ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [87]  Akusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ      khandhaṃ      paṭicca     tayo     khandhā     cittasamuṭṭhānañca
Rūpaṃ    tayo    khandhe    paṭicca    eko    khandho   cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
rūpaṃ         ahetukapaṭisandhikkhaṇe         vipākābyākataṃ        ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca
eko   khandho   kaṭattā   ca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā
kaṭattā    ca   rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ..
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca  kaṭattārūpaṃ
upādārūpaṃ.
     [88]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naārammaṇapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Akusalaṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati  naārammaṇapaccayā
akusale    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā
vipākābyākate   kiriyābyākate   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe    vipākābyākate   khandhe   paṭicca   kaṭattārūpaṃ   khandhe
Paṭicca    vatthu    ekaṃ    mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo
mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve mahābhūtā
mahābhūte    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ
mahābhūtaṃ    dve    mahābhūte    paṭicca    dve   mahābhūtā   mahābhūte
paṭicca    kaṭattārūpaṃ    upādārūpaṃ   .   kusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo    uppajjati   naārammaṇapaccayā   kusale
khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  akusalañca
abyākatañca     dhammaṃ     paṭicca     abyākato    dhammo    uppajjati
naārammaṇapaccayā  akusale  khandhe  ca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
     [89]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo uppajjati naadhipatipaccayā
kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo    khandhe
paṭicca   eko   khandho   dve  khandhe  paṭicca  dve  khandhā  .  kusalaṃ
dhammaṃ   paṭicca   abyākato   dhammo   uppajjati   naadhipatipaccayā  kusale
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   kusalaṃ  dhammaṃ  paṭicca  kusalo
ca   abyākato   ca   dhammā   uppajjanti   naadhipatipaccayā  kusalaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe
paṭicca   eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca
Dve khandhā cittasamuṭṭhānañca rūpaṃ.
     {89.1}   Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati
naadhipatipaccayā   akusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā. Akusalaṃ dhammaṃ
paṭicca   abyākato   dhammo   uppajjati  naadhipatipaccayā  akusale  khandhe
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  akusalaṃ  dhammaṃ  paṭicca akusalo ca abyākato
ca   dhammā   uppajjanti   naadhipatipaccayā   akusalaṃ   ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe   paṭicca  eko
khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca   dve  khandhā
cittasamuṭṭhānañca rūpaṃ.
     {89.2}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
naadhipatipaccayā    vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko  khandho
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā  tayo  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve
mahābhūte    paṭicca   dve   mahābhūtā   mahābhūte   paṭicca   kaṭattārūpaṃ
upādārūpaṃ.
     {89.3}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   naadhipatipaccayā   kusale   khandhe   ca  mahābhūte  ca
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    .    akusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo    uppajjati    naadhipatipaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [90]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naanantarapaccayā    ...    nasamanantarapaccayā   kusale   khandhe   paṭicca
cittasamuṭṭhānaṃ     rūpaṃ     .    naanantarapaccayampi    nasamanantarapaccayampi
naārammaṇapaccayasadisaṃ.
     [91]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naaññamaññapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Akusalaṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati  naaññamaññapaccayā
akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {91.1}    Abyākataṃ    dhammaṃ    paṭicca    abyākato    dhammo
uppajjati naaññamaññapaccayā vipākābyākate
kiriyābyākate    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
vipākābyākate    khandhe    paṭicca    kaṭattārūpaṃ    mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    bāhire   mahābhūte
Paṭicca   upādārūpaṃ   āhārasamuṭṭhāne   mahābhūte   paṭicca   upādārūpaṃ
utusamuṭṭhāne   mahābhūte   paṭicca   upādārūpaṃ   asaññasattānaṃ  mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {91.2}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   naaññamaññapaccayā   kusale   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  .  akusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato
dhammo   uppajjati   naaññamaññapaccayā  akusale  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [92]    Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
naupanissayapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ.
     [93]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
napurejātapaccayā  arūpe  kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  tayo
khandhe   paṭicca  eko  khandho  dve   khandhe  paṭicca  dve  khandhā .
Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo  uppajjati  napurejātapaccayā
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .  akusalaṃ  dhammaṃ  paṭicca
akusalo   dhammo   uppajjati   napurejātapaccayā   arūpe   akusalaṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve khandhe
paṭicca   dve   khandhā   .    akusalaṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati   napurejātapaccayā   akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ
Rūpaṃ.
