ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [401]   Akusalaṃ   dhammaṃ   saṃsaṭṭho   akusalo   dhammo   uppajjati
nahetupaccayā    vicikicchāsahagate    uddhaccasahagate    khandhe    saṃsaṭṭho
vicikicchāsahagato   uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  saṃsaṭṭho
abyākato   dhammo   uppajjati   nahetupaccayā   ahetukaṃ  vipākābyākataṃ
kiriyābyākataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   tayo   khandhe
saṃsaṭṭho    eko    khandho   dve   khandhe   saṃsaṭṭhā   dve   khandhā
ahetukapaṭisandhikkhaṇe   vipākābyākataṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
tayo   khandhe   saṃsaṭṭho   eko   khandho  dve  khandhe  saṃsaṭṭhā  dve
khandhā.
     [402]  Kusalaṃ  dhammaṃ  saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā
...    napurejātapaccayā    āruppe   kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā
tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
     [403]   Akusalaṃ   dhammaṃ   .pe.   abyākataṃ  dhammaṃ  .pe.  kusalaṃ
dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati   napacchājātapaccayā  ...
Tīṇi. ... Naāsevanapaccayā ... Tīṇi.
     [404]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
nakammapaccayā  kusale  khandhe  saṃsaṭṭhā  kusalā  cetanā  .  akusalaṃ  dhammaṃ
saṃsaṭṭho   akusalo   dhammo   uppajjati   nakammapaccayā   akusale  khandhe
saṃsaṭṭhā   akusalā   cetanā   .   abyākataṃ  dhammaṃ  saṃsaṭṭho  abyākato
dhammo    uppajjati    nakammapaccayā   kiriyābyākate   khandhe   saṃsaṭṭhā
Kiriyābyākatā cetanā.
     [405]  Kusalaṃ  dhammaṃ  saṃsaṭṭho  .pe.  akusalaṃ  dhammaṃ saṃsaṭṭho .pe.
Abyākataṃ     dhammaṃ     saṃsaṭṭho     abyākato     dhammo    uppajjati
navipākapaccayā   kiriyābyākataṃ   ekaṃ   khandhaṃ  saṃsaṭṭhā  tayo  khandhā .
Saṃsaṭṭhavāre   paccanīyavibhaṅge   nakamme  ca  navipāke  ca  paṭisandhi  natthi
avasesesu sabbattha atthi.
     [406]   Abyākataṃ   dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati
najhānapaccayā    pañcaviññāṇasahagataṃ    ekaṃ    khandhaṃ    saṃsaṭṭhā    tayo
khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā.
     [407]   Abyākataṃ   dhammaṃ  saṃsaṭṭho  abyākato  dhammo  uppajjati
namaggapaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
saṃsaṭṭhā   tayo   khandhā   .pe.   dve  khandhe  saṃsaṭṭhā  dve  khandhā
ahetukapaṭisandhikkhaṇe.
     [408]    Kusalaṃ    dhammaṃ   saṃsaṭṭho   kusalo   dhammo   uppajjati
navippayuttapaccayā    āruppe    kusalaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā  .pe.  dve  khandhe  saṃsaṭṭhā  dve khandhā. Akusalaṃ dhammaṃ saṃsaṭṭho
akusalo    dhammo    uppajjati    navippayuttapaccayā   āruppe   akusalaṃ
ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   .pe.  dve  khandhe  saṃsaṭṭhā
dve    khandhā   .   abyākataṃ   dhammaṃ   saṃsaṭṭho   abyākato   dhammo
uppajjati       navippayuttapaccayā       āruppe       vipākābyākataṃ
Kiriyābyākataṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo   khandhā   .pe.   dve
khandhe saṃsaṭṭhā dve khandhā. Navippayutte paṭisandhi natthi.
     [409]   Nahetuyā   dve   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [410]  Nahetupaccayā  naadhipatiyā  dve  ...  napurejāte  dve
napacchājāte   dve  naāsevane  dve  nakamme  ekaṃ  navipāke  dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.
     [411]    Nahetupaccayā    naadhipatipaccayā    napurejāte   dve
...  napacchājāte  dve  naāsevane  dve nakamme ekaṃ navipāke dve
najhāne ekaṃ namagge ekaṃ navippayutte dve.
