ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Parāmāsadukaṃ
                            paṭiccavāro
     [662]   Parāmāsaṃ  dhammaṃ  paṭicca  noparāmāso  dhammo  uppajjati
hetupaccayā:   parāmāsaṃ   paṭicca   sampayuttā   khandhā  cittasamuṭṭhānañca
rūpaṃ    .    noparāmāsaṃ    dhammaṃ    paṭicca    noparāmāso    dhammo
uppajjati    hetupaccayā:   noparāmāsaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva
asaññasattā   mahābhūtā   .   noparāmāsaṃ   dhammaṃ   paṭicca   parāmāso
dhammo    uppajjati    hetupaccayā:    noparāmāse    khandhe   paṭicca
parāmāso   .  noparāmāsaṃ  dhammaṃ  paṭicca  parāmāso  ca  noparāmāso
Ca       dhammā       uppajjanti      hetupaccayā:      noparāmāsaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   parāmāso  ca  cittasamuṭṭhānañca
rūpaṃ   dve  khandhe  ...  .  parāmāsañca  noparāmāsañca  dhammaṃ  paṭicca
noparāmāso    dhammo   uppajjati   hetupaccayā:   noparāmāsaṃ   ekaṃ
khandhañca   parāmāsañca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve khandhe ....
     [663]    Hetuyā   pañca   ārammaṇe   pañca   sabbattha   pañca
vipāke ekaṃ avigate pañca.
     [664]  Noparāmāsaṃ  dhammaṃ  paṭicca  noparāmāso  dhammo uppajjati
nahetupaccayā:    ahetukaṃ   noparāmāsaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi
yāva   asaññasattā   vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [665]   Parāmāsaṃ  dhammaṃ  paṭicca  noparāmāso  dhammo  uppajjati
naārammaṇapaccayā:  parāmāsaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  noparāmāsaṃ
dhammaṃ    paṭicca   noparāmāso   dhammo   uppajjati   naārammaṇapaccayā:
noparāmāse     khandhe     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ    yāva
asaññasattā  .  parāmāsañca  noparāmāsañca  dhammaṃ  paṭicca  noparāmāso
dhammo        uppajjati        naārammaṇapaccayā:        parāmāsañca
sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [666]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  pañca
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte    pañca    napacchājāte    pañca
naāsevane    pañca    nakamme    tīṇi   navipāke   pañca   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
tīṇi      navippayutte      pañca     nonatthiyā     tīṇi     novigate
tīṇi.
     [667]   Hetupaccayā   naārammaṇe  tīṇi  ...  naadhipatiyā  pañca
navipāke   pañca   nasampayutte   tīṇi   navippayutte   pañca   nonatthiyā
tīṇi novigate tīṇi.
     [668]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
sabbattha ekaṃ avigate ekaṃ.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 391-393. https://84000.org/tipitaka/english/roman_read.php?B=42&A=7964              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=42&A=7964              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=662&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=662              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]