na nirujjhitthāti: natthi.
     [218]   Yassa   kusalā   dhammā  na  nirujjhittha  tassa  abyākatā
dhammā   na  nirujjhitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhittha tassa kusalā dhammā na nirujjhitthāti: natthi.
     [219]   Yassa   akusalā  dhammā  na  nirujjhittha  tassa  abyākatā
dhammā   na  nirujjhitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhittha tassa akusalā dhammā na nirujjhitthāti: natthi.
     [220]  Yattha  kusalā  dhammā  na  nirujjhittha  tattha  akusalā dhammā
na   nirujjhitthāti:   āmantā   .   yattha   vā   pana  akusalā  dhammā
na nirujjhittha tattha kusalā dhammā na nirujjhitthāti: āmantā.
     [221]   Yattha   kusalā   dhammā  na  nirujjhittha  tattha  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yattha  vā  pana  abyākatā
dhammā na nirujjhittha tattha kusalā dhammā na nirujjhitthāti: natthi.
     [222]   Yattha   akusalā  dhammā  na  nirujjhittha  tattha  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yattha  vā  pana  abyākatā
dhammā na nirujjhittha tattha akusalā dhammā na nirujjhitthāti: natthi.
     [223]   Yassa   yattha  kusalā  dhammā  na  nirujjhittha  tassa  tattha
akusalā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye   akusale
citte   vattamāne   tesaṃ  tattha  kusalā  dhammā  na  nirujjhittha  no  ca
Tesaṃ   tattha   akusalā   dhammā   na   nirujjhittha   suddhāvāsānaṃ  dutiye
citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha   kusalā   ca  dhammā
na   nirujjhittha   akusalā   ca  dhammā  na  nirujjhittha  .  yassa  vā  pana
yattha   akusalā   dhammā   na   nirujjhittha   tassa   tattha  kusalā  dhammā
na nirujjhitthāti: āmantā.
     [224]   Yassa   yattha  kusalā  dhammā  na  nirujjhittha  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye  citte
vattamāne   asaññasattānaṃ   tesaṃ   tattha   kusalā  dhammā  na  nirujjhittha
no   ca   tesaṃ   tattha   abyākatā   dhammā  na  nirujjhittha  suddhāvāsaṃ
upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā  na  nirujjhittha abyākatā ca
dhammā   na   nirujjhittha   .   yassa  vā  pana  yattha  abyākatā  dhammā
na nirujjhittha tassa tattha kusalā dhammā na nirujjhitthāti: āmantā.
     [225]   Yassa  yattha  akusalā  dhammā  na  nirujjhittha  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye  citte
vattamāne   asaññasattānaṃ   tesaṃ   tattha  akusalā  dhammā  na  nirujjhittha
no   ca   tesaṃ   tattha   abyākatā   dhammā  na  nirujjhittha  suddhāvāsaṃ
upapajjantānaṃ  tesaṃ  tattha  akusalā  ca  dhammā  na nirujjhittha abyākatā ca
dhammā   na   nirujjhittha   .   yassa  vā  pana  yattha  abyākatā  dhammā
na nirujjhittha tassa tattha akusalā dhammā na nirujjhitthāti: āmantā.
                               --------------
     [226]   Yassa   kusalā   dhammā   nirujjhissanti   tassa   akusalā
dhammā    nirujjhissantīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   kusalā  dhammā  nirujjhissanti
no   ca  tesaṃ  akusalā  dhammā  nirujjhissanti  itaresaṃ  tesaṃ  kusalā  ca
dhammā  nirujjhissanti  akusalā  ca  dhammā  nirujjhissanti  .  yassa  vā pana
akusalā   dhammā   nirujjhissanti   tassa   kusalā   dhammā  nirujjhissantīti:
āmantā.
     [227]   Yassa   kusalā   dhammā   nirujjhissanti  tassa  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yassa   vā   pana  abyākatā
dhammā   nirujjhissanti   tassa  kusalā  dhammā  nirujjhissantīti:  aggamaggassa
bhaṅgakkhaṇe    arahantānaṃ    tesaṃ    abyākatā    dhammā   nirujjhissanti
no    ca    tesaṃ    kusalā    dhammā   nirujjhissanti   itaresaṃ   tesaṃ
abyākatā ca dhammā nirujjhissanti kusalā ca dhammā nirujjhissanti.
