ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Paccayavāro
     [534]   Ganthasampayuttaṃ   dhammaṃ   paccayā   ganthasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā    .    ganthavippayuttaṃ
dhammaṃ    paccayā    ganthavippayutto    dhammo   uppajjati   hetupaccayā:
Ganthavippayuttaṃ    ekaṃ   khandhaṃ   paccayā   ...   paṭisandhikkhaṇe   khandhe
paccayā   vatthu   vatthuṃ   paccayā   khandhā   ekaṃ  mahābhūtaṃ  ...  vatthuṃ
paccayā   ganthavippayuttā   khandhā   .   ganthavippayuttaṃ   dhammaṃ   paccayā
ganthasampayutto    dhammo    uppajjati    hetupaccayā:   vatthuṃ   paccayā
ganthasampayuttā   khandhā   diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā  sampayuttakā
khandhā paṭighaṃ paccayā sampayuttakā khandhā.
     {534.1}   Ganthavippayuttaṃ   dhammaṃ   paccayā   ganthasampayutto   ca
ganthavippayutto   ca   dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
ganthasampayuttā    khandhā    mahābhūte    paccayā    cittasamuṭṭhānaṃ   rūpaṃ
diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā   sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ  paṭighaṃ  paccayā  sampayuttakā  khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā
diṭṭhigatavippayuttā  khandhā  ca  lobho  ca  vatthuṃ  paccayā  domanassasahagatā
khandhā ca paṭighañca.
     {534.2}           Ganthasampayuttañca          ganthavippayuttañca
dhammaṃ       paccayā       ganthasampayutto       dhammo      uppajjati
hetupaccayā:    ganthasampayuttaṃ    ekaṃ    khandhañca    vatthuñca   paccayā
tayo   khandhā   dve   khandhe   ...   diṭṭhigatavippayuttalobhasahagataṃ  ekaṃ
khandhañca   vatthuñca   lobhañca  paccayā  tayo  khandhā  dve  khandhe  ...
Domanassasahagataṃ    ekaṃ   khandhañca   vatthuñca   paṭighañca   paccayā   tayo
khandhā dve khandhe ....
     {534.3}           Ganthasampayuttañca          ganthavippayuttañca
dhammaṃ    paccayā    ganthavippayutto    dhammo   uppajjati   hetupaccayā:
Ganthasampayutte   khandhe   ca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
diṭṭhigatavippayuttalobhasahagate   khandhe   ca  lobhañca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ      domanassasahagate      khandhe     ca     paṭighañca     paccayā
cittasamuṭṭhānaṃ   rūpaṃ   diṭṭhigatavippayuttalobhasahagate   khandhe   ca   vatthuñca
paccayā lobho domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ.
     {534.4}    Ganthasampayuttañca   ganthavippayuttañca   dhammaṃ   paccayā
ganthasampayutto   ca  ganthavippayutto  ca  dhammā  uppajjanti  hetupaccayā:
ganthasampayuttaṃ     ekaṃ     khandhañca     vatthuñca     paccayā     tayo
khandhā   dve   khandhe   ...  ganthasampayutte  khandhe  ca  mahābhūte  ca
paccayā     cittasamuṭṭhānaṃ     rūpaṃ    diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ
khandhañca    lobhañca    paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe   ...   domanassasahagataṃ  ekaṃ  khandhañca  paṭighañca  paccayā
tayo     khandhā    cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    ...
Diṭṭhigatavippayuttalobhasahagataṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā
lobho   ca  dve  khandhe  ...  domanassasahagataṃ  ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā paṭighañca dve khandhe .... Saṅkhittaṃ.
     [535]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava   samanantare   nava   sabbattha   nava   vipāke  ekaṃ  āhāre  nava
avigate nava.
     [536]   Ganthavippayuttaṃ   dhammaṃ   paccayā   ganthavippayutto  dhammo
Uppajjati   nahetupaccayā:   ahetukaṃ  ganthavippayuttaṃ  ...  ahetukapaṭisandhi
yāva      asaññasattā      cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ
kāyāyatanaṃ  paccayā  kāyaviññāṇaṃ  vatthuṃ  paccayā  ahetukā ganthavippayuttā
khandhā       vicikicchāsahagate      uddhaccasahagate      khandhe      ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
                        Saṅkhittaṃ.
     [537]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   .   saṅkhittaṃ   .   naupanissaye   tīṇi   napurejāte
satta    napacchājāte    nava    naāsevane   nava   nakamme   cattāri
navipāke   nava   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne  ekaṃ
namagge    ekaṃ    nasampayutte    tīṇi   navippayutte   cha   nonatthiyā
tīṇi novigate tīṇi.
     [538]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
evaṃ gaṇetabbaṃ.
     [539] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
                Nissayavāropi paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 313-316. https://84000.org/tipitaka/english/roman_read.php?B=42&A=6377              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=6377              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=534&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=534              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]