ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                        Dhammayamakaṃ
                       paṇṇattivāro
                       uddesavāro
     [78]   Kusalā   kusalā   dhammā   kusalā   dhammā   kusalā  .
Akusalā   akusalā   dhammā   akusalā   dhammā   akusalā  .  abyākatā
abyākatā dhammā abyākatā dhammā abyākatā.
     [79]  Na  kusalā  na  kusalā  dhammā  na kusalā dhammā na kusalā.
Na   akusalā   na  akusalā  dhammā  na  akusalā  dhammā  na  akusalā .
Na abyākatā na abyākatā dhammā na abyākatā dhammā na abyākatā.
                        ----------
     [80]  Kusalā  kusalā  dhammā  dhammā  akusalā  dhammā  .  kusalā
kusalā   dhammā  dhammā  abyākatā  dhammā  .  akusalā  akusalā  dhammā
dhammā   kusalā  dhammā  .  akusalā  akusalā  dhammā  dhammā  abyākatā
dhammā   .   abyākatā   abyākatā  dhammā  dhammā  kusalā  dhammā .
Abyākatā abyākatā dhammā dhammā akusalā dhammā.
     [81]  Na  kusalā  na  kusalā  dhammā na dhammā na akusalā dhammā.
Na   kusalā   na   kusalā  dhammā  na  dhammā  na  abyākatā  dhammā .
Na   akusalā   na   akusalā   dhammā  na  dhammā  na  kusalā  dhammā .
Na   akusalā  na  akusalā  dhammā  na  dhammā  na  abyākatā  dhammā .
Na  abyākatā  na  abyākatā  dhammā  na  dhammā  na  kusalā  dhammā .
Na abyākatā na abyākatā dhammā na dhammā na akusalā dhammā.
                      -----------
     [82]   Kusalā   dhammā   dhammā   kusalā   .   akusalā  dhammā
dhammā akusalā. Abyākatā dhammā dhammā abyākatā.
     [83]  Na  kusalā  na  dhammā  na  dhammā  na  kusalā. Na akusalā
na  dhammā  na  dhammā  na  akusalā  .  na  abyākatā na dhammā na dhammā
na abyākatā.
                    ---------------
     [84]   Kusalā   dhammā   dhammā   akusalā   .   kusalā  dhammā
dhammā   abyākatā   .   akusalā   dhammā  dhammā  kusalā  .  akusalā
dhammā   dhammā   abyākatā   .  abyākatā  dhammā  dhammā  kusalā .
Abyākatā dhammā dhammā akusalā.
     [85]  Na  kusalā  na  dhammā  na  dhammā  na  akusalā. Na kusalā
na  dhammā  na  dhammā  na  abyākatā  .  na  akusalā na dhammā na dhammā
na   kusalā   .  na  akusalā  na  dhammā  na  dhammā  na  abyākatā .
Na  abyākatā  na  dhammā  na  dhammā  na kusalā. Na abyākatā na dhammā
na dhammā na akusalā.
                      Uddesavāro.
                         -----------
                       Niddesavāro
     [86]   Kusalā   kusalā   dhammāti:  āmantā  .  kusalā  dhammā
kusalāti:   āmantā   .   akusalā   akusalā   dhammāti:  āmantā .
Akusalā   dhammā   akusalāti:   āmantā   .   abyākatā   abyākatā
dhammāti: āmantā. Abyākatā dhammā abyākatāti: āmantā.
     [87]  Na  kusalā  na  kusalā  dhammāti:  āmantā  .  na  kusalā
dhammā   na  kusalāti:  āmantā  .  na  akusalā  na  akusalā  dhammāti:
āmantā   .   na   akusalā   dhammā   na   akusalāti:   āmantā .
Na   abyākatā   na  abyākatā  dhammāti:  āmantā  .  na  abyākatā
Dhammā na abyākatāti: āmantā.