     [228]   Yassa   akusalā   dhammā  nirujjhissanti  tassa  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yassa   vā   pana  abyākatā
dhammā     nirujjhissanti    tassa    akusalā    dhammā    nirujjhissantīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   abyākatā   dhammā   nirujjhissanti   no  ca  tesaṃ
akusalā   dhammā   nirujjhissanti   itaresaṃ   tesaṃ  abyākatā  ca  dhammā
nirujjhissanti akusalā ca dhammā nirujjhissanti.
     [229] Yattha kusalā dhammā nirujjhissanti .pe.
     [230]   Yassa   yattha   kusalā  dhammā  nirujjhissanti  tassa  tattha
akusalā    dhammā   nirujjhissantīti:   aggamaggassa   uppādakkhaṇe   yassa
cittassa   anantarā   aggamaggaṃ  paṭilabhissanti  tesaṃ  tattha  kusalā  dhammā
nirujjhissanti   no   ca   tesaṃ   tattha   akusalā   dhammā   nirujjhissanti
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
nirujjhissanti   akusalā   ca   dhammā   nirujjhissanti   .  yassa  vā  pana
yattha   akusalā   dhammā   nirujjhissanti   tassa   tattha   kusalā   dhammā
nirujjhissantīti: āmantā.
     [231]   Yassa   yattha   kusalā  dhammā  nirujjhissanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa   tattha  kusalā  dhammā
nirujjhissantīti:    aggamaggassa    bhaṅgakkhaṇe   arahantānaṃ   asaññasattānaṃ
tesaṃ    tattha    abyākatā    dhammā   nirujjhissanti   no   ca   tesaṃ
tattha     kusalā     dhammā    nirujjhissanti    itaresaṃ    catuvokārānaṃ
pañcavokārānaṃ    tesaṃ   tattha   abyākatā   ca   dhammā   nirujjhissanti
kusalā ca dhammā nirujjhissanti.
     [232]   Yassa   yattha  akusalā  dhammā  nirujjhissanti  tassa  tattha
abyākatā   dhammā  nirujjhissantīti:  āmantā  .  yassa  vā  pana  yattha
abyākatā    dhammā    nirujjhissanti    tassa   tattha   akusalā   dhammā
Nirujjhissantīti:     aggamaggasamaṅgīnaṃ     arahantānaṃ     yassa    cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    asaññasattānaṃ    tesaṃ    tattha
abyākatā    dhammā   nirujjhissanti   no   ca   tesaṃ   tattha   akusalā
dhammā   nirujjhissanti  itaresaṃ  catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha
abyākatā ca dhammā nirujjhissanti akusalā ca dhammā nirujjhissanti.
     [233]   Yassa   kusalā   dhammā  na  nirujjhissanti  tassa  akusalā
dhammā   na   nirujjhissantīti:   āmantā   .   yassa  vā  pana  akusalā
dhammā   na   nirujjhissanti   tassa   kusalā   dhammā   na  nirujjhissantīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti  tesaṃ  akusalā  dhammā  na  nirujjhissanti  no  ca tesaṃ kusalā
dhammā   na   nirujjhissanti   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ  tesaṃ
akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.
     [234]   Yassa  kusalā  dhammā  na  nirujjhissanti  tassa  abyākatā
dhammā    na    nirujjhissantīti:    aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ
tesaṃ  kusalā  dhammā  na  nirujjhissanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  kusalā  ca  dhammā
na  nirujjhissanti  abyākatā  ca  dhammā  na  nirujjhissanti . Yassa vā pana
abyākatā    dhammā    na    nirujjhissanti    tassa    kusalā    dhammā
na nirujjhissantīti: āmantā.
     [235]  Yassa  akusalā  dhammā  na  nirujjhissanti  tassa  abyākatā
Dhammā    na    nirujjhissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   akusalā   dhammā
na   nirujjhissanti   no   ca   tesaṃ  abyākatā  dhammā  na  nirujjhissanti
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   akusalā  ca  dhammā  na  nirujjhissanti
abyākatā  ca  dhammā  na  nirujjhissanti . Yassa vā pana abyākatā dhammā
na nirujjhissanti tassa akusalā dhammā na nirujjhissantīti: āmantā.
     [236] Yattha kusalā dhammā na nirujjhissanti .pe.
     [237]  Yassa  yattha  kusalā  dhammā  na  nirujjhissanti  tassa  tattha
akusalā  dhammā  na  nirujjhissantīti:  āmantā  .  yassa  vā  pana  yattha
akusalā    dhammā    na   nirujjhissanti   tassa   tattha   kusalā   dhammā
na    nirujjhissantīti:    aggamaggassa    uppādakkhaṇe    yassa   cittassa
anantarā    agagamaggaṃ    paṭilabhissanti   tesaṃ   tattha   akusalā   dhammā
na   nirujjhissanti   no  ca  tesaṃ  tattha  kusalā  dhammā  na  nirujjhissanti
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    asaññasattānaṃ   tesaṃ   tattha
akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhissanti.
     [238]  Yassa  yattha  kusalā  dhammā  na  nirujjhissanti  tassa  tattha
abyākatā    dhammā    na    nirujjhissantīti:   aggamaggassa   bhaṅgakkhaṇe
arahantānaṃ   asaññasattānaṃ   tesaṃ  tattha  kusalā  dhammā  na  nirujjhissanti
no   ca  tesaṃ  tattha  abyākatā  dhammā  na  nirujjhissanti  pacchimacittassa
bhaṅgakkhaṇe  tesaṃ  tattha  kusalā  ca  dhammā  na  nirujjhissanti abyākatā ca
Dhammā   na   nirujjhissanti  .  yassa  vā  pana  yattha  abyākatā  dhammā
na   nirujjhissanti   tassa   tattha   kusalā   dhammā   na   nirujjhissantīti:
āmantā.
     [239]  Yassa  yattha  akusalā  dhammā  na  nirujjhissanti  tassa tattha
abyākatā   dhammā   na   nirujjhissantīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ
yassa    cittassa    anantarā    aggamaggaṃ   paṭilabhissanti   asaññasattānaṃ
tesaṃ   tattha   akusalā   dhammā   na  nirujjhissanti  no  ca  tesaṃ  tattha
abyākatā    dhammā    na    nirujjhissanti    pacchimacittassa   bhaṅgakkhaṇe
tesaṃ  tattha  akusalā  ca  dhammā  na  nirujjhissanti  abyākatā  ca  dhammā
na  nirujjhissanti  .  yassa  vā  pana yattha abyākatā dhammā na nirujjhissanti
tassa tattha akusalā dhammā na nirujjhissantīti: āmantā.
                               ------------
     [240]   Yassa   kusalā  dhammā  nirujjhanti  tassa  akusalā  dhammā
nirujjhitthāti:   āmantā  .  yassa  vā  pana  akusalā  dhammā  nirujjhittha
tassa   kusalā   dhammā   nirujjhantīti:   sabbesaṃ   cittassa  uppādakkhaṇe
kusalavippayuttacittassa     bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ  akusalā  dhammā  nirujjhittha  no  ca  tesaṃ  kusalā  dhammā nirujjhanti
kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   akusalā  ca  dhammā  nirujjhittha  kusalā  ca
dhammā nirujjhanti.
     [241]  Yassa  kusalā  dhammā  nirujjhanti  tassa  abyākatā  dhammā
nirujjhitthāti:   āmantā   .   yassa   vā   pana   abyākatā   dhammā
Nirujjhittha    tassa    kusalā   dhammā   nirujjhantīti:   sabbesaṃ   cittassa
uppādakkhaṇe     kusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   nirujjhittha   no   ca  tesaṃ
kusalā    dhammā   nirujjhanti   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   abyākatā
ca dhammā nirujjhittha kusalā ca dhammā nirujjhanti.
     [242]  Yassa  akusalā  dhammā  nirujjhanti  tassa  abyākatā dhammā
nirujjhitthāti:   āmantā   .   yassa   vā   pana   abyākatā   dhammā
nirujjhittha    tassa   akusalā   dhammā   nirujjhantīti:   sabbesaṃ   cittassa
uppādakkhaṇe    akusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   nirujjhittha   no   ca  tesaṃ
akusalā   dhammā   nirujjhanti  akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  abyākatā  ca
dhammā nirujjhittha akusalā ca dhammā nirujjhanti.
     [243] Yattha kusalā dhammā nirujjhanti .pe.
     [244]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
akusalā   dhammā   nirujjhitthāti:   āmantā   .  yassa  vā  pana  yattha
akusalā   dhammā   nirujjhittha   tassa   tattha  kusalā  dhammā  nirujjhantīti:
sabbesaṃ    cittassa    uppādakkhaṇe    kusalavippayuttacittassa   bhaṅgakkhaṇe
tesaṃ   tattha   akusalā   dhammā  nirujjhittha  no  ca  tesaṃ  tattha  kusalā
dhammā   nirujjhanti   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha   akusalā   ca
dhammā nirujjhittha kusalā ca dhammā nirujjhanti.
     [245]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā   dhammā   nirujjhittha  tassa  tattha  kusalā  dhammā  nirujjhantīti:
sabbesaṃ    cittassa    uppādakkhaṇe    kusalavippayuttacittassa   bhaṅgakkhaṇe
asaññasattānaṃ   tesaṃ   tattha   abyākatā   dhammā   nirujjhittha   no  ca
tesaṃ   tattha   kusalā   dhammā   nirujjhanti   kusalānaṃ   bhaṅgakkhaṇe  tesaṃ
tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.
     [246]   Yassa   yattha   akusalā   dhammā  nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā   dhammā  nirujjhittha  tassa  tattha  akusalā  dhammā  nirujjhantīti:
sabbesaṃ    cittassa    uppādakkhaṇe   akusalavippayuttacittassa   bhaṅgakkhaṇe
asaññasattānaṃ   tesaṃ  tattha  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ
tattha   akusalā   dhammā   nirujjhanti   akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  tattha
abyākatā ca dhammā nirujjhittha akusalā ca dhammā nirujjhanti.
     [247]  Yassa  kusalā  dhammā  na  nirujjhanti  tassa  akusalā dhammā
na   nirujjhitthāti   nirujjhittha   .   yassa   vā   pana   akusalā  dhammā
na nirujjhittha tassa kusalā dhammā na nirujjhantīti: natthi.
     [248]   Yassa   kusalā   dhammā  na  nirujjhanti  tassa  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yassa  vā  pana  abyākatā
Dhammā na nirujjhittha tassa kusalā dhammā na nirujjhantīti: natthi.
     [249]   Yassa   akusalā  dhammā  na  nirujjhanti  tassa  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yassa  vā  pana  abyākatā
dhammā na nirujjhittha tassa akusalā dhammā na nirujjhantīti: natthi.
     [250] Yattha kusalā dhammā na nirujjhanti .pe.
     [251]   Yassa   yattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
akusalā   dhammā   na   nirujjhitthāti:   sabbesaṃ   cittassa  uppādakkhaṇe
kusalavippayuttacittassa    bhaṅgakkhaṇe    tesaṃ    tattha    kusalā    dhammā
na   nirujjhanti   no   ca   tesaṃ   tattha  akusalā  dhammā  na  nirujjhittha
suddhāvāsānaṃ    dutiye    citte    vattamāne    asaññasattānaṃ   tesaṃ
tattha  kusalā  ca  dhammā  na  nirujjhanti  akusalā  ca dhammā na nirujjhittha.
Yassa   vā   pana   yattha   akusalā   dhammā  na  nirujjhittha  tassa  tattha
kusalā dhammā na nirujjhantīti: āmantā.
     [252]   Yassa   yattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:  sabbesaṃ  cittassa  uppādakkhaṇe
kusalavippayuttacittassa     bhaṅgakkhaṇe     asaññasattānaṃ     tesaṃ    tattha
kusalā   dhammā   na  nirujjhanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhittha  suddhāvāsaṃ  upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
na   nirujjhanti  abyākatā  ca  dhammā  na  nirujjhittha  .  yassa  vā  pana
yattha   abyākatā   dhammā   na   nirujjhittha  tassa  tattha  kusalā  dhammā
Na nirujjhantīti: āmantā.
     [253]   Yassa  yattha  akusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:  sabbesaṃ  cittassa  uppādakkhaṇe
akusalavippayuttacittassa     bhaṅgakkhaṇe     asaññasattānaṃ    tesaṃ    tattha
akusalā   dhammā  na  nirujjhanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhittha   suddhāvāsaṃ   upapajjantānaṃ   tesaṃ   tattha   akusalā  ca
dhammā  na  nirujjhanti  abyākatā  ca  dhammā  na nirujjhittha. Yassa vā pana
yattha   abyākatā   dhammā   na  nirujjhittha  tassa  tattha  akusalā  dhammā
na nirujjhantīti: āmantā.
