ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [566]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   hetupaccayā:   tīṇi   paṭiccasadisā   .  nadassanena-
pahātabbaṃ    dhammaṃ   paccayā   nadassