ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [1084]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  hetupaccayena
paccayo    ācayagāmī    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo.
     [1085]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
hetupaccayena    paccayo   ācayagāmī   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena paccayo.
     [1086]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa   ca   dhammassa  hetupaccayena  paccayo  ācayagāmī  hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo.
     [1087]  Apacayagāmi  dhammo  apacayagāmissa  dhammassa  hetupaccayena
paccayo tīṇi.
     [1088]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
Dhammassa    hetupaccayena    paccayo    nevācayagāmināpacayagāmī    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   paṭisandhikkhaṇe   nevācayagāmināpacayagāmī   hetū   sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1089]  Ācayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati
pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā  jhānaṃ  paccavekkhati
sekkhā  pahīne  kilese  paccavekkhanti  vikkhambhite  kilese paccavekkhanti
pubbe  samudāciṇṇe  kilese  jānanti sekkhā vā puthujjanā vā ācayagāmī
khandhe   aniccato  dukkhato  anattato  vipassanti  assādenti  abhinandanti
taṃ ārabbha rāgo uppajjati diṭṭhi ... Vicikicchā ... Uddhaccaṃ ... Domanassaṃ
uppajjati    cetopariyañāṇena   ācayagāmicittasamaṅgissa   cittaṃ   jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ācayagāmī        khandhā       iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
     [1090]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    arahā   pahīne   kilese   paccavekkhati
Pubbe   samudāciṇṇe   kilese   jānāti   ācayagāmī  khandhe  aniccato
dukkhato   anattato   vipassati   cetopariyañāṇena  ācayagāmicittasamaṅgissa
cittaṃ  jānāti  sekkhā  vā  puthujjanā  vā  ācayagāmī  khandhe aniccato
dukkhato   anattato   vipassanti   kusale  niruddhe  vipāko  tadārammaṇatā
uppajjati   ācayagāmī  khandhe  assādeti  abhinandati  taṃ  ārabbha  rāgo
uppajjati   domanassaṃ  uppajjati  akusale  niruddhe  vipāko  tadārammaṇatā
uppajjati     ākāsānañcāyatanakusalaṃ     viññāṇañcāyatanavipākassa     ca
kiriyassa     ca     ārammaṇapaccayena    paccayo    ākiñcaññāyatanakusalaṃ
nevasaññānāsaññāyatanavipākassa    ca    kiriyassa   ca   ārammaṇapaccayena
paccayo   ācayagāmī  khandhā  cetopariyañāṇassa  pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [1091]  Apacayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo  sekkhā  maggā  vuṭṭhahitvā  maggaṃ paccavekkhanti cetopariyañāṇena
apacayagāmicittasamaṅgissa  cittaṃ  jānanti  apacayagāmī khandhā cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa       ārammaṇapaccayena
paccayo.
     [1092]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    arahā    maggā    vuṭṭhahitvā    maggaṃ
Paccavekkhati   cetopariyañāṇena   apacayagāmicittasamaṅgissa   cittaṃ  jānāti
apacayagāmī     khandhā     cetopariyañāṇassa    pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1093]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa   ārammaṇapaccayena   paccayo  arahā  phalaṃ  paccavekkhati  nibbānaṃ
paccavekkhati   nibbānaṃ   phalassa   āvajjanāya  ārammaṇapaccayena  paccayo
arahā  cakkhuṃ  aniccato  dukkhato  anattato  vipassati sotaṃ ... Vatthuṃ ...
