ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [428]   Saññojano   dhammo  saññojanassa  dhammassa  hetupaccayena
paccayo:   saññojanā   hetū   sampayuttakānaṃ  saññojanānaṃ  hetupaccayena
paccayo   .   saññojano  dhammo  nosaññojanassa  dhammassa  hetupaccayena
paccayo:   saññojanā   hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ     hetupaccayena     paccayo     .     saññojano     dhammo
saññojanassa   ca   nosaññojanassa   ca  dhammassa  hetupaccayena  paccayo:
saññojanā  hetū  sampayuttakānaṃ  khandhānaṃ saññojanānañca cittasamuṭṭhānānañca
rūpānaṃ     hetupaccayena     paccayo     .    nosaññojano    dhammo
nosaññojanassa    dhammassa    hetupaccayena    paccayo:    nosaññojanā
Hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo paṭisandhikkhaṇe ....
     [429]  Saññojano  dhammo  saññojanassa  dhammassa ārammaṇapaccayena
paccayo:     saññojane     ārabbha    saññojanā    uppajjanti   .
Mūlaṃ   kātabbaṃ  saññojane  ārabbha  nosaññojanā  khandhā  uppajjanti .
Mūlaṃ      kātabbaṃ      saññojane      ārabbha     saññojanā     ca
sampayuttakā ca khandhā uppajjanti.
     {429.1}    Nosaññojano    dhammo    nosaññojanassa   dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ  ... Uposathakammaṃ ... Taṃ
paccavekkhati   pubbe   suciṇṇāni   paccavekkhati  jhānā  vuṭṭhahitvā  jhānaṃ
paccavekkhati   ariyā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti  phalaṃ  ...
Nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   maggassa
phalassa  āvajjanāya  ariyā  nosaññojane  pahīne kilese ... Vikkhambhite
kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Nosaññojane khandhe aniccato ...
Domanassaṃ  uppajjati  dibbena  cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā
saddaṃ    suṇāti    cetopariyañāṇena    nosaññojanacittasamaṅgissa    cittaṃ
jānāti     ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa           rūpāyatanaṃ          cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   nosaññojanā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {429.2}     Nosaññojano    dhammo    saññojanassa    dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Pubbe
...  jhānā  ...  cakkhuṃ  ... Vatthuṃ ... Nosaññojane khandhe assādeti
abhinandati    taṃ    ārabbha   rāgo   ...   domanassaṃ   uppajjati  .
Nosaññojano   dhammo   saññojanassa   ca   nosaññojanassa   ca  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Pubbe
...  jhānā  ...  cakkhuṃ  ... Vatthuṃ ... Nosaññojane khandhe assādeti
abhinandati   taṃ   ārabbha   saññojanā  ca  saññojanasampayuttā  ca  khandhā
uppajjanti     .    saññojano    ca    nosaññojano    ca    dhammā
saññojanassa      dhammassa      ārammaṇapaccayena     paccayo:     tīṇi
ārabbhayeva kātabbā.
     [430]   Saññojano  dhammo  saññojanassa  dhammassa  adhipatipaccayena
paccayo:     ārammaṇādhipati:     saññojane    garuṃ    katvā    ...
Tīṇi    garukārammaṇā    .    nosaññojano    dhammo    nosaññojanassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:    dānaṃ    datvā    sīlaṃ   ...   tīṇi   .   tiṇṇampi
ārammaṇādhipati    sahajātādhipati    kātabbā    vibhajitabbā    tīṇipi  .
Saññojano    ca    nosaññojano   ca   dhammā   saññojanassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati:     saññojane     ca
Sampayuttake ca khandhe garuṃ katvā ... Tīṇi.
     [431]  Saññojano  dhammo  saññojanassa  dhammassa  anantarapaccayena
paccayo:     purimā     purimā    saññojanā    pacchimānaṃ    pacchimānaṃ
saññojanānaṃ    anantarapaccayena    paccayo    tīṇi    .   nosaññojano
dhammo   nosaññojanassa   dhammassa   anantarapaccayena   paccayo:   purimā
purimā   nosaññojanā   khandhā   pacchimānaṃ  ...  .pe.  phalasamāpattiyā
anantarapaccayena    paccayo    .   nosaññojano   dhammo   saññojanassa
dhammassa    anantarapaccayena   paccayo:   purimā   purimā   nosaññojanā
khandhā  pacchimānaṃ  pacchimānaṃ  saññojanānaṃ  ...  evaṃ  dvepi kātabbā.