                     -------------
     [88]   Kusalā   kusalā  dhammāti:  āmantā  .  dhammā  akusalā
dhammāti:   akusalā  dhammā  dhammā  ceva  akusalā  dhammā  ca  avasesā
dhammā   na  akusalā  dhammā  .  kusalā  kusalā  dhammāti:  āmantā .
Dhammā    abyākatā    dhammāti:   abyākatā   dhammā   dhammā   ceva
abyākatā dhammā ca avasesā dhammā na abyākatā dhammā.
     {88.1}  Akusalā  akusalā  dhammāti:  āmantā  .  dhammā kusalā
dhammāti:  kusalā  dhammā  dhammā  ceva  kusalā  dhammā ca avasesā dhammā
na  kusalā  dhammā  .  akusalā  akusalā  dhammāti:  āmantā  .  dhammā
abyākatā   dhammāti:   abyākatā   dhammā   dhammā   ceva  abyākatā
dhammā ca avasesā dhammā na abyākatā dhammā.
     {88.2}   Abyākatā  abyākatā  dhammāti:  āmantā  .  dhammā
kusalā  dhammāti:  kusalā  dhammā  dhammā  ceva  kusalā dhammā ca avasesā
dhammā  na  kusalā  dhammā  .  abyākatā abyākatā dhammāti: āmantā.
Dhammā   akusalā   dhammāti:   akusalā   dhammā   dhammā  ceva  akusalā
dhammā ca avasesā dhammā na akusalā dhammā.
     [89]  Na  kusalā  na  kusalā  dhammāti:  āmantā . Na dhammā na
akusalā  dhammāti:  āmantā  .  na kusalā na kusalā dhammāti: āmantā.
Na   dhammā   na   abyākatā   dhammāti:   āmantā   .   na  akusalā
Na   akusalā   dhammāti:  āmantā  .  na  dhammā  na  kusalā  dhammāti:
āmantā  .  na  akusalā  na  akusalā  dhammāti:  āmantā . Na dhammā
na   abyākatā   dhammāti:  āmantā  .  na  abyākatā  na  abyākatā
dhammāti:  āmantā  .  na  dhammā  na  kusalā  dhammāti:  āmantā. Na
abyākatā  na  abyākatā  dhammāti:  āmantā  .  na  dhammā na akusalā
dhammāti: āmantā.
                     ------------
     [90]   Kusalā  dhammāti:  āmantā  .  dhammā  kusalā  dhammāti:
kusalā   dhammā   dhammā   ceva   kusalā   dhammā  ca  avasesā  dhammā
na  kusalā  dhammā  .  akusalā  dhammāti:  āmantā  .  dhammā  akusalā
dhammāti:   akusalā  dhammā  dhammā  ceva  akusalā  dhammā  ca  avasesā
dhammā   na   akusalā   dhammā   .  abyākatā  dhammāti:  āmantā .
Dhammā    abyākatā    dhammāti:   abyākatā   dhammā   dhammā   ceva
abyākatā dhammā ca avasesā dhammā na abyākatā dhammā.
     [91]  Na  kusalā  na  dhammāti:  kusalaṃ  ṭhapetvā  avasesā dhammā
na  kusalā  dhammā  kusalañca  dhamme  ca  ṭhapetvā avasesā na ceva kusalā
na  ca  dhammā  .  na  dhammā  na  kusalā dhammāti: āmantā. Na akusalā
na   dhammāti:   akusalaṃ  ṭhapetvā  avasesā  dhammā  na  akusalā  dhammā
akusalañca  dhamme  ca  ṭhapetvā  avasesā  na ceva akusalā na ca dhammā.
Na  dhammā  na  akusalā  dhammāti:  āmantā . Na abyākatā na dhammāti:
Abyākataṃ  ṭhapetvā  avasesā  dhammā  na  abyākatā  dhammā abyākatañca
dhamme  ca  ṭhapetvā  avasesā  na  ceva  abyākatā  na  ca  dhammā .
