ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                        atītattikaṃ
                       pañhāvāro
     [1917]     Paccuppanno     dhammo    paccuppannassa    dhammassa
hetupaccayena    paccayo   paccuppannā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [1918]  Atīto  dhammo  paccuppannassa  dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   ...   uposathakammaṃ  ...  paccavekkhati
pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā  jhānaṃ  paccavekkhati
ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ  paccavekkhanti
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
atītaṃ   cakkhuṃ   aniccato  dukkhato  anattato  vipassanti  .pe.  domanassaṃ
uppajjati   atītaṃ   sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe
rase  phoṭṭhabbe  vatthuṃ  ...  atīte  khandhe  aniccato dukkhato anattato
Vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   ...  uddhaccaṃ  ...  domanassaṃ  uppajjati
ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ārammaṇapaccayena    paccayo
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       ārammaṇapaccayena
paccayo     atītā     khandhā     iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa        yathākammūpagañāṇassa        āvajjanāya
ārammaṇapaccayena paccayo.
     [1919]  Anāgato  dhammo  paccuppannassa dhammassa ārammaṇapaccayena
paccayo anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe aniccato ... Domanassaṃ
uppajjati     anāgatā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1920]     Paccuppanno     dhammo    paccuppannassa    dhammassa
ārammaṇapaccayena   paccayo  paccuppannaṃ  cakkhuṃ  ...  kāyaṃ  rūpe  sadde
gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  paccuppanne  khandhe aniccato ...
Domanassaṃ   uppajjati   dibbena   cakkhunā   ...   dibbāya  sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    paccuppannā    khandhā    iddhividhañāṇassa   āvajjanāya
ārammaṇapaccayena paccayo.
     [1921]   Atīto   dhammo  paccuppannassa  dhammassa  adhipatipaccayena
Paccayo   .   ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ   .pe.   pubbe
suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā   vuṭṭhahitvā  jhānaṃ  garuṃ
katvā   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  garuṃ  katvā
paccavekkhanti   phalaṃ  garuṃ  katvā  paccavekkhanti  atītaṃ  cakkhuṃ  ...  kāyaṃ
rūpe  sadde  gandhe  rase  phoṭṭhabbe  vatthuṃ  ...  atīte  khandhe  garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi uppajjati.
     [1922]  Anāgato  dhammo  paccuppannassa  dhammassa  adhipatipaccayena
paccayo  .  ārammaṇādhipati: anāgataṃ cakkhuṃ ... Vatthuṃ ... Anāgate khandhe
garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi
uppajjati.
     [1923]  Paccuppanno  dhammo  paccuppannassa dhammassa adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
paccuppannaṃ   cakkhuṃ   ...  vatthuṃ  ...  paccuppanne  khandhe  garuṃ  katvā
assādeti    abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi
uppajjati     .     sahajātādhipati:    paccuppannādhipati    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [1924]   Atīto  dhammo  paccuppannassa  dhammassa  anantarapaccayena
paccayo    purimā    purimā    atītā    khandhā   pacchimānaṃ   pacchimānaṃ
paccuppannānaṃ   khandhānaṃ   anantarapaccayena   paccayo  anulomaṃ  gotrabhussa
Anulomaṃ    vodānassa   gotrabhu   maggassa   vodānaṃ   maggassa   maggo
phalassa   phalaṃ   phalassa   anulomaṃ   phalasamāpattiyā   nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ         phalasamāpattiyā         anantarapaccayena
paccayo.
     [1925]  Atīto  dhammo  paccuppannassa  dhammassa  samanantarapaccayena
paccayo anantarasadisaṃ.
     [1926]     Paccuppanno     dhammo    paccuppannassa    dhammassa
sahajātapaccayena        paccayo       aññamaññapaccayena       paccayo
nissayapaccayena paccayo. Saṅkhittaṃ.
     [1927]  Atīto  dhammo  paccuppannassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     .pe.     atītaṃ     saddhaṃ     upanissāya     dānaṃ
deti  sīlaṃ  ...  uposathakammaṃ  karoti jhānaṃ .pe. Vipassanaṃ ... Maggaṃ ...
Abhiññaṃ   ...   samāpattiṃ   uppādeti   mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti
atītaṃ  sīlaṃ  ...  paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ upanissāya
dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ  .pe.  samāpattiṃ  uppādeti  pāṇaṃ
hanati  saṅghaṃ  bhindati  atītā  saddhā  ...  paññā  rāgo  patthanā kāyikaṃ
sukhaṃ  ...  kāyikaṃ  dukkhaṃ  paccuppannāya  saddhāya paññāya rāgassa patthanāya
.pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     [1928]  Anāgato  dhammo  paccuppannassa dhammassa upanissayapaccayena
Paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:         anāgataṃ        cakkhusampadaṃ        patthayamāno
sotasampadaṃ    ...   ghānasampadaṃ   jivhāsampadaṃ   kāyasampadaṃ   vaṇṇasampadaṃ
saddasampadaṃ   gandhasampadaṃ   rasasampadaṃ   ...   phoṭṭhabbasampadaṃ  patthayamāno
anāgate  khandhe  patthayamāno  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ ...
Anāgatā cakkhusampadā ... Vaṇṇasampadā ... Phoṭṭhabbasampadā ... Anāgatā
khandhā   paccuppannāya   saddhāya   paññāya   kāyikassa  sukhassa  kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     [1929]     Paccuppanno     dhammo    paccuppannassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpatissayo    .    pakatūpanissayo:    paccuppannaṃ    utuṃ   upanissāya
jhānaṃ   uppādeti   vipassanaṃ  .pe.  paccuppannaṃ  bhojanaṃ  ...  senāsanaṃ
upanissāya    jhānaṃ    uppādeti    samāpattiṃ   uppādeti   paccuppannaṃ
utu   ...   bhojanaṃ   ...   senāsanaṃ  paccuppannāya  saddhāya  paññāya
kāyikassa .pe. Phalasamāpattiyā upanissayapaccayena paccayo.