Saññojano    ca    nosaññojano   ca   dhammā   saññojanassa   dhammassa
anantarapaccayena   paccayo:   tīṇi   .   saññojano  dhammo  saññojanassa
dhammassa    samanantarapaccayena    paccayo:    nava   .   sahajātapaccayena
paccayo:   nava  .  aññamaññapaccayena  paccayo:  nava  .  nissayapaccayena
paccayo: nava.
     [432]   ...   Upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:   saññojanā
saññojanānaṃ     upanissayapaccayena     paccayo     evaṃ    tīṇipi   .
Nosaññojano    dhammo    nosaññojanassa    dhammassa   upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ
Uppādeti   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  sīlaṃ  ...  .pe.  paññaṃ
rāgaṃ   .pe.   patthanaṃ  ...  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ   bhindati  saddhā  .pe.  senāsanaṃ  saddhāya  .pe.  phalasamāpattiyā
upanissayapaccayena paccayo.
     {432.1}     Nosaññojano    dhammo    saññojanassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    saddhaṃ    upanissāya   mānaṃ
jappeti   diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  senāsanaṃ  upanissāya  pāṇaṃ
hanati   .pe.   saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ  rāgassa  .pe.
Patthanāya upanissayapaccayena paccayo.
     {432.2}   Nosaññojano  dhammo  saññojanassa  ca  nosaññojanassa
ca     dhammassa     upanissayapaccayena     paccayo:    ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  senāsanaṃ
upanissāya   pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ
saññojanānaṃ       sampayuttakānañca      khandhānaṃ      upanissayapaccayena
paccayo   .   saññojano   ca   nosaññojano   ca  dhammā  saññojanassa
dhammassa upanissayapaccayena paccayo: tīṇi.
     [433]     Nosaññojano    dhammo    nosaññojanassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
Dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
ārammaṇapaccayena     paccayo     .     vatthupurājātaṃ:     cakkhāyatanaṃ
cakkhuviññāṇassa    kāyāyatanaṃ    kāyaviññāṇassa    vatthu   nosaññojanānaṃ
khandhānaṃ purejātapaccayena paccayo.
     {433.1}     Nosaññojano    dhammo    saññojanassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
rāgo  ...  domanassaṃ  uppajjati  .  vatthupurejātaṃ:  vatthu  saññojanānaṃ
purejātapaccayena   paccayo   .   nosaññojano  dhammo  saññojanassa  ca
nosaññojanassa      ca     dhammassa     purejātapaccayena     paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ  ...
Vatthuṃ   assādeti   abhinandati   taṃ  ārabbha  saññojanā  ca  sampayuttakā
ca    khandhā    uppajjanti    .   vatthupurejātaṃ:   vatthu   saññojanānaṃ
sampayuttakānañca khandhānaṃ purejātapaccayena paccayo.
     [434]     Saññojano     dhammo     nosaññojanassa    dhammassa
pacchājātapaccayena    paccayo:    ekaṃ    .    nosaññojano   dhammo
nosaññojanassa   dhammassa   pacchājātapaccayena   paccayo:  .  saññojano
ca  nosaññojano  ca  dhammā  nosaññojanassa  dhammassa  pacchājātapaccayena
paccayo:.
     [435]  Saññojano  dhammo  saññojanassa  dhammassa āsevanapaccayena
paccayo: nava.
     [436]     Nosaññojano    dhammo    nosaññojanassa    dhammassa
kammapaccayena   paccayo:   tīṇi   .  vipākapaccayena  paccayo:  ekaṃ .
Āhārapaccayena   paccayo:  tīṇi  .  indriyapaccayena  paccayo:  tīṇi .
Jhānapaccayena   paccayo:   tīṇi   .   maggapaccayena   paccayo:  nava .
Sampayuttapaccayena paccayo: nava.
     [437]     Saññojano     dhammo     nosaññojanassa    dhammassa
vippayuttapaccayena   paccayo:   sahajātaṃ   pacchājātaṃ:   .  vibhajitabbaṃ .
Nosaññojano    dhammo    nosaññojanassa    dhammassa   vippayuttapaccayena
paccayo:    sahajātaṃ    purejātaṃ    pacchājātaṃ    .    vibhajitabbaṃ  .