                               --------------
     [254]   Yassa   kusalā  dhammā  nirujjhanti  tassa  akusalā  dhammā
nirujjhissantīti:    aggamaggassa   bhaṅgakkhaṇe   yassa   cittassa   anantarā
aggamaggaṃ    paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe   tesaṃ   kusalā
dhammā    nirujjhanti   no   ca   tesaṃ   akusalā   dhammā   nirujjhissanti
itaresaṃ   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   kusalā   ca   dhammā  nirujjhanti
akusalā   ca   dhammā  nirujjhissanti  .  yassa  vā  pana  akusalā  dhammā
nirujjhissanti   tassa   kusalā   dhammā   nirujjhantīti:   sabbesaṃ   cittassa
uppādakkhaṇe     kusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  akusalā  dhammā  nirujjhissanti  no  ca  tesaṃ  kusalā
dhammā   nirujjhanti   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   akusalā   ca  dhammā
Nirujjhissanti kusalā ca dhammā nirujjhanti.
     [255]  Yassa  kusalā  dhammā  nirujjhanti  tassa  abyākatā  dhammā
nirujjhissantīti:   āmantā   .   yassa   vā   pana   abyākatā  dhammā
nirujjhissanti   tassa   kusalā   dhammā   nirujjhantīti:   sabbesaṃ   cittassa
uppādakkhaṇe     kusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   nirujjhissanti  no  ca  tesaṃ
kusalā   dhammā   nirujjhanti   kusalānaṃ   bhaṅgakkhaṇe  tesaṃ  abyākatā  ca
dhammā nirujjhissanti kusalā ca dhammā nirujjhanti.
     [256]  Yassa  akusalā  dhammā  nirujjhanti  tassa  abyākatā dhammā
nirujjhissantīti:   āmantā   .   yassa   vā   pana   abyākatā  dhammā
nirujjhissanti   tassa   akusalā   dhammā   nirujjhantīti:   sabbesaṃ  cittassa
uppādakkhaṇe    akusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   nirujjhissanti  no  ca  tesaṃ
akusalā   dhammā   nirujjhanti  akusalānaṃ  bhaṅgakkhaṇe  tesaṃ  abyākatā  ca
dhammā nirujjhissanti akusalā ca dhammā nirujjhanti.
     [257] Yattha kusalā dhammā nirujjhanti .pe.
     [258]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
akusalā    dhammā    nirujjhissantīti:    aggamaggassa   bhaṅgakkhaṇe   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
tesaṃ   tattha   kusalā   dhammā  nirujjhanti  no  ca  tesaṃ  tattha  akusalā
Dhammā    nirujjhissanti    itaresaṃ   kusalānaṃ   bhaṅgakkhaṇe   tesaṃ   tattha
kusalā   ca   dhammā   nirujjhanti   akusalā   ca  dhammā  nirujjhissanti .
Yassa   vā   pana   yattha   akusalā   dhammā   nirujjhissanti  tassa  tattha
kusalā    dhammā    nirujjhantīti:    sabbesaṃ    cittassa    uppādakkhaṇe
kusalavippayuttacittassa    bhaṅgakkhaṇe    tesaṃ    tattha    akusalā   dhammā
nirujjhissanti   no   ca   tesaṃ  tattha  kusalā  dhammā  nirujjhanti  kusalānaṃ
bhaṅgakkhaṇe   tesaṃ   tattha   akusalā   ca   dhammā   nirujjhissanti  kusalā
ca dhammā nirujjhanti.
     [259]   Yassa   yattha   kusalā   dhammā   nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa   tattha  kusalā  dhammā
nirujjhantīti:    sabbesaṃ    cittassa   uppādakkhaṇe   kusalavippayuttacittassa
bhaṅgakkhaṇe     asaññasattānaṃ     tesaṃ    tattha    abyākatā    dhammā
nirujjhissanti   no   ca   tesaṃ  tattha  kusalā  dhammā  nirujjhanti  kusalānaṃ
bhaṅgakkhaṇe   tesaṃ  tattha  abyākatā  ca  dhammā  nirujjhissanti  kusalā  ca
dhammā nirujjhanti.
