ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                    Cittasaṃsaṭṭhasamuṭṭhānadukaṃ
                            paṭiccavāro
     [224]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati    hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhaṃ
paṭicca   dve   khandhā   dve  khandhe  paṭicca eko khandho paṭisandhikkhaṇe
.pe.    cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ    paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno
dhammo     uppajjati     hetupaccayā:    cittasaṃsaṭṭhasamuṭṭhāne    khandhe
paṭicca    cittaṃ   cittasamuṭṭhānañca    rūpaṃ   paṭisandhikkhaṇe    cittasaṃsaṭṭha-
samuṭṭhāne   khandhe   paṭicca   cittaṃ   kaṭattā  ca  rūpaṃ .  cittasaṃsaṭṭha-
samuṭṭhānaṃ    dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭha-
samuṭṭhāno   ca   dhammā   uppajjanti  hetupaccayā:  cittasaṃsaṭṭhasamuṭṭhānaṃ
Ekaṃ  khandhaṃ  paṭicca  dve  khandhā   cittañca  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe ... Paṭisandhi.
     {224.1}  Nocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca   nocittasaṃsaṭṭha-
samuṭṭhāno  dhammo  uppajjati  hetupaccayā:  cittaṃ  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe   cittaṃ  paṭicca   kaṭattārūpaṃ   cittaṃ  paṭicca vatthu vatthuṃ
paṭicca cittaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ   .  nocittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo   uppajjati   hetupaccayā:   cittaṃ   paṭicca   sampayuttakā  khandhā
paṭisandhikkhaṇe   cittaṃ   paṭicca   sampayuttakā  khandhā  paṭisandhikkhaṇe  vatthuṃ
paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā.
     {224.2}  Nocittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca cittasaṃsaṭṭhasamuṭṭhāno
ca  nocittasaṃsaṭṭhasamuṭṭhāno   ca   dhammā  uppajjanti  hetupaccayā:  cittaṃ
paṭicca    sampayuttakā    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
cittaṃ  paṭicca  sampayuttakā  khandhā  kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe  vatthuṃ
paṭicca    cittaṃ   sampayuttakā   ca   khandhā   .   cittasaṃsaṭṭhasamuṭṭhānañca
nocittasaṃsaṭṭhasamuṭṭhānañca    dhammaṃ    paṭicca   cittasaṃsaṭṭhasamuṭṭhāno  dhammo
uppajjati   hetupaccayā:  cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   cittañca
paṭicca  dve  khandhā   dve khandhe ... Paṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ  khandhañca  cittañca  paṭicca dve khandhā dve khandhe ... Paṭisandhikkhaṇe
Cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   dve   khandhā
dve khandhe ....
     {224.3}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno   dhammo  uppajjati  hetupaccayā:
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   cittañca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   mahābhūte   ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ  paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   cittañca  paṭicca
kaṭattārūpaṃ   paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca  mahābhūte
ca   paṭicca  kaṭattārūpaṃ  paṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca
vatthuñca paṭicca cittaṃ.
     {224.4}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno    ca   nocittasaṃsaṭṭhasamuṭṭhāno   ca
dhammā   uppajjanti   hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ  khandhañca
cittañca   paṭicca   dve khandhā cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   cittasaṃsaṭṭhasamuṭṭhānaṃ  ekaṃ  khandhañca  cittañca  paṭicca  dve
khandhā  kaṭattā  ca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  dve  khandhā cittañca dve khandhe ....
Saṅkhittaṃ.
     [225]   Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   pañca  āsevane
Pañca kamme nava vipāke nava sabbattha nava avigate nava.
     [226]   Cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    uppajjati   nahetupaccayā:   ahetukaṃ  cittasaṃsaṭṭhasamuṭṭhānaṃ  ekaṃ
khandhaṃ  paṭicca  dve khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe vicikicchā-
sahagate   uddhaccasahagate   khandhe   paṭicca   vicikicchāsahagato  uddhacca-
sahagato   moho  .  cittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca   nocittasaṃsaṭṭha-
samuṭṭhāno    dhammo   uppajjati  nahetupaccayā:  ahetuke  cittasaṃsaṭṭha-
samuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhi.
     {226.1}   Cittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca  cittasaṃsaṭṭhasamuṭṭhāno
ca    nocittasaṃsaṭṭhasamuṭṭhāno   ca   dhammā   uppajjanti   nahetupaccayā:
ahetukaṃ   cittasaṃsaṭṭhasamuṭṭhānaṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  cittañca
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe ... Ahetukapaṭisandhi .   nocitta-
saṃsaṭṭhasamuṭṭhānaṃ     dhammaṃ    paṭicca    nocittasaṃsaṭṭhasamuṭṭhāno    dhammo
uppajjati    nahetupaccayā:   ahetukaṃ   cittaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
ahetukapaṭisandhikkhaṇe   cittaṃ   paṭicca   kaṭattārūpaṃ   cittaṃ   paṭicca  vatthu
vatthuṃ paṭicca cittaṃ ekaṃ mahābhūtaṃ yāva asaññasattā.