Nosaññojano     dhammo    saññojanassa    dhammassa    vippayuttapaccayena
paccayo:   purejātaṃ:  vatthu  saññojanānaṃ  vippayuttapaccayena  paccayo .
Nosaññojano   dhammo   saññojanassa   ca   nosaññojanassa   ca  dhammassa
vippayuttapaccayena     paccayo:     purejātaṃ:     vatthu    saññojanānaṃ
sampayuttakānañca   khandhānaṃ  vippayuttapaccayena  paccayo  .  saññojano  ca
nosaññojano   ca   dhammā   nosaññojanassa   dhammassa  vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Vibhajitabbaṃ.
     [438]   Saññojano   dhammo  saññojanassa  dhammassa  atthipaccayena
paccayo:   ekaṃ   paṭiccasadisaṃ   .   saññojano   dhammo  nosaññojanassa
Dhammassa   atthipaccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Saññojano    dhammo   saññojanassa   ca   nosaññojanassa   ca   dhammassa
atthipaccayena    paccayo:    paṭiccasadisaṃ    .    nosaññojano   dhammo
nosaññojanassa     dhammassa     atthipaccayena     paccayo:     sahajātaṃ
purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
     {438.1}     Nosaññojano    dhammo    saññojanassa    dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātā:  nosaññojanā
khandhā    sampayuttakānaṃ    saññojanānaṃ    atthipaccayena    paccayo  .
Purejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha  rāgo
uppajjati    domanassaṃ    uppajjati   vatthu   saññojanānaṃ   atthipaccayena
paccayo   .   nosaññojano   dhammo   saññojanassa   ca  nosaññojanassa
ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātā:
nosaññojanā ... Saṅkhittaṃ āsavasadisaṃ.
     {438.2}   Saññojano  ca  nosaññojano  ca  dhammā  saññojanassa
dhammassa   atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  āsavasadisaṃ .
Saññojano   ca   nosaññojano   ca   dhammā   nosaññojanassa   dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Vibhajitabbaṃ   āsavasadisaṃ   .   saññojano   ca   nosaññojano  ca  dhammā
saññojanassa   ca   nosaññojanassa   ca  dhammassa  atthipaccayena  paccayo:
sahajātaṃ purejātaṃ. Vibhajitabbaṃ āsavasadisaṃ.
     [439]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme   tīṇi   vipāke   ekaṃ   āhāre
tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   nava   sampayutte
nava    vippayutte    pañca    atthiyā    nava   natthiyā   nava   vigate
nava avigate nava.
     [440]  Saññojano  dhammo  saññojanassa  dhammassa ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Saññojano     dhammo    nosaññojanassa    dhammassa    ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
pacchājātapaccayena   paccayo:   .   saññojano  dhammo  saññojanassa  ca
nosaññojanassa      ca     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {440.1}    Nosaññojano    dhammo    nosaññojanassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:    indriyapaccayena    paccayo:    .   nosaññojano   dhammo
saññojanassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
Paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:      .     nosaññojano     dhammo     saññojanassa     ca
nosaññojanassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo:       upanissayapaccayena      paccayo:      purejātapaccayena
paccayo:.
     {440.2}   Saññojano  ca  nosaññojano  ca  dhammā  saññojanassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   .   saññojano   ca   nosaññojano   ca
dhammā     nosaññojanassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
pacchājātapaccayena    paccayo:    .    saññojano   ca   nosaññojano
ca     dhammā    saññojanassa    ca    nosaññojanassa    ca    dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [441]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [442]   Hetupaccayā   naārammaṇe   cattāri   .   saṅkhittaṃ .
...  Nasamanantare  cattāri  naaññamaññe  dve  naupanissaye  cattāri .
Saṅkhittaṃ   .   ...   namagge  cattāri  nasampayutte  dve  navippayutte
cattāri nonatthiyā cattāri  novigate cattāri.
     [443] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anulomamātikā
Avigate nava.
                    Saññojanadukaṃ niṭṭhitaṃ.
                          -----------



             The Pali Tipitaka in Roman Character Volume 42 page 246-256. https://84000.org/tipitaka/english/roman_read.php?B=42&A=5004              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=5004              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=428&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=428              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]