     {93.1}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
napurejātapaccayā   arūpe   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ  khandhaṃ
paṭicca  tayo  khandhā  tayo  khandhe paṭicca eko khandho dve khandhe paṭicca
dve  khandhā  vipākābyākate  kiriyābyākate  khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   vipākābyākataṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho kaṭattā ca rūpaṃ dve
khandhe  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca vatthu vatthuṃ
paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  tayo  mahābhūte
paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte  paṭicca  dve  mahābhūtā mahābhūte
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ..
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve    mahābhūte    paṭicca    dve    mahābhūtā    mahābhūte   paṭicca
kaṭattārūpaṃ upādārūpaṃ.
     {93.2}    Kusalañca    abyākatañca   dhammaṃ   paṭicca   abyākato
dhammo   uppajjati   napurejātapaccayā   kusale   khandhe   ca   mahābhūte
ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ
paṭicca    abyākato    dhammo   uppajjati   napurejātapaccayā   akusale
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [94]  Kusalaṃ  dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā
Kusalaṃ ekaṃ khandhaṃ paṭicca .pe.
     [95]  Kusalaṃ  dhammaṃ  paṭicca kusalo dhammo uppajjati naāsevanapaccayā
kusalaṃ   ekaṃ   khandhaṃ  paṭicca  .  napacchājātapaccayampi  naāsevanapaccayampi
naadhipatipaccayasadisaṃ.
     [96]  Kusalaṃ  dhammaṃ  paṭicca  kusalo  dhammo  uppajjati nakammapaccayā
kusale  khandhe  paṭicca  kusalā  cetanā  .  akusalaṃ  dhammaṃ  paṭicca akusalo
dhammo   uppajjati   nakammapaccayā   akusale   khandhe   paṭicca   akusalā
cetanā   .   abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
nakammapaccayā   kiriyābyākate   khandhe   paṭicca  kiriyābyākatā  cetanā
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ  mahābhūtaṃ  paṭicca
tayo  mahābhūtā  tayo  mahābhūte  paṭicca  ekaṃ  mahābhūtaṃ  dve  mahābhūte
paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ.
     [97]    Kusalaṃ    dhammaṃ    paṭicca    kusalo   dhammo   uppajjati
navipākapaccayā   kusalaṃ   ekaṃ   khandhaṃ   paṭicca   tīṇi   .  akusalaṃ  dhammaṃ
paṭicca akusalo dhammo uppajjati navipākapaccayā. Tīṇi.
     {97.1}   Abyākataṃ   dhammaṃ  paṭicca  abyākato  dhammo  uppajjati
navipākapaccayā    kiriyābyākataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  tayo  khandhe  paṭicca  eko khandho cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
Rūpaṃ   ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  .pe.  mahābhūte  paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ..
Utusamuṭṭhānaṃ    ...    asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     {97.2}   Kusalañca  abyākatañca  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati  navipākapaccayā  kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   .   akusalañca   abyākatañca   dhammaṃ   paṭicca   abyākato  dhammo
uppajjati   navipākapaccayā   akusale   khandhe   ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [98]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
naāhārapaccayā   bāhiraṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ
mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte   paṭicca
kaṭattārūpaṃ upādārūpaṃ.
     [99]   Abyākataṃ   dhammaṃ   paṭicca   abyākato  dhammo  uppajjati
naindriyapaccayā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ekaṃ
mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte   paṭicca
upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.
     [100]   Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati
najhānapaccayā     pañcaviññāṇasahagataṃ    ekaṃ    khandhaṃ    paṭicca    tayo
khandhā   tayo   khandhe   paṭicca   eko   khandho  dve  khandhe  paṭicca
Dve    khandhā   bāhiraṃ   āhārasamuṭṭhānaṃ   ...   utusamuṭṭhānaṃ   ...
Asaññasattānaṃ   ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  .pe.  mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [101]   Abyākataṃ   dhammaṃ   paṭicca  abyākato  dhammo  uppajjati
namaggapaccayā    ahetukaṃ   vipākābyākataṃ   kiriyābyākataṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo   khandhe  paṭicca
eko   khandho   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve
khandhā    cittasamuṭṭhānañca    rūpaṃ   ahetukapaṭisandhikkhaṇe   vipākābyākataṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  tayo  khandhe
paṭicca   eko   khandho   kaṭattā  ca  rūpaṃ  dve  khandhe  paṭicca  dve
khandhā   kaṭattā   ca  rūpaṃ  khandhā  paṭicca   vatthu  vatthuṃ  paṭicca  khandhe
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ    mahābhūtaṃ   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ   bāhiraṃ   ...   āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ    ekaṃ    mahābhūtaṃ    paṭicca   tayo   mahābhūtā   .pe.
Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [102]   Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
nasampayuttapaccayā    kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Naārammaṇapaccayasadisaṃ.
     [103]  Kusalaṃ  dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā
Arūpe    kusalaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā    tayo
khandhe   paṭicca   eko  khandho  dve  khandhe  paṭicca  dve  khandhā .
Akusalaṃ   dhammaṃ   paṭicca   akusalo   dhammo   uppajjati  navippayuttapaccayā
arūpe   akusalaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  .  abyākataṃ
dhammaṃ    paṭicca    abyākato    dhammo    uppajjati   navippayuttapaccayā
arūpe   vipākābyākataṃ  kiriyābyākataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
tayo   khandhe   paṭicca   eko   khandho   dve   khandhe  paṭicca  dve
khandhā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ    mahābhūtaṃ    paṭicca    tayo    mahābhūtā    .pe.    mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [104]   Kusalaṃ   dhammaṃ   paṭicca   abyākato   dhammo   uppajjati
nonatthipaccayā  ...  novigatapaccayā  kusale  khandhe  paṭicca cittasamuṭṭhānaṃ
rūpaṃ. Naārammaṇapaccayasadisaṃ.
     [105]   Nahetuyā   dve   naārammaṇe   pañca  naadhipatiyā  nava
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye     pañca     napurejāte    satta    napacchājāte    nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [106]  Nahetupaccayā  naārammaṇe  ekaṃ  ...  naadhipatiyā  dve
naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe  ekaṃ  naupanissaye
ekaṃ  napurejāte  dve  napacchājāte  dve  naāsevane  dve nakamme
ekaṃ   navipāke   dve   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne
ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte  dve  nonatthiyā
ekaṃ novigate ekaṃ.
     [107]    Nahetupaccayā    naārammaṇapaccayā   naadhipatiyā   ekaṃ
naanantare     ekaṃ     nasamanantare     ekaṃ    naaññamaññe    ekaṃ
naupanissaye   ekaṃ  napurejāte  ekaṃ  napacchājāte  ekaṃ  naāsevane
ekaṃ   nakamme   ekaṃ   navipāke   ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [108]   Nahetupaccayā   naārammaṇapaccayā   naadhipatipaccayā  ...
Naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā  naupanissayapaccayā
napurejātapaccayā         napacchājātapaccayā         naāsevanapaccayā
nakammapaccayā     navipākapaccayā     naāhārapaccayā    naindriyapaccayā
najhānapaccayā     namaggapaccayā    nasampayuttapaccayā    navippayuttapaccayā
nonatthipaccayā ... Novigate ekaṃ.
                    Nahetumūlakaṃ niṭṭhitaṃ.
     [109]  Naārammaṇapaccayā  nahetuyā  ekaṃ  ...  naadhipatiyā pañca
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca  napurejāte  pañca  napacchājāte  pañca  naāsevane
pañca     nakamme    ekaṃ    navipāke    pañca    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
pañca navippayutte ekaṃ nonatthiyā pañca  novigate pañca.
     [110]     Naārammaṇapaccayā     nahetupaccayā    naadhipatipaccayā
naanantare ekaṃ ... Nonatthiyā ekaṃ novigate ekaṃ.
     [111]  Naadhipatipaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca   napurejāte  satta  napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [112]    Naadhipatipaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...    naanantare    ekaṃ   nasamanantare   ekaṃ   naaññamaññe   ekaṃ
naupanissaye   ekaṃ  napurejāte  dve  napacchājāte  dve  naāsevane
dve   nakamme   ekaṃ   navipāke  dve  naāhāre   ekaṃ  naindriye
ekaṃ     najhāne    ekaṃ    namagge    ekaṃ    nasampayutte    ekaṃ
navippayutte dve nonatthiyā ekaṃ novigate ekaṃ.
     [113]     Naadhipatipaccayā     nahetupaccayā    naārammaṇapaccayā
naanantare  ekaṃ  (sabbattha  ekaṃ)  ...  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [114]    Naanantarapaccayā    ...    nasamanantarapaccayā    ...
Naaññamaññapaccayā ... Naupanissayapaccayā .... Naārammaṇapaccayasadisaṃ.