Na dhammā na abyākatā dhammāti: āmantā.
                    --------------
     [92]  Kusalā  dhammāti:  āmantā  .  dhammā  akusalā  dhammāti:
akusalā   dhammā   dhammā   ceva  akusalā  dhammā  ca  avasesā  dhammā
na  akusalā  dhammā  .  kusalā  dhammāti:  āmantā . Dhammā abyākatā
dhammāti:   abyākatā   dhammā   dhammā   ceva   abyākatā  dhammā  ca
avasesā dhammā na abyākatā dhammā.
     {92.1}  Akusalā  dhammāti:  āmantā  .  dhammā kusalā dhammāti:
kusalā  dhammā  dhammā  ceva  kusalā  dhammā  ca avasesā dhammā na kusalā
dhammā  .  akusalā  dhammāti:  āmantā  .  dhammā  abyākatā dhammāti:
abyākatā   dhammā   dhammā   ceva   abyākatā   dhammā  ca  avasesā
dhammā na abyākatā dhammā.
     {92.2}  Abyākatā  dhammāti:  āmantā. Dhammā kusalā dhammāti:
kusalā  dhammā  dhammā  ceva  kusalā  dhammā  ca avasesā dhammā na kusalā
dhammā  .  abyākatā  dhammāti:  āmantā  .  dhammā  akusalā dhammāti:
akusalā  dhammā  dhammā  ceva akusalā dhammā ca avasesā dhammā na akusalā
dhammā.
     [93]  Na  kusalā  na  dhammāti:   kusalaṃ  ṭhapetvā avasesā dhammā
na   kusalā   dhammā  kusalañca  dhamme  ca  ṭhapetvā  avasesā  na  ceva
Kusalā  na  ca  dhammā  .  na  dhammā  na  akusalā  dhammāti: āmantā.
Na   kusalā  na  dhammāti:  kusalaṃ  ṭhapetvā  avasesā  dhammā  na  kusalā
dhammā  kusalañca  dhamme  ca  ṭhapetvā  avasesā  na  ceva  kusalā  na ca
dhammā.
     {93.1}  Na  dhammā  na abyākatā dhammāti: āmantā. Na akusalā
na   dhammāti:   akusalaṃ  ṭhapetvā  avasesā  dhammā  na  akusalā  dhammā
akusalañca   dhamme   ca   ṭhapetvā  avasesā  na  ceva  akusalā  na  ca
dhammā   .  na  dhammā  na  kusalā  dhammāti:  āmantā  .  na  akusalā
na   dhammāti:   akusalaṃ  ṭhapetvā  avasesā  dhammā  na  akusalā  dhammā
akusalañca   dhamme   ca   ṭhapetvā  avasesā  na  ceva  akusalā  na  ca
dhammā.
     {93.2}  Na dhammā na abyākatā dhammāti: āmantā. Na abyākatā
na   dhammāti:   abyākataṃ   ṭhapetvā   avasesā  dhammā  na  abyākatā
dhammā  abyākatañca  dhamme  ca  ṭhapetvā  avasesā  na  ceva abyākatā
na  ca  dhammā  .  na  dhammā na kusalā dhammāti: āmantā. Na abyākatā
na   dhammāti:   abyākataṃ   ṭhapetvā   avasesā  dhammā  na  abyākatā
dhammā  abyākatañca  dhamme  ca  ṭhapetvā  avasesā  na  ceva abyākatā
na ca dhammā. Na dhammā na akusalā dhammāti: āmantā.
                       Niddesavāro.
                    Paṇṇattivāraṃ niṭṭhitaṃ.
                       ---------------



             The Pali Tipitaka in Roman Character Volume 39 page 35-41. https://84000.org/tipitaka/english/roman_read.php?B=39&A=700              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=39&A=700              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=78&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8662              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8662              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]