     [260]   Yassa   yattha   akusalā   dhammā  nirujjhanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa  tattha  akusalā  dhammā
nirujjhantīti:    sabbesaṃ   cittassa   uppādakkhaṇe   akusalavippayuttacittassa
Bhaṅgakkhaṇe     asaññasattānaṃ     tesaṃ    tattha    abyākatā    dhammā
nirujjhissanti   no  ca  tesaṃ  tattha  akusalā  dhammā  nirujjhanti  akusalānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  abyākatā  ca  dhammā  nirujjhissanti  akusalā  ca
dhammā nirujjhanti.
     [261]  Yassa  kusalā  dhammā  na  nirujjhanti  tassa  akusalā dhammā
na   nirujjhissantīti:   sabbesaṃ   cittassa   uppādakkhaṇe   kusalavippayutta-
cittassa   bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  kusalā
dhammā   na   nirujjhanti  no  ca  tesaṃ  akusalā  dhammā  na  nirujjhissanti
aggamaggassa    uppādakkhaṇe    arahantānaṃ   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa  cittassa  uppādakkhaṇe  tesaṃ  kusalā  ca
dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.
     {261.1}  Yassa  vā  pana  akusalā  dhammā  na  nirujjhissanti tassa
kusalā   dhammā  na  nirujjhantīti:  aggamaggassa  bhaṅgakkhaṇe  yassa  cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe  tesaṃ
akusalā  dhammā  na  nirujjhissanti  no  ca  tesaṃ kusalā dhammā na nirujjhanti
aggamaggassa    uppādakkhaṇe    arahantānaṃ   yassa   cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe  tesaṃ  akusalā
ca dhammā na nirujjhissanti kusalā ca dhammā na nirujjhanti.
     [262]   Yassa   kusalā   dhammā  na  nirujjhanti  tassa  abyākatā
dhammā     na    nirujjhissantīti:    sabbesaṃ    cittassa    uppādakkhaṇe
Kusalavippayuttacittassa     bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ   kusalā   dhammā  na  nirujjhanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  kusalā  ca  dhammā
na  nirujjhanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa  vā pana
abyākatā    dhammā    na    nirujjhissanti    tassa    kusalā    dhammā
na nirujjhantīti: āmantā.
     [263]   Yassa   akusalā  dhammā  na  nirujjhanti  tassa  abyākatā
dhammā     na    nirujjhissantīti:    sabbesaṃ    cittassa    uppādakkhaṇe
akusalavippayuttacittassa    bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ   akusalā  dhammā  na  nirujjhanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe  tesaṃ  akusalā  ca  dhammā
na  nirujjhanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa  vā pana
abyākatā    dhammā    na    nirujjhissanti    tassa    akusalā   dhammā
na nirujjhantīti: āmantā.
     [264] Yattha kusalā dhammā na nirujjhanti .pe.
     [265]   Yassa   yattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
akusalā   dhammā   na   nirujjhissantīti:   sabbesaṃ  cittassa  uppādakkhaṇe
kusalavippayuttacittassa    bhaṅgakkhaṇe    tesaṃ    tattha    kusalā    dhammā
na  nirujjhanti  no  ca tesaṃ tattha akusalā dhammā na nirujjhissanti aggamaggassa
uppādakkhaṇe    arahantānaṃ    yassa    cittassa    anantarā   aggamaggaṃ
Paṭilabhissanti   tassa   cittassa   uppādakkhaṇe  asaññasattānaṃ  tesaṃ  tattha
kusalā ca dhammā na nirujjhanti akusalā ca dhammā na nirujjhissanti.
     {265.1}  Yassa  vā  pana yattha akusalā dhammā na nirujjhissanti tassa
tattha   kusalā   dhammā   na  nirujjhantīti:  aggamaggassa  bhaṅgakkhaṇe  yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti  tassa  cittassa  bhaṅgakkhaṇe
tesaṃ  tattha  akusalā  dhammā  na  nirujjhissanti  no  ca  tesaṃ tattha kusalā
dhammā   na   nirujjhanti   aggamaggassa   uppādakkhaṇe   arahantānaṃ  yassa
cittassa     anantarā     aggamaggaṃ    paṭilabhissanti    tassa    cittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha   akusalā   ca   dhammā
na nirujjhissanti kusalā ca dhammā na nirujjhanti.