Nevācayagāmināpacayagāmī   khandhe   aniccato  dukkhato  anattato  vipassati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
cetopariyañāṇena       nevācayagāmināpacayagāmicittasamaṅgissa       cittaṃ
jānāti         ākāsānañcāyatanakiriyaṃ         viññāṇañcāyatanakiriyassa
ārammaṇapaccayena      paccayo     ākiñcaññāyatanakiriyaṃ     nevasaññā-
nāsaññāyatanakiriyassa     rūpāyatanaṃ     cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     nevācayagāmināpacayagāmī     khandhā    iddhividhañāṇassa
cetopariyañāṇassa       pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1094]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    sekkhā   phalaṃ   paccavekkhanti   nibbānaṃ
paccavekkhanti    nibbānaṃ    gotrabhussa    vodānassa   ārammaṇapaccayena
Paccayo  sekkhā  vā  puthujjanā  vā  cakkhuṃ  aniccato  dukkhato anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
domanassaṃ   uppajjati   sotaṃ  ...  vatthuṃ  ...  nevācayagāmināpacayagāmī
khandhe    aniccato    dukkhato    anattato    vipassanti    assādenti
abhinandanti    taṃ    ārabbha    rāgo    uppajjati    diṭṭhi   uppajjati
vicikicchā  ...  domanassaṃ  ...  dibbena  cakkhunā  rūpaṃ  passanti dibbāya
sotadhātuyā   saddaṃ   suṇanti  cetopariyañāṇena  nevācayagāmināpacayagāmi-
cittasamaṅgissa    cittaṃ    jānāti    nevācayagāmināpacayagāmī    khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [1095]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    nibbānaṃ    maggassa    ārammaṇapaccayena
paccayo.
     [1096]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
dānaṃ    datvā    sīlaṃ   samādiyitvā   uposathakammaṃ   katvā   taṃ   garuṃ
katvā   paccavekkhati   pubbe   samudāciṇṇāni   garuṃ  katvā  paccavekkhati
jhānā   vuṭṭhahitvā   jhānaṃ  garuṃ  katvā  paccavekkhati  ācayagāmī  khandhe
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   .   sahajātādhipati:  ācayagāmi  adhipati  sampayuttakānaṃ
Khandhānaṃ adhipatipaccayena paccayo.
     [1097]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
adhipatipaccayena    paccayo    .    sahajātādhipati:   ācayagāmi   adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [1098]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa  ca  dhammassa  adhipatipaccayena  paccayo  .  sahajātādhipati:
ācayagāmi   adhipati   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
adhipatipaccayena paccayo.
     [1099]  Apacayagāmi  dhammo  apacayagāmissa  dhammassa adhipatipaccayena
paccayo   .   sahajātādhipati:  ācayagāmi  adhipati  sampayuttakānaṃ  khandhānaṃ
adhipatipaccayena paccayo.
     [1100]  Apacayagāmi  dhammo  ācayagāmissa  dhammassa adhipatipaccayena
paccayo  .  ārammaṇādhipati:  sekkhā  maggā  vuṭṭhahitvā maggaṃ garuṃ katvā
paccavekkhanti.
     [1101]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:  arahā  maggā  vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati.
Sahajātādhipati: apacayagāmi adhipati cittasamuṭṭhānānaṃ rūpānaṃ .pe.
     [1102]   Apacayagāmi   dhammo   apacayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa  ca  dhammassa  adhipatipaccayena  paccayo  .  sahajātādhipati:
Apacayagāmi   adhipati   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
adhipatipaccayena paccayo.
     [1103]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:  arahā  phalaṃ  garuṃ  katvā  paccavekkhati nibbānaṃ garuṃ katvā
paccavekkhati  nibbānaṃ  phalassa  adhipatipaccayena  paccayo  .  sahajātādhipati:
nevācayagāmināpacayagāmi  adhipati  sampayuttakānaṃ  khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [1104]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
adhipatipaccayena    paccayo   .   ārammaṇādhipati:   sekkhā   phalaṃ   garuṃ
katvā   paccavekkhanti   nibbānaṃ   garuṃ   katvā   paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   adhipatipaccayena   paccayo   cakkhuṃ   garuṃ  katvā
assādeti   vatthuṃ   ...   nevācayagāmināpacayagāmī  khandhe  garuṃ  katvā
assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ....
     [1105]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
adhipatipaccayena    paccayo    .    ārammaṇādhipati:   nibbānaṃ   maggassa
adhipatipaccayena paccayo .pe. Paccayo.
     [1106]     Ācayagāmi     dhammo     ācayagāmissa    dhammassa
anantarapaccayena   paccayo   purimā  purimā  ācayagāmī  khandhā  pacchimānaṃ
Pacchimānaṃ   ācayagāmīnaṃ   khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ
gotrabhussa anulomaṃ vodānassa anantarapaccayena paccayo.
