ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                      Hetusahetukadukaṃ
                       paṭiccavāro
     [104]   Hetuñcevasahetukañca   dhammaṃ  paṭicca  hetucevasahetukoca
dhammo   uppajjati   hetupaccayā:   alobhaṃ  paṭicca  adoso  amoho .
Cakkaṃ   bandhitabbaṃ   .   lobhaṃ   paṭicca   moho  .  cakkaṃ  bandhitabbaṃ .
Paṭisandhikkhaṇe  alobhaṃ  paṭicca   adoso  amoho  .  cakkaṃ  bandhitabbaṃ .
Hetuñcevasahetukañca    dhammaṃ    paṭicca    sahetukocevanacahetu    dhammo
uppajjati     hetupaccayā:    hetuṃ    paṭicca    sampayuttakā    khandhā
paṭisandhikkhaṇe  ... . Hetuñcevasahetukañca dhammaṃ paṭicca hetucevasahetukoca
Sahetukocevanacahetu     ca     dhammā     uppajjanti     hetupaccayā:
alobhaṃ   paṭicca   adoso   amoho   sampayuttakā  ca  khandhā  .  cakkaṃ
bandhitabbaṃ   .   lobhaṃ  paṭicca  moho  sampayuttakā  ca  khandhā  .  cakkaṃ
bandhitabbaṃ. Paṭisandhikkhaṇe ....
     {104.1}  Sahetukañcevanacahetuṃ  dhammaṃ  paṭicca  sahetukocevanacahetu
dhammo   uppajjati   hetupaccayā:  sahetukañcanacahetuṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  dve  khandhe ... Paṭisandhikkhaṇe .... Sahetukañcevanacahetuṃ
dhammaṃ    paṭicca   hetucevasahetukoca   dhammo   uppajjati   hetupaccayā:
sahetukecevanacahetū   khandhe   paṭicca   hetu   paṭisandhikkhaṇe   ... .
Sahetukañcevanacahetuṃ  dhammaṃ  paṭicca  hetucevasahetukoca sahetukocevanacahetu
ca   dhammā   uppajjanti  hetupaccayā:  sahetukañcevanacahetuṃ  ekaṃ  khandhaṃ
paṭicca tayo khandhā hetu ca dve khandhe ... Paṭisandhikkhaṇe ....
     {104.2}    Hetuñcevasahetukañca   sahetukañcevanacahetuñca   dhammaṃ
paṭicca   hetucevasahetukoca   dhammo   uppajjati  hetupaccayā:  alobhañca
sampayuttake  ca  khandhe  paṭicca  adoso  amoho  .  cakkaṃ  bandhitabbaṃ.
Lobhañca  sampayuttake  ca  khandhe  paṭicca  moho  .  cakkaṃ  bandhitabbaṃ .
Paṭisandhikkhaṇe   ...   .   hetuñcevasahetukañca   sahetukañcevanacahetuñca
dhammaṃ   paṭicca   sahetukocevanacahetu   dhammo   uppajjati   hetupaccayā:
sahetukañcevanacahetuṃ   ekaṃ   khandhañca   hetuñca   paṭicca   tayo  khandhā
dve khandhe ... Paṭisandhikkhaṇe ....
     {104.3}       Hetuñcevasahetukañca      sahetukañcevanacahetuñca
Dhammaṃ    paṭicca   hetucevasahetukoca   sahetukocevanacahetu   ca   dhammā
uppajjanti     hetupaccayā:    sahetukañcevanacahetuṃ    ekaṃ    khandhañca
alobhañca  paṭicca  tayo  khandhā  adoso  amoho  ca  dve  khandhe ...
Paṭisandhikkhaṇe .... Saṅkhittaṃ. Evaṃ vitthāretabbaṃ.
     [105]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava. Saṅkhittaṃ. Sabbattha nava avigate nava. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [106]   Hetuñcevasahetukañca   dhammaṃ   paṭicca  hetucevasahetukoca
dhammo   uppajjati  naadhipatipaccayā:  alobhaṃ  paṭicca  adoso  amoho .
Cakkaṃ  bandhitabbaṃ . Paṭisandhikkhaṇe .... Paripuṇṇaṃ nava. Napurejātapaccayā:
nava. Napacchājātapaccayā: nava. Naāsevanapaccayā: nava.
     [107]   Hetuñcevasahetukañca   dhammaṃ  paṭicca  sahetukocevanacahetu
dhammo  uppajjati  nakammapaccayā:  hetuṃ   paṭicca  sampayuttakā  cetanā.
Sahetukañcevanacahetuṃ    dhammaṃ    paṭicca    sahetukocevanacahetu    dhammo
uppajjati  nakammapaccayā:  sahetukecevanacahetū  khandhe  paṭicca sampayuttakā
cetanā       .      hetuñcevasahetukañca      sahetukañcevanacahetuñca
dhammaṃ   paṭicca   sahetukocevanacahetu   dhammo   uppajjati  nakammapaccayā:
hetuñca   sampayuttake   ca   khandhe   paṭicca   sampayuttakā  cetanā .
Navipākapaccayā: navippayuttapaccayā:.
     [108]   Naadhipatiyā   nava   napurejāte  nava  napacchājāte  nava
naāsevane   nava   nakamme   tīṇi  navipāke  nava  navippayutte  nava .
Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [109]   Hetupaccayā   naadhipatiyā   nava  ...  napurejāte  nava
napacchājāte  nava  naāsevane  nava nakamme tīṇi navipāke nava navippayutte
nava evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [110]  Naadhipatipaccayā  hetuyā  nava ... Ārammaṇe nava anantare
nava. Saṅkhittaṃ. ... Avigate nava. Evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 66-69. https://84000.org/tipitaka/english/roman_read.php?B=42&A=1335              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=1335              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=104&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=104              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]