     [266]   Yassa   yattha  kusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā   dhammā   na  nirujjhissantīti:  sabbesaṃ  cittassa  uppādakkhaṇe
kusalavippayuttacittassa   bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ   tattha   kusalā
dhammā   na   nirujjhanti   no   ca   tesaṃ   tattha   abyākatā   dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   tattha  kusalā  ca
dhammā   na  nirujjhanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa
vā  pana  yattha  abyākatā  dhammā  na  nirujjhissanti  tassa  tattha  kusalā
dhammā na nirujjhantīti: āmantā.
     [267]   Yassa  yattha  akusalā  dhammā  na  nirujjhanti  tassa  tattha
abyākatā   dhammā   na  nirujjhissantīti:  sabbesaṃ  cittassa  uppādakkhaṇe
Akusalavippayuttacittassa     bhaṅgakkhaṇe     asaññasattānaṃ    tesaṃ    tattha
akusalā   dhammā  na  nirujjhanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  tattha  akusalā  ca
dhammā   na  nirujjhanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa
vā  pana  yattha  abyākatā  dhammā  na  nirujjhissanti  tassa  tattha akusalā
dhammā na nirujjhantīti: āmantā.
                                -------------
     [268]   Yassa   kusalā  dhammā  nirujjhittha  tassa  akusalā  dhammā
nirujjhissantīti:     aggamaggasamaṅgīnaṃ     arahantānaṃ     yassa    cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   kusalā   dhammā   nirujjhittha
no   ca  tesaṃ  akusalā  dhammā  nirujjhissanti  itaresaṃ  tesaṃ  kusalā  ca
dhammā   nirujjhittha  akusalā  ca  dhammā  nirujjhissanti  .  yassa  vā  pana
akusalā   dhammā   nirujjhissanti   tassa   kusalā   dhammā   nirujjhitthāti:
āmantā.
     [269]  Yassa  kusalā  dhammā  nirujjhittha  tassa  abyākatā  dhammā
nirujjhissantīti:    pacchimacittassa    bhaṅgakkhaṇe    tesaṃ   kusalā   dhammā
nirujjhittha   no   ca   tesaṃ   abyākatā   dhammā  nirujjhissanti  itaresaṃ
tesaṃ  kusalā  ca  dhammā  nirujjhittha  abyākatā  ca  dhammā nirujjhissanti.
Yassa   vā   pana  abyākatā  dhammā  nirujjhissanti  tassa  kusalā  dhammā
nirujjhitthāti: āmantā.
     [270]   Yassa   akusalā   dhammā   nirujjhittha   tassa  abyākatā
dhammā    nirujjhissantīti:    pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   akusalā
dhammā   nirujjhittha   no   ca   tesaṃ   abyākatā   dhammā  nirujjhissanti
itaresaṃ   tesaṃ   akusalā   ca  dhammā  nirujjhittha  abyākatā  ca  dhammā
nirujjhissanti   .   yassa   vā   pana   abyākatā   dhammā  nirujjhissanti
tassa akusalā dhammā nirujjhitthāti: āmantā.
     [271] Yattha kusalā dhammā nirujjhittha .pe.
     [272]   Yassa   yattha   kusalā   dhammā   nirujjhittha  tassa  tattha
akusalā   dhammā   nirujjhissantīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa
cittassa   anantarā   aggamaggaṃ  paṭilabhissanti  tesaṃ  tattha  kusalā  dhammā
nirujjhittha   no   ca  tesaṃ  tattha  akusalā  dhammā  nirujjhissanti  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ  tesaṃ  tattha  kusalā  ca  dhammā  nirujjhittha
akusalā  ca  dhammā  nirujjhissanti  .  yassa  vā  pana yattha akusalā dhammā
nirujjhissanti   tassa   tattha   kusalā  dhammā  nirujjhitthāti:  suddhāvāsānaṃ
dutiye   citte   vattamāne   tesaṃ  tattha  akusalā  dhammā  nirujjhissanti
no   ca   tesaṃ  tattha  kusalā  dhammā  nirujjhittha  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ    tesaṃ    tattha    akusalā   ca   dhammā   nirujjhissanti
kusalā ca dhammā nirujjhittha.
