ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                           Paccayavāro
     [506]    Ganthaṃ    dhammaṃ   paccayā   gantho   dhammo   uppajjati
hetupaccayā:   tīṇi   paṭiccasadisā  .  noganthaṃ  dhammaṃ  paccayā  nogantho
dhammo    uppajjati    hetupaccayā:   noganthaṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā  ekaṃ  mahābhūtaṃ  ...
Vatthuṃ   paccayā   noganthā   khandhā  .  noganthaṃ  dhammaṃ  paccayā  gantho
dhammo   uppajjati   hetupaccayā:   noganthe   khandhe   paccayā  ganthā
vatthuṃ paccayā ganthā.
     {506.1}    Noganthaṃ   dhammaṃ   paccayā   gantho   ca   nogantho
ca    dhammā    uppajjanti    hetupaccayā:    noganthaṃ    ekaṃ   khandhaṃ
paccayā    tayo   khandhā   ganthā   ca   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   vatthuṃ   paccayā  ganthā  ca  sampayuttakā  ca  khandhā .
Ganthañca    noganthañca    dhammaṃ    paccayā   gantho   dhammo   uppajjati
hetupaccayā:   sīlabbataparāmāsaṃ   kāyaganthañca   sampayuttake   ca  khandhe

--------------------------------------------------------------------------------------------- page296.

Paccayā abhijjhā kāyagantho cakkaṃ sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhā kāyagantho cakkaṃ. {506.2} Ganthañca noganthañca dhammaṃ paccayā nogantho dhammo uppajjati hetupaccayā: noganthaṃ ekaṃ khandhañca ganthe ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ganthe ca vatthuñca paccayā noganthā khandhā . ganthañca noganthañca dhammaṃ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā: noganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paccayā tayo khandhā abhijjhā kāyagantho ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... cakkaṃ sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhā kāyagantho ca sampayuttakā ca khandhā uppajjanti cakkaṃ. [507] Hetuyā nava ārammaṇe nava adhipatiyā nava avigate nava. [508] Noganthaṃ dhammaṃ paccayā nogantho dhammo uppajjati nahetupaccayā: ahetukaṃ noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ *- paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noganthā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. @Footnote:mīkār—kṛ´์ khagœ cakkhuviññāṇaṃkāyāyatanaṃ peḌna cakkhuviññāṇaṃ kāyāyatanaṃ

--------------------------------------------------------------------------------------------- page297.

[509] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava evaṃ gaṇetabbaṃ. [510] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava novigate tīṇi. [511] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Nissayavāropi paccayavārasadisova. Saṃsaṭṭhavāropi sampayuttavāropi nava pañhā kātabbā rūpaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 42 page 295-297. https://84000.org/tipitaka/english/roman_read.php?B=42&A=5999&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=5999&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=506&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=506              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]