     [1107]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  ... Gotrabhu
maggassa vodānaṃ maggassa anantarapaccayena paccayo.
     [1108]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
anantarapaccayena      paccayo     ācayagāmī     khandhā     vuṭṭhānassa
anantarapaccayena   paccayo   sekkhānaṃ   anulomaṃ  phalasamāpattiyā  nirodhā
vuṭṭhahantassa         nevasaññānāsaññāyatanakusalaṃ         phalasamāpattiyā
anantarapaccayena paccayo.
     [1109]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
anantarapaccayena paccayo maggo phalassa anantarapaccayena paccayo.
     [1110]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa  anantarapaccayena  paccayo  purimā  purimā nevācayagāmināpacayagāmī
khandhā  pacchimānaṃ  pacchimānaṃ  khandhānaṃ  bhavaṅgaṃ  āvajjanāya kiriyaṃ vuṭṭhānassa
arahato   anulomaṃ   phalasamāpattiyā   nirodhā   vuṭṭhahantassa  nevasaññā-
nāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo.
     [1111]  Nevācayagāmināpacayagāmi  dhammoācayagāmissadhammassa  ...
Āvajjanā ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo.
     [1112]  Ācayagāmi  dhammo ācayagāmissa dhammassa samanantarapaccayena
Paccayena    paccayo    anantarasadisaṃ   .   sahajātapaccaye   paṭiccavāre
sahajātasadisā    nava    pañhā    .    aññamaññapaccaye    paṭiccavāre
aññamaññasadisaṃ   tīṇi   .   nissayapaccaye   paccayavāre   nissayasadisaṃ  .
Cattāripi hi visuṃ ghaṭanā natthi. Terasa pañhā.
     [1113]  Ācayagāmi  dhammo ācayagāmissa dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     ācayagāmiṃ     saddhaṃ    upanissāya    dānaṃ    deti
sīlaṃ  ...  uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ
uppādeti   mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti  ācayagāmiṃ  sīlaṃ  ...  sutaṃ
cāgaṃ   paññaṃ   rāgaṃ  dosaṃ  mohaṃ  mānaṃ  diṭṭhiṃ  ...  patthanaṃ  upanissāya
dānaṃ  deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ... Abhiññaṃ ...
Samāpattiṃ   ...   pāṇaṃ   hanati  saṅghaṃ  bhindati  ācayagāmi  saddhā  ...
Paññā   rāgo  ...  patthanā  ācayagāmiyā  saddhāya  paññāya  rāgassa
patthanāya    upanissayapaccayena    paccayo   paṭhamassa   jhānassa   parikammaṃ
paṭhamassa    jhānassa   upanissayapaccayena   paccayo   .pe.   nevasaññā-
nāsaññāyatanassa          parikammaṃ          nevasaññānāsaññāyatanassa
upanissayapaccayena   paccayo   paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   .pe.
Ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo.
     [1114]  Ācayagāmi  dhammo apacayagāmissa dhammassa upanissayapaccayena
Paccayo     anantarūpanissayo     pakatūpanissayo     .    pakatūpanissayo:
paṭhamassa     maggassa     parikammaṃ     paṭhamassa     maggassa    catutthassa
maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo.
     [1115]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:    ācayagāmiṃ   saddhaṃ   upanissāya   attānaṃ   ātāpeti
paritāpeti   pariyiṭṭhimūlakaṃ  dukkhaṃ  paccanubhoti  ācayagāmiṃ  sīlaṃ  ...  paññaṃ
rāgaṃ  ...  patthanaṃ  upanissāya  attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ
dukkhaṃ  paccanubhoti  ācayagāmi  saddhā  ...  paññā  rāgo  ... Patthanā
kāyikassa   sukhassa   kāyikassa  dukkhassa  phalasamāpattiyā  upanissayapaccayena
paccayo kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
     [1116]  Apacayagāmi  dhammo apacayagāmissa dhammassa upanissayapaccayena
paccayo  .  pakatūpanissayo:  paṭhamo  maggo  dutiyassa maggassa tatiyo maggo
catutthassa maggassa upanissayapaccayena paccayo.