     [273]   Yassa   yattha   kusalā   dhammā   nirujjhittha  tassa  tattha
abyākatā     dhammā     nirujjhissantīti:    pacchimacittassa    bhaṅgakkhaṇe
Tesaṃ   tattha  kusalā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  abyākatā
dhammā    nirujjhissanti   itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ
tattha    kusalā    ca    dhammā    nirujjhittha   abyākatā   ca   dhammā
nirujjhissanti   .  yassa  vā  pana  yattha  abyākatā  dhammā  nirujjhissanti
tassa    tattha   kusalā   dhammā   nirujjhitthāti:   suddhāvāsānaṃ   dutiye
citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha   abyākatā   dhammā
nirujjhissanti   no   ca   tesaṃ  tattha  kusalā  dhammā  nirujjhittha  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   abyākatā   ca   dhammā
nirujjhissanti kusalā ca dhammā nirujjhittha.
     [274]   Yassa   yattha   akusalā   dhammā  nirujjhittha  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ
tattha  akusalā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  abyākatā dhammā
nirujjhissanti    itaresaṃ    catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
akusalā   ca   dhammā  nirujjhittha  abyākatā  ca  dhammā  nirujjhissanti .
Yassa   vā   pana   yattha   abyākatā  dhammā  nirujjhissanti  tassa  tattha
akusalā   dhammā  nirujjhitthāti:  suddhāvāsānaṃ  dutiye  citte  vattamāne
asaññasattānaṃ   tesaṃ   tattha   abyākatā   dhammā  nirujjhissanti  no  ca
tesaṃ    tattha    akusalā   dhammā   nirujjhittha   itaresaṃ   catuvokārānaṃ
pañcavokārānaṃ    tesaṃ   tattha   abyākatā   ca   dhammā   nirujjhissanti
akusalā ca dhammā nirujjhittha.
     [275]  Yassa  kusalā  dhammā  na  nirujjhittha  tassa  akusalā dhammā
na   nirujjhissantīti:   natthi   .   yassa   vā   pana   akusalā   dhammā
na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti: nirujjhittha.
     [276]   Yassa   kusalā   dhammā  na  nirujjhittha  tassa  abyākatā
dhammā  na  nirujjhissantīti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhissanti tassa kusalā dhammā na nirujjhitthāti: nirujjhittha.
     [277]   Yassa   akusalā  dhammā  na  nirujjhittha  tassa  abyākatā
dhammā  na  nirujjhissantīti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhissanti tassa akusalā dhammā na nirujjhitthāti: nirujjhittha.
     [278] Yattha kusalā dhammā na nirujjhittha .pe.
     [279]   Yassa   yattha  kusalā  dhammā  na  nirujjhittha  tassa  tattha
akusalā  dhammā  na  nirujjhissantīti:  suddhāvāsānaṃ dutiye citte vattamāne
tesaṃ  tattha  kusalā  dhammā  na  nirujjhittha no ca tesaṃ tattha akusalā dhammā
na    nirujjhissanti   asaññasattānaṃ   tesaṃ   tattha   kusalā   ca   dhammā
na   nirujjhittha  akusalā  ca  dhammā  na  nirujjhissanti  .  yassa  vā  pana
yattha   akusalā   dhammā   na   nirujjhissanti  tassa  tattha  kusalā  dhammā
na    nirujjhitthāti:    aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa
anantarā    aggamaggaṃ    paṭilabhissanti   tesaṃ   tattha   akusalā   dhammā
na   nirujjhissanti   no   ca   tesaṃ  tattha  kusalā  dhammā  na  nirujjhittha
asaññasattānaṃ   tesaṃ  tattha  akusalā  ca  dhammā  na  nirujjhissanti  kusalā
ca dhammā na nirujjhittha.
     [280]   Yassa   yattha  kusalā  dhammā  na  nirujjhittha  tassa  tattha
abyākatā   dhammā  na  nirujjhissantīti:  nirujjhissanti  .  yassa  vā  pana
yattha   abyākatā   dhammā  na  nirujjhissanti  tassa  tattha  kusalā  dhammā
na nirujjhitthāti: nirujjhittha.
     [281]   Yassa  yattha  akusalā  dhammā  na  nirujjhittha  tassa  tattha
abyākatā   dhammā  na  nirujjhissantīti:  nirujjhissanti  .  yassa  vā  pana
yattha   abyākatā  dhammā  na  nirujjhissanti  tassa  tattha  akusalā  dhammā
na nirujjhitthāti: nirujjhittha.
                    Nirodhavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 39 page 73-103. https://84000.org/tipitaka/english/roman_read.php?B=39&A=1463              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=39&A=1463              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=190&items=92              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=190              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]