     [115]  Napurejātapaccayā  nahetuyā  dve  ... Naārammaṇe pañca
naadhipatiyā   satta   naanantare   pañca   nasamanantare  pañca  naaññamaññe
pañca     naupanissaye    pañca    napacchājāte    satta    naāsevane
satta   nakamme   tīṇi   navipāke   satta   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [116]    Napurejātapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napacchājāte    dve    naāsevane
dve   nakamme   ekaṃ   navipāke   dve  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
     [117]    Napurejātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā   ekaṃ  ...  naanantare  ekaṃ  (sabbattha  ekaṃ)  nonatthiyā
ekaṃ novigate ekaṃ.
     [118]  Napacchājātapaccayā  ...  naāsevanapaccayā nahetuyā dve
...    naārammaṇe    pañca    naadhipatiyā    nava   naanantare   pañca
nasamanantare     pañca     naaññamaññe    pañca    naupanissaye    pañca
napurejāte    satta    napacchājāte   nava   nakamme   tīṇi   navipāke
nava   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge
ekaṃ    nasampayutte    pañca    navippayutte   tīṇi   nonatthiyā   pañca
novigate pañca.
     [119]    Naāsevanapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napurejāte    dve    napacchājāte
dve   nakamme   ekaṃ   navipāke   dve  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
dve nonatthiyā ekaṃ novigate ekaṃ.
     [120]    Naāsevanapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  ekaṃ  ...  naanantare  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
     [121]   Nakammapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe
ekaṃ     naupanissaye     ekaṃ    napurejāte    tīṇi    napacchājāte
tīṇi   naāsevane   tīṇi   navipāke   tīṇi  naāhāre  ekaṃ  naindriye
Ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
tīṇi nonatthiyā ekaṃ novigate ekaṃ.
     [122]    Nakammapaccayā    nahetupaccayā    naārammaṇe    ekaṃ
... Naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ.
     [123]  Navipākapaccayā  nahetuyā  dve  ...  naārammaṇe  pañca
naadhipatiyā   nava   naanantare   pañca   nasamanantare   pañca  naaññamaññe
pañca     naupanissaye    pañca    napurejāte    satta    napacchājāte
nava   naāsevane   nava   nakamme   tīṇi   naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca.
     [124]    Navipākapaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   dve   napacchājāte   dve
naāsevane   dve   nakamme  ekaṃ  naāhāre  ekaṃ  naindriye  ekaṃ
najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  dve
nonatthiyā ekaṃ novigate ekaṃ.
     [125]     Navipākapaccayā     nahetupaccayā    naārammaṇapaccayā
naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ.
     [126]  Naāhārapaccayā  ...  naindriyapaccayā ... Najhānapaccayā
...  namaggapaccayā  nahetuyā  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ
Novigate ekaṃ.
     [127]   Nasampayuttapaccayā   nahetuyā   ekaṃ  ...  naārammaṇe
pañca. Naārammaṇapaccayasadisaṃ. ... Novigate pañca.
     [128]  Navippayuttapaccayā  nahetuyā  dve  ... Naārammaṇe ekaṃ
naadhipatiyā   tīṇi   naanantare   ekaṃ   nasamanantare   ekaṃ  naaññamaññe
ekaṃ    naupanissaye    ekaṃ   napurejāte   tīṇi   napacchājāte   tīṇi
naāsevane   tīṇi   nakamme   tīṇi   navipāke   tīṇi   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [129]    Navippayuttapaccayā   nahetupaccayā   naārammaṇe   ekaṃ
...  naadhipatiyā  dve  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ     naupanissaye    ekaṃ    napurejāte    dve    napacchājāte
dve   naāsevane   dve   nakamme  ekaṃ  navipāke  dve  naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [130]    Navippayuttapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  ekaṃ  ...  naanantare  ekaṃ (sabbattha ekaṃ) ... Nonatthiyā
ekaṃ novigate ekaṃ.
     [131]    Nonatthipaccayā    novigatapaccayā    nahetuyā    ekaṃ
...  naārammaṇe  pañca  naadhipatiyā  pañca  naanantare  pañca nasamanantare
Pañca    naaññamaññe   pañca   naupanissaye   pañca   napurejāte   pañca
napacchājāte   pañca   naāsevane   pañca   nakamme   ekaṃ   navipāke
pañca   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne  ekaṃ  namagge
ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca.
     [132]    Novigatapaccayā    nahetupaccayā    naārammaṇe   ekaṃ
...   naadhipatiyā   ekaṃ   (sabbattha   ekaṃ)  ...  navippayutte  ekaṃ
nonatthiyā ekaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 40-57. https://84000.org/tipitaka/english/roman_read.php?B=40&A=790              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=40&A=790              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=87&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=87              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10899              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10899              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]