     [1117]    Apacayagāmi   dhammo   ācayagāmissa   dhammassa   ...
Ārammaṇūpanissayo   pakatūpanissayo   .   pakatūpanissayo:   sekkhā   maggaṃ
upanissāya   anuppannaṃ   samāpattiṃ   uppādenti   uppannaṃ   samāpajjanti
saṅkhāre   aniccato   dukkhato   anattato   vipassanti  maggo  sekkhānaṃ
Atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhāṇapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo.
     [1118]     Apacayagāmi     dhammo    nevācayagāmināpacayagāmissa
dhammassa   ...   ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo .
Pakatūpanissayo:    arahā   maggaṃ   upanissāya   anuppannaṃ   kiriyasamāpattiṃ
uppādeti  uppannaṃ  samāpajjati ... Ṭhānāṭhānakosallassa upanissayapaccayena
paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo.
     [1119]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .    pakatūpanissayo:   kāyikaṃ   sukhaṃ
upanissāya    attānaṃ    ātāpeti    paritāpeti   pariyiṭṭhimūlakaṃ   dukkhaṃ
paccanubhoti  kāyikaṃ  dukkhaṃ  ...  utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya
attānaṃ  ātāpeti  paritāpeti kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ...
Bhojanaṃ  ...  senāsanaṃ  kāyikassa  sukhassa kāyikassa dukkhassa phalasamāpattiyā
upanissayapaccayena     paccayo    arahā    kāyikaṃ    sukhaṃ    upanissāya
anuppannaṃ  kiriyasamāpattiṃ  .pe.  vipassati  kāyikaṃ  dukkhaṃ  ...  utuṃ  ...
Bhojanaṃ ... Senāsanaṃ upanissāya .pe. Vipassati.
     [1120]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
Pakatūpanissayo    .   pakatūpanissayo:   kāyikaṃ   sukhaṃ   upanissāya   dānaṃ
deti   ...   samāpattiṃ   uppādeti  pāṇaṃ  hanati  saṅghaṃ  bhindati  kāyikaṃ
dukkhaṃ ... Utuṃ bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti ... Saṅghaṃ bhindati
kāyikaṃ   sukhaṃ   ...  senāsanaṃ  ācayagāmiyā  saddhāya  paññāya  rāgassa
patthanāya upanissayapaccayena paccayo.
     [1121]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   kāyikaṃ   sukhaṃ   upanissāya   maggaṃ
uppādeti   kāyikaṃ  dukkhaṃ  ...  senāsanaṃ  upanissāya  maggaṃ  uppādeti
kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  ... Senāsanaṃ maggassa upanissayapaccayena
paccayo.
     [1122]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa   purejātapaccayena  paccayo  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  arahā  cakkhuṃ  ...  vatthuṃ  aniccato dukkhato anattato
vipassati   dibbena   cakkhunā   rūpaṃ   passati  dibbāya  sotadhātuyā  saddaṃ
suṇāti    rūpāyatanaṃ    cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ   kāyaviññāṇassa
purejātapaccayena  paccayo  .  vatthu  purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ   kāyaviññāṇassa   vatthu   nevācayagāmināpacayagāmīnaṃ   khandhānaṃ
purejātapaccayena paccayo.
     [1123]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
purejātapaccayena    paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ   .
Ārammaṇapurejātaṃ:  sekkhā  vā  puthujjanā  vā cakkhuṃ ... Vatthuṃ aniccato
dukkhato   anattato   vipassanti   assādenti   abhinandanti   taṃ  ārabbha
rāgo    uppajjati    domanassaṃ    uppajjati   dibbena   cakkhunā   rūpaṃ
passati    dibbāya    sotadhātuyā   saddaṃ   suṇāti   .   vatthupurejātaṃ:
vatthu ācayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo.
     [1124]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
purejātapaccayena    paccayo   .   vatthupurejātaṃ:   vatthu   apacayagāmīnaṃ
khandhānaṃ purejātapaccayena paccayo.
