ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [584]   Nīvaraṇaṃ   dhammaṃ   paccayā   nīvaraṇo   dhammo   uppajjati
hetupaccayā:   tīṇi   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nonīvaraṇo  dhammo
uppajjati    hetupaccayā:    nonīvaraṇaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā    cittasamuṭṭhānañca   rūpaṃ   yāva   ajjhattikā   mahābhūtā   vatthuṃ
paccayā   nonīvaraṇā   khandhā   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nīvaraṇo
Dhammo    uppajjati    hetupaccayā:    nonīvaraṇe    khandhe    paccayā
nīvaraṇā vatthuṃ paccayā nīvaraṇā.
     {584.1}  Nonīvaraṇaṃ  dhammaṃ  paccayā nīvaraṇo ca nonīvaraṇo ca dhammā
uppajjanti   hetupaccayā:  nonīvaraṇaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
nīvaraṇā  ca  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Vatthuṃ paccayā nīvaraṇā
ca   sampayuttakā   ca  khandhā  .  nīvaraṇañca  nonīvaraṇañca  dhammaṃ  paccayā
nīvaraṇo     dhammo     uppajjati    hetupaccayā:    kāmacchandanīvaraṇañca
sampayuttake    ca    khandhe    paccayā    thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ     cakkaṃ     kāmacchandanīvaraṇañca     vatthuñca     paccayā
thīnamiddhanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ.
     {584.2}   Nīvaraṇañca   nonīvaraṇañca   dhammaṃ   paccayā  nonīvaraṇo
dhammo   uppajjati   hetupaccayā:  nonīvaraṇaṃ  ekaṃ  khandhañca  nīvaraṇe  ca
paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Nīvaraṇe
ca   vatthuñca  paccayā  sampayuttakā  khandhā  nīvaraṇe  ca  sampayuttake  ca
khandhe   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  nīvaraṇe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ rūpaṃ.
     {584.3}   Nīvaraṇañca   nonīvaraṇañca   dhammaṃ  paccayā  nīvaraṇo  ca
nonīvaraṇo   ca   dhammā   uppajjanti   hetupaccayā:   nonīvaraṇaṃ   ekaṃ
khandhañca    kāmacchandanīvaraṇañca   paccayā   tayo   khandhā   thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ  avijjānīvaraṇaṃ  dve  khandhe  ...  cakkaṃ kāmacchandanīvaraṇañca
vatthuñca         paccayā         thīnamiddhanīvaraṇaṃ         uddhaccanīvaraṇaṃ
Avijjānīvaraṇaṃ sampayuttakā ca khandhā cakkaṃ. Saṅkhittaṃ.
     [585]    Hetuyā    nava    ārammaṇe    nava   sabbattha   nava
vipāke ekaṃ avigate nava.
     [586]   Nīvaraṇaṃ   dhammaṃ   paccayā   nīvaraṇo   dhammo   uppajjati
nahetupaccayā:       vicikicchānīvaraṇaṃ       paccayā       avijjānīvaraṇaṃ
uddhaccanīvaraṇaṃ   paccayā   avijjānīvaraṇaṃ   .   nonīvaraṇaṃ   dhammaṃ  paccayā
nonīvaraṇo    dhammo    uppajjati   nahetupaccayā:   ahetukaṃ   nonīvaraṇaṃ
ekaṃ   khandhaṃ   paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   yāva  asaññasattā  vatthuṃ  paccayā  ahetukā  nonīvaraṇā
khandhā.
     {586.1}   Nonīvaraṇaṃ   dhammaṃ  paccayā  nīvaraṇo  dhammo  uppajjati
nahetupaccayā:    vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā
avijjānīvaraṇaṃ   vatthuṃ   paccayā  avijjānīvaraṇaṃ  .  nīvaraṇañca  nonīvaraṇañca
dhammaṃ     paccayā     nīvaraṇo    dhammo    uppajjati    nahetupaccayā:
vicikicchānīvaraṇañca    sampayuttake   ca   khandhe   paccayā   avijjānīvaraṇaṃ
uddhaccanīvaraṇañca    sampayuttake    khandhe   ca   paccayā   avijjānīvaraṇaṃ
vicikicchānīvaraṇañca    vatthuñca   paccayā   avijjānīvaraṇaṃ   uddhaccanīvaraṇañca
vatthuñca paccayā avijjānīvaraṇaṃ. Saṅkhittaṃ.
     [587]    Nahetuyā    cattāri   naārammaṇe   tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
Nava     nakamme     tīṇi     navipāke     nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [588] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava.
                        Saṅkhittaṃ.
     [589]  Nahetupaccayā  ārammaṇe  cattāri  ... Anantare cattāri
samanantare cattāri magge tīṇi avigate cattāri.



             The Pali Tipitaka in Roman Character Volume 42 page 351-354. https://84000.org/tipitaka/english/roman_read.php?B=42&A=7160              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=7160              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=584&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=584              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]