     {226.2}    Nocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca   cittasaṃsaṭṭha-
samuṭṭhāno    dhammo    uppajjati    nahetupaccayā:    ahetukaṃ   cittaṃ
paṭicca    sampayuttakā     khandhā   ahetukapaṭisandhikkhaṇe   cittaṃ   paṭicca
sampayuttakā         khandhā         ahetukapaṭisandhikkhaṇe        vatthuṃ
Paṭicca     cittasaṃsaṭṭhasamuṭṭhānā     khandhā    vicikicchāsahagataṃ   uddhacca-
sahagataṃ   cittaṃ   paṭicca   vicikicchāsahagato   uddhaccasahagato   moho .
Nocittasaṃsaṭṭhasamuṭṭhānaṃ     dhammaṃ     paṭicca     cittasaṃsaṭṭhasamuṭṭhāno   ca
nocittasaṃsaṭṭhasamuṭṭhāno     ca     dhammā    uppajjanti   nahetupaccayā:
ahetukaṃ   cittaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ
ahetukapaṭisandhikkhaṇe    cittaṃ    paṭicca   sampayuttakā   khandhā   kaṭattā
ca   rūpaṃ    ahetukapaṭisandhikkhaṇe   vatthuṃ   paṭicca  cittaṃ  sampayuttakā  ca
khandhā.
     {226.3}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati  nahetupaccayā:
ahetukaṃ   cittasaṃsaṭṭhasamuṭṭhānaṃ   ekaṃ   khandhañca   cittañca   paṭicca  dve
khandhā   dve   khandhe   ...   ahetukapaṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ   khandhañca   cittañca  ...  ahetukapaṭisandhikkhaṇe  cittasaṃsaṭṭhasamuṭṭhānaṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  dve  khandhā dve khandhe ... Vicikicchā-
sahagate   uddhaccasahagate   khandhe  ca  cittañca  paṭicca  vicikicchāsahagato
uddhaccasahagato moho.
     {226.4}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   nocittasaṃsaṭṭhasamuṭṭhāno  dhammo  uppajjati  nahetupaccayā:
ahetuke  cittasaṃsaṭṭhasamuṭṭhāne  khandhe  ca  cittañca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   ahetuke   cittasaṃsaṭṭhasamuṭṭhāne   khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ      rūpaṃ     ahetukapaṭisandhikkhaṇe     cittasaṃsaṭṭhasamuṭṭhāne
Khandhe    ca    cittañca    paṭicca    kaṭattārūpaṃ    ahetukapaṭisandhikkhaṇe
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ
ahetukapaṭisandhikkhaṇe     cittasaṃsaṭṭhasamuṭṭhāne    khandhe    ca    vatthuñca
paṭicca cittaṃ.
     {226.5}      Cittasaṃsaṭṭhasamuṭṭhānañca     nocittasaṃsaṭṭhasamuṭṭhānañca
dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno    ca    nocittasaṃsaṭṭhasamuṭṭhāno  ca
dhammā   uppajjanti   nahetupaccayā:   ahetukaṃ  cittasaṃsaṭṭhasamuṭṭhānaṃ  ekaṃ
khandhañca   cittañca   paṭicca   dve   khandhā   cittasamuṭṭhānañca  rūpaṃ dve
khandhe ... Ahetukapaṭisandhikkhaṇe dvepi kātabbā.
     [227]   Cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ    paṭicca    nocittasaṃsaṭṭha-
samuṭṭhāno     dhammo     uppajjati   naārammaṇapaccayā:   cittasaṃsaṭṭha-
samuṭṭhāne   khandhe   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  .  nocitta-
saṃsaṭṭhasamuṭṭhānaṃ     dhammaṃ    paṭicca    nocittasaṃsaṭṭhasamuṭṭhāno    dhammo
uppajjati    naārammaṇapaccayā:    cittaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe    cittaṃ   paṭicca   kaṭattārūpaṃ   cittaṃ  paṭicca  vatthu  ekaṃ
mahābhūtaṃ    yāva    asaññasattā   .   cittasaṃsaṭṭhasamuṭṭhānañca   nocitta-
saṃsaṭṭhasamuṭṭhānañca       dhammaṃ      paṭicca      nocittasaṃsaṭṭhasamuṭṭhāno
dhammo      uppajjati      naārammaṇapaccayā:      cittasaṃsaṭṭhasamuṭṭhāne
khandhe   ca   cittañca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  cittasaṃsaṭṭhasamuṭṭhāne
khandhe   ca   mahābhūte   ca    paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
dve kātabbā .  saṅkhittaṃ.
     [228]  Nahetuyā  nava  naārammaṇe  tīṇi naadhipatiyā nava naanantare
tīṇi   nasamanantare  tīṇi  naaññamaññe  tīṇi  naupanissaye  tīṇi  napurejāte
nava  napacchājāte  nava  naāsevane   nava  nakamme cattāri navipāke nava
naāhāre  ekaṃ  naindriye  ekaṃ najhāne cha namagge nava nasampayutte tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [229] Hetupaccayā naārammaṇe tīṇi. Saṅkhittaṃ.
     [230] Nahetupaccayā ārammaṇe nava ... Anantare nava. Saṅkhittaṃ.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 129-135. https://84000.org/tipitaka/english/roman_read.php?B=43&A=2585              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=43&A=2585              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=224&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=255              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]