     [1125]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
pacchājātapaccayena    paccayo   .   pacchājātā:   ācayagāmī   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1126]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
pacchājātapaccayena    paccayo   .   pacchājātā:   ācayagāmī   khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1127]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa pacchājātapaccayena paccayo. Pacchājātā: nevācayagāmināpacayagāmī
khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [1128]  Ācayagāmi  dhammo ācayagāmissa dhammassa āsevanapaccayena
paccayo    purimā   purimā   ācayagāmī   khandhā   pacchimānaṃ   pacchimānaṃ
ācayagāmīnaṃ     khandhānaṃ     āsevanapaccayena     paccayo     anulomaṃ
gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo.
     [1129]  Apacayagāmi  dhammo apacayagāmissa dhammassa āsevanapaccayena
paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo.
     [1130]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa  ...  purimā  purimā  nevācayagāmināpacayagāmī  khandhā  pacchimānaṃ
pacchimānaṃ     nevācayagāmināpacayagāmīnaṃ     khandhānaṃ    āsevanapaccayena
paccayo.
     [1131]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  kammapaccayena
paccayo   ācayagāmi   cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [1132]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
ācayagāmi   cetanā  cittasamuṭṭhānānaṃ  rūpānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   ācayagāmi   cetanā   vipākānaṃ   khandhānaṃ   kaṭattā  ca
rūpānaṃ kammapaccayena paccayo.
     [1133]      Ācayagāmi      dhammo      ācayagāmissa     ca
Nevācayagāmināpacayagāmissa   ca   dhammassa   ...   ācayagāmi   cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo.
     [1134]  Apacayagāmi  dhammo  apacayagāmissa  dhammassa  kammapaccayena
paccayo   apacayagāmi   cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena
paccayo.
     [1135]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
apacayagāmi    cetanā    cittasamuṭṭhānānaṃ    rūpānaṃ   .   nānākhaṇikā:
apacayagāmi cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo.
     [1136]   Apacayagāmi   dhammo   apacayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa    ca    dhammassa   kammapaccayena   paccayo   apacayagāmi
cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena
paccayo.
     [1137]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa    kammapaccayena    paccayo   nevācayagāmināpacayagāmi   cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo       paṭisandhikkhaṇe      nevācayagāmināpacayagāmi      cetanā
sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1138]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa    vipākapaccayena   paccayo   vipāko   nevācayagāmināpacayagāmi
Eko    khandho   tiṇṇannaṃ   khandhānaṃ   paṭisandhikkhaṇe   khandhā   vatthussa
vipākapaccayena paccayo.
     [1139]  Ācayagāmi  dhammo  ācayagāmissa dhammassa āhārapaccayena
paccayo   indriyapaccayena  paccayo  jhānapaccayena  paccayo  maggapaccayena
paccayo sampayuttapaccayena paccayo.
     [1140]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .   sahajātā:
ācayagāmī  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena  paccayo.
Pacchājātā:    ācayagāmī    khandhā    purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     [1141]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
vippayuttapaccayena    paccayo    sahajātaṃ    pacchājātaṃ   .   sahajātā:
apacayagāmī     khandhā    cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena
paccayo   .   pacchājātā:   apacayagāmī   khandhā   purejātassa  imassa
kāyassa vippayuttapaccayena paccayo.
     [1142]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa   vippayuttapaccayena   paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Sahajātā:      nevācayagāmināpacayagāmī     khandhā     cittasamuṭṭhānānaṃ
rūpānaṃ    vippayuttapaccayena    paccayo    paṭisandhikkhaṇe   nevācayagāmi-
nāpacayagāmī       khandhā       kaṭattārūpānaṃ       vippayuttapaccayena
Paccayo   khandhā   vatthussa   vippayuttapaccayena   paccayo  vatthu  khandhānaṃ
vippayuttapaccayena   paccayo  .  purejātaṃ:  cakkhāyatanaṃ  ...  kāyāyatanaṃ
kāyaviññāṇassa       vatthu      nevācayagāmināpacayagāmīnaṃ      khandhānaṃ
vippayuttapaccayena   paccayo   .   pacchājātā:  nevācayagāmināpacayagāmī
khandhā purejātassa imassa kāyassa.
     [1143]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
vippayuttapaccayena   paccayo   .  purejātaṃ:  vatthu  ācayagāmīnaṃ  khandhānaṃ
vippayuttapaccayena paccayo.
