ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Paccayavāro
     [1455]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati    hetupaccayā    upādinnupādāniyaṃ    ekaṃ   khandhaṃ
paccayā   tayo   khandhā   paṭisandhikkhaṇe   khandhe   paccayā  vatthu  vatthuṃ
paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā  tayo  mahābhūtā  mahābhūte
paccayā   kaṭattārūpaṃ   upādārūpaṃ   vatthuṃ   paccayā   upādinnupādāniyā
khandhā.
     {1455.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   hetupaccayā   upādinnupādāniye   khandhe   paccayā
cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnupādāniyā khandhā.
     {1455.2}    Upādinnupādāniyaṃ    dhammaṃ   paccayā   anupādinna-
anupādāniyo    dhammo    uppajjati    hetupaccayā    vatthuṃ   paccayā
anupādinnaanupādāniyā     khandhā     .     upādinnupādāniyaṃ    dhammaṃ
paccayā    upādinnupādāniyo    ca   anupādinnupādāniyo   ca   dhammā
uppajjanti    hetupaccayā    upādinnupādāniyaṃ   ekaṃ   khandhaṃ   paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ.
     {1455.3}  Anupādinnupādāniyaṃ  dhammaṃ  paccayā anupādinnupādāniyo
dhammo  uppajjati  hetupaccayā  .  ekā  pañhā. Anupādinnaanupādāniyaṃ
dhammaṃ  paccayā  anupādinnaanupādāniyo  dhammo  uppajjati  hetupaccayā .
Tīṇi pañhā.
     {1455.4}      Upādinnupādāniyañca     anupādinnaanupādāniyañca
dhammaṃ     paccayā     anupādinnaanupādāniyo      dhammo     uppajjati
hetupaccayā       anupādinnaanupādāniyaṃ         ekaṃ        khandhañca
Vatthuñca   paccayā   tayo   khandhā   dve  khandhe  ca  vatthuñca  paccayā
dve khandhā.
     {1455.5}     Anupādinnupādāniyañca     anupādinnaanupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
anupādinnaanupādāniye   khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ        .        upādinnupādāniyañca       anupādinnupādāniyañca
dhammaṃ   paccayā   anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā
upādinnupādāniye   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ    anupādinnupādāniyaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo
khandhā dve khandhe ca vatthuñca paccayā dve khandhā.



             The Pali Tipitaka in Roman Character Volume 40 page 488-489. https://84000.org/tipitaka/english/roman_read.php?B=40&A=9821              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=40&A=9821              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1455&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1455              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]