     [1930]     Paccuppanno     dhammo    paccuppannassa    dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati  dibbāya  sotadhātuyā  ...  rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    purejātapaccayena
Paccayo      .      vatthupurejātaṃ:     cakkhāyatanaṃ     cakkhuviññāṇassa
kāyāyatanaṃ      kāyaviññāṇassa     vatthu     paccuppannānaṃ     khandhānaṃ
purejātapaccayena paccayo.
     [1931]     Paccuppanno     dhammo    paccuppannassa    dhammassa
pacchājātapaccayena   paccayo   .   pacchājātā:   paccuppannā   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1932]  Atīto  dhammo  paccuppannassa  dhammassa  āsevanapaccayena
paccayo    purimā    purimā    atītā    khandhā   pacchimānaṃ   pacchimānaṃ
paccuppannānaṃ   khandhānaṃ   āsevanapaccayena  paccayo  anulomaṃ  gotarabhussa
anulomaṃ     vodānassa     gotrabhu     maggassa    vodānaṃ    maggassa
āsevanapaccayena paccayo.
     [1933]   Atīto   dhammo   paccuppannassa  dhammassa  kammapaccayena
paccayo   .   nānākhaṇikā:   atītā   cetanā  paccuppannānaṃ  vipākānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1934]     Paccuppanno     dhammo    paccuppannassa    dhammassa
kammapaccayena   paccayo   paccuppannā   cetanā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena    paccayo   paṭisandhikkhaṇe
paccuppannā   cetanā   samupayuttakānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
kammapaccayena paccayo.
     [1935]  Paccuppanno  dhammo  paccuppannassa dhammassa vipākapaccayena
Paccayo     vipāko     paccuppanno     eko     khandho    tiṇṇannaṃ
khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   vipākapaccayena   paccayo   dve
khandhā ... Paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo.
     [1936]     Paccuppanno     dhammo    paccuppannassa    dhammassa
āhārapaccayena    paccayo    indriyapaccayena   paccayo   jhānapaccayena
paccayo     maggapaccayena     paccayo     sampayuttapaccayena    paccayo
vippayuttapaccayena    paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ  .
Sahajātā:      paccuppannā     khandhā     cittasamuṭṭhānānaṃ     rūpānaṃ
vippayuttapaccayena     paccayo    paṭisandhikkhaṇe    paccuppannā    khandhā
kaṭattārūpānaṃ     vippayuttapaccayena     paccayo     khandhā     vatthussa
vippayuttapaccayena     paccayo     vatthu    khandhānaṃ    vippayuttapaccayena
paccayo   .   purejātaṃ:   cakkhāyatanaṃ  cakkhuviññāṇassa  kāyāyatanaṃ  ...
Vatthu    paccuppannānaṃ    khandhānaṃ    vippayuttapaccayena    paccayo   .
Pacchājātā:    paccuppannā    khandhā   purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     [1937]  Paccuppanno  dhammo  paccuppannassa  dhammassa atthipaccayena
paccayo uppannattike atthisadisaṃ.
     [1938]   Atīto   dhammo   paccuppannassa  dhammassa  natthipaccayena
paccayo vigatapaccayena paccayo.
     [1939]  Paccuppanno  dhammo  paccuppannassa dhammassa avigatapaccayena
Paccayo .pe.
     [1940]  Hetuyā  ekaṃ ārammaṇe tīṇi adhipatiyā tīṇi anantare ekaṃ
samanantare   ekaṃ   sahājāte   aññamaññe   nissaye  ekaṃ  upanissaye
tīṇi  purejāte  pacchājāte āsevane ekaṃ kamme dve vipāke āhāre
ekaṃ. Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1941]  Atīto  dhammo  paccuppannassa  dhammassa  ārammaṇapaccayena
paccayo upanissayapaccayena paccayo kammapaccayena paccayo.
     [1942]  Anāgato  dhammo  paccuppannassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1943]     Paccuppanno     dhammo    paccuppannassa    dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo       purejātapaccayena       paccayo      pacchājātapaccayena
paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     [1944]    Nahetuyā    tīṇi    naārammaṇe    tīṇi   naadhipatiyā
tīṇi   naanantare   tīṇi   .  saṅkhittaṃ  .  nasampayutte  tīṇi  navippayutte
tīṇi      noatthiyā      dve      nonatthiyā     tīṇi     novigate
tīṇi noavigate dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1945]   Hetupaccayā   naārammaṇe   ekaṃ   ...   naadhipatiyā
naanantare   nasamanantare   naaññamaññe   naupanissaye   .   saṅkhittaṃ .
Nasampayutte    navippayutte   nonatthiyā   novigate   ekaṃ   .   evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1946]   Nahetupaccayā   ārammaṇe   tīṇi  ...  adhipatiyā  tīṇi
anantare   samanantare   sahajāte  aññamaññe  nissaye  ekaṃ  upanissaye
tīṇi  purejāte  ekaṃ  pacchājāte  āsevane  ekaṃ. Saṅkhittaṃ. Kamme
dve   vipāke   ekaṃ   imesu   padesu   ekaṃyeva  avigate  ekaṃ .
Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                    Atītattikaṃ aṭṭhārasamaṃ
                         niṭṭhitaṃ
                         --------



             The Pali Tipitaka in Roman Character Volume 41 page 541-549. https://84000.org/tipitaka/english/roman_read.php?B=41&A=10611              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=41&A=10611              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1917&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1917              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]