ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Sahajātamūlakaṃ
     [823]   Sahajātapaccayā   nahetuyā  nava  ...  naārammaṇe  nava
naadhipatiyā    nava   naanantare   nava   nasamanantare   nava   naaññamaññe
pañca  naupanissaye  nava  napurejāte  nava  napacchājāte  nava naāsevane
nava   nakamme   nava   navipāke   nava  naāhāre  nava  naindriye  nava
najhāne   nava   namagge   nava   nasampayutte   pañca   navippayutte  tīṇi
nonatthiyā nava novigate nava.
     [824]    Sahajātanissayaatthiavigatanti    nahetuyā    nava    ...
Naārammaṇe   nava   naadhipatiyā   nava  naanantare  nava  nasamanantare  nava
naaññamaññe   pañca   naupanissaye   nava  napurejāte  nava  napacchājāte
nava   naāsevane   nava   nakamme  nava  navipāke  nava  naāhāre  nava
naindriye   nava   najhāne   nava   namagge   nava   nasampayutte   pañca
vippayutte tīṇi nonatthiyā nava novigate nava.
     [825]     Sahajātaaññamaññanissayaatthiavigatanti    nahetuyā    tīṇi
...   Naārammaṇe   tīṇi  naadhipatiyā  tīṇi  naanantare  tīṇi  nasamanantare
tīṇi    naupanissaye    tīṇi    napurejāte    tīṇi   napacchājāte   tīṇi
naāsevane   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre   tīṇi
naindriye   tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   ekaṃ
navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [826]     Sahajātaaññamaññanissayasampayuttaatthiavigatanti    nahetuyā
tīṇi    ...    naārammaṇe    tīṇi    naadhipatiyā    tīṇi    naanantare
tīṇi    nasamanantare    tīṇi    naupanissaye    tīṇi    napurejāte   tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi    naāhāre    tīṇi   naindriye   tīṇi   najhāne   tīṇi   namagge
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [827]     Sahajātanissayavippayuttaatthiavigatanti    nahetuyā    tīṇi
...   naārammaṇe   tīṇi  naadhipatiyā  tīṇi  naanantare  tīṇi  nasamanantare
tīṇi    naaññamaññe    tīṇi    naupanissaye    tīṇi    napurejāte   tīṇi
napacchājāte   tīṇi   naāsevane   tīṇi   nakamme   tīṇi  navipāke  tīṇi
naāhāre    tīṇi    naindriye   tīṇi   najhāne   tīṇi   namagge   tīṇi
nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [828]     Sahajātaaññamaññanissayavippayuttaatthiavigatanti    nahetuyā
ekaṃ    ...    naārammaṇe    ekaṃ   naadhipatiyā   ekaṃ   naanantare
ekaṃ    nasamanantare   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
Napacchājāte   ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  navipāke  ekaṃ
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [829]     Sahajātanissayavipākaatthiavigatanti     nahetuyā    ekaṃ
...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare  ekaṃ nasamanantare
ekaṃ    naaññamaññe   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [830]      Sahajātaaññamaññanissayavipākaatthiavigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  naanantare  ekaṃ
nasamanantare  ekaṃ  naupanissaye  ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane   ekaṃ   nakamme  ekaṃ  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [831] Sahajātaaññamaññanissayavipākasampayuttaatthiavigatanti
nahetuyā   ekaṃ  ...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare
ekaṃ    nasamanantare   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  navippayutte  ekaṃ
Nonatthiyā ekaṃ novigate ekaṃ.
     [832]      Sahajātanissayavipākavippayuttaatthiavigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  naanantare  ekaṃ
nasamanantare   ekaṃ   naaññamaññe  ekaṃ  naupanissaye  ekaṃ  napurejāte
ekaṃ  napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [833] Sahajātaaññamaññanissayavipākavippayuttaatthiavigatanti
nahetuyā   ekaṃ  ...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare
ekaṃ    nasamanantare   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
                     Sahajātamūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 272-275. https://84000.org/tipitaka/english/roman_read.php?B=40&A=5448              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=40&A=5448              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=823&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=823              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]