     [412]  Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte
dve  ...  naāsevane  dve  nakamme  ekaṃ  navipāke  dve  najhāne
ekaṃ namagge ekaṃ navippayutte dve.
     [413]     Nahetupaccayā     naadhipatipaccayā    napurejātapaccayā
napacchājātapaccayā   naāsevanapaccayā   nakamme   ekaṃ  ...  navipāke
dve namagge ekaṃ navippayutte dve.
     [414]     Nahetupaccayā     naadhipatipaccayā    napurejātapaccayā
napacchājātapaccayā  naāsevanapaccayā  nakammapaccayā  navipāke  ekaṃ ...
Namagge ekaṃ navippayutte ekaṃ.
     [415]  Nahetupaccayā  naadhipatipaccayā  nakammapaccayā navipākapaccayā
namaggapaccayā navippayutte ekaṃ.
     [416]   Naadhipatipaccayā  nahetuyā  dve  ...  napurejāte  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [417]   Naadhipatipaccayā   nahetupaccayā  napurejāte  dve  ...
Napacchājāte  dve  naāsevane dve nakamme ekaṃ navipāke dve najhāne
ekaṃ namagge ekaṃ navippayutte dve.
     [418]  Napurejātapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
namagge ekaṃ navippayutte tīṇi.
     [419]    Napurejātapaccayā    nahetupaccayā   naadhipatiyā   dve
...  napacchājāte  dve  naāsevane  dve nakamme ekaṃ navipāke dve
namagge ekaṃ navippayutte dve. Saṅkhittaṃ.
     [420]  Napacchājātapaccayā  ...  naāsevanapaccayā nahetuyā dve
...   naadhipatiyā   tīṇi   napurejāte  tīṇi  napacchājāte  tīṇi  nakamme
tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [421]   Naāsevanapaccayā  nahetupaccayā  naadhipatiyā  dve  ...
Napurejāte  dve  napacchājāte dve nakamme ekaṃ navipāke dve najhāne
ekaṃ namagge ekaṃ navippayutte dve. Saṅkhittaṃ.
     [422] Nakammapaccayā nahetuyā ekaṃ ... Naadhipatiyā tīṇi napurejāte
tīṇi    napacchājāte    tīṇi    naāsevane    tīṇi    navipāke    tīṇi
namagge ekaṃ navippayutte tīṇi.
     [423]     Nakammapaccayā    nahetupaccayā    naadhipatiyā    ekaṃ
...  napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ navipāke ekaṃ
namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
     [424]   Navipākapaccayā   nahetuyā  dve  ...  naadhipatiyā  tīṇi
napurejāte   tīṇi   napacchājāte   tīṇi  naāsevane  tīṇi  nakamme  tīṇi
namagge ekaṃ navippayutte tīṇi.
     [425]      Navipākapaccayā     nahetupaccayā     naadhipatipaccayā
napurejātapaccayā   napacchājātapaccayā   naāsevanapaccayā  nakamme  ekaṃ
... Namagge ekaṃ navippayutte dve.
     [426]  Najhānapaccayā  nahetuyā ekaṃ naadhipatiyā ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ namagge ekaṃ.
     [427] Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā
naāsevanapaccayā namagge ekaṃ.
     [428]   Namaggapaccayā   nahetuyā  ekaṃ  ...  naadhipatiyā  ekaṃ
napurejāte  ekaṃ  napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme ekaṃ
navipāke ekaṃ najhāne ekaṃ navippayutte ekaṃ. Saṅkhittaṃ.
     [429]  Navippayuttapaccayā  nahetuyā  dve  ...  naadhipatiyā  tīṇi
Napurejāte    tīṇi   napacchājāte   tīṇi   naāsevane   tīṇi   nakamme
tīṇi navipāke tīṇi namagge ekaṃ.
     [430]    Navippayuttapaccayā    nahetupaccayā   naadhipatiyā   dve
...  napurejāte  dve napacchājāte dve naāsevane dve nakamme ekaṃ
navipāke dve namagge ekaṃ.
     [431]     Navippayuttapaccayā     nahetupaccayā    naadhipatipaccayā
napurejātapaccayā   napacchājātapaccayā   naāsevanapaccayā   nakammapaccayā
navipākapaccayā namagge ekaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 136-141. https://84000.org/tipitaka/english/roman_read.php?B=40&A=2688              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=40&A=2688              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=401&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=401              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11213              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11213              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]