     [1144]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
vippayuttapaccayena   paccayo   .  purejātaṃ:  vatthu  apacayagāmīnaṃ  khandhānaṃ
vippayuttapaccayena paccayo.
     [1145]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  atthipaccayena
paccayo ācayagāmi eko khandho tiṇṇannaṃ khandhānaṃ.
     [1146]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
atthipaccayena   paccayo   sahajātaṃ  pacchājātaṃ  .  sahajātā:  ācayagāmī
khandhā     cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo   .
Pacchājātā:    ācayagāmī    khandhā    purejātassa   imassa   kāyassa
atthipaccayena paccayo.
     [1147]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa   ca  dhammassa  atthipaccayena  paccayo  ācayagāmi  eko
Khandho   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo  dve khandhā .... Apacayagāmi dhammo ... Tīṇi. Ācayagāminayena
kātabbaṃ.
     [1148]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa    atthipaccayena    paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ    indriyaṃ   .   sahajāto:   nevācayagāmināpacayagāmi   eko
khandho   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo  dve  khandhā  ...  paṭisandhikkhaṇe  khandhā  vatthussa atthipaccayena
paccayo  vatthu  khandhānaṃ  atthipaccayena  paccayo  ekaṃ mahābhūtaṃ ... Bāhiraṃ
... Āhāra ... Utu ... Asaññasattānaṃ ....
     {1148.1}  Purejātaṃ:  arahā  cakkhuṃ  ... Vatthuṃ aniccato dukkhato
anattato   vipassati   dibbena  cakkhunā  rūpaṃ  ...  dibbāya  sotadhātuyā
saddaṃ   suṇāti   rūpāyatanaṃ  cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  kāyaviññāṇassa
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
nevācayagāmināpacayagāmīnaṃ  khandhānaṃ  atthipaccayena  paccayo. Pacchājātā:
nevācayagāmināpacayagāmī     khandhā    purejātassa    imassa    kāyassa
atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa   kāyassa
rūpajīvitindriyaṃ kaṭattārūpānaṃ.
     [1149]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
atthipaccayena  paccayo  .  purejātaṃ:  sekkhā  vā  puthujjanā  vā cakkhuṃ
Aniccato    dukkhato    anattato   vipassanti   assādenti   abhinandanti
taṃ  ārabbha  rāgo ... Domanassaṃ uppajjati sotaṃ ... Vatthuṃ aniccato ...
Vipassanti   assādenti  abhinandanti  taṃ  ārabbha  rāgo  ...  domanassaṃ
uppajjati   dibbena   cakkhunā   rūpaṃ   ...  dibbāya  sotadhātuyā  saddaṃ
suṇāti vatthu ācayagāmīnaṃ khandhānaṃ atthipaccayena paccayo.
     [1150]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
atthipaccayena   paccayo   .   purejātaṃ:   vatthu   apacayagāmīnaṃ  khandhānaṃ
atthipaccayena paccayo.
     [1151]   Ācayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
ācayagāmissa   dhammassa   atthipaccayena   paccayo  sahajātaṃ  purejātaṃ .
Sahajāto:   ācayagāmi   eko  khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ
atthipaccayena paccayo dve khandhā ....
     [1152]   Ācayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
nevācayagāmināpacayagāmissa   dhammassa   atthipaccayena   paccayo   sahajātaṃ
pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:  ācayagāmī  khandhā  ca
mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena   paccayo  .
Pacchājātā:   ācayagāmī   khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa
kāyassa  atthipaccayena  paccayo  .  pacchājātā:  ācayagāmī  khandhā  ca
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [1153]   Apacayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
Apacayagāmissa   dhammassa   atthipaccayena   paccayo   .   dve  kātabbā
dassitanayena    .    natthipaccayena    paccayo   vigatapaccayena   paccayo
avigatapaccayena paccayo.
     [1154]   Hetuyā   satta   ārammaṇe   satta   adhipatiyā   dasa
anantare    cha    samanantare   cha   sahajāte   nava   aññamaññe   tīṇi
nissaye   terasa   upanissaye   nava   purejāte  tīṇi  pacchājāte  tīṇi
āsevane    tīṇi   kamme   satta   vipāke   ekaṃ   āhāre   satta
indriye    satta    jhāne   satta   magge   satta   sampayutte   tīṇi
vippayutte    pañca    atthiyā    terasa    natthiyā   cha   vigate   cha
avigate terasa.
                        Anulomaṃ.
     [1155]  Ācayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo     .pe.     sahajātapaccayena    paccayo    upanissayapaccayena
paccayo.
     [1156]  Ācayagāmi  dhammo apacayagāmissa dhammassa upanissayapaccayena
paccayo.
     [1157]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo        pacchājātapaccayena        paccayo       kammapaccayena
paccayo.
     [1158]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa ca dhammassa sahajātapaccayena paccayo.
     [1159]  Apacayagāmi  dhammo  apacayagāmissa dhammassa sahajātapaccayena
paccayo upanissayapaccayena paccayo.
     [1160]  Apacayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo.
     [1161]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo pacchājātapaccayena paccayo.
     [1162]   Apacayagāmi  dhammo  apacayagāmissa  ca  nevācayagāminā-
pacayagāmissa ca dhammassa sahajātapaccayena paccayo.
     [1163]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa        ārammaṇapaccayena       paccayo       sahajātapaccayena
paccayo    upanissayapaccayena    paccayo    purejātapaccayena    paccayo
pacchājātapaccayena   paccayo   āhārapaccayena  paccayo  indriyapaccayena
paccayo.
     [1164]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
ārammaṇapaccayena   paccayo  upanissayapaccayena  paccayo  purejātapaccayena
paccayo.
     [1165]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
Upanissayapaccayena paccayo purejātapaccayena paccayo.
     [1166]   Ācayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
ācayagāmissa dhammassa ... Sahajātaṃ purejātaṃ.
     [1167]   Ācayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
nevācayagāmināpacayagāmissa   dhammassa  ...  sahajātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ.
     [1168]   Apacayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
apacayagāmissa dhammassa ... Sahajātaṃ purejātaṃ.
     [1169]   Apacayagāmi   ca   nevācayagāmināpacayagāmi   ca  dhammā
nevācayagāmināpacayagāmissa   dhammassa  ...  sahajātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ.
     [1170]   Nahetuyā  paṇṇarasa  naārammaṇe  naadhipatiyā  naanantare
nasamanantare   paṇṇarasa   nasahajāte   ekādasa   naaññamaññe   ekādasa
nanissaye    ekādasa    naupanissaye    cuddasa    napurejāte   terasa
napacchājāte   paṇṇarasa   naāsevane   nakamme   navipāke   naāhāre
naindriye    najhāne    namagge    paṇṇarasa    nasampayutte   ekādasa
navippayutte   nava   noatthiyā   nava   nonatthiyā   paṇṇarasa   novigate
paṇṇarasa noavigate nava. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1171]  Hetupaccayā  naārammaṇe satta ... Naadhipatiyā naanantare
Nasamanantare   satta   naaññamaññe   tīṇi  naupanissaye  satta  napurejāte
napacchājāte   naāsevane   nakamme   navipāke  naāhāre  naindriye
najhāne   namagge  satta  nasampayutte  tīṇi  navippayutte  tīṇi  nonatthiyā
satta novigate satta. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1172]   Nahetupaccayā   ārammaṇe  satta  ...  adhipatiyā  dasa
anantare   cha   samanantare  cha  sahajāte  nava  aññamaññe  tīṇi  nissaye
terasa   upanissaye   nava  purejāte  tīṇi  pacchājāte  tīṇi  āsevane
tīṇi   kamme   satta   vipāke  ekaṃ  āhāre  satta  indriye  jhāne
magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā  terasa
natthiyā cha vigate cha avigate terasa. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                    Ācayagāmittikaṃ dasamaṃ
                        niṭṭhitaṃ.
                         --------



             The Pali Tipitaka in Roman Character Volume 41 page 343-365. https://84000.org/tipitaka/english/roman_read.php?B=41&A=6734              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=41&A=6734              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1084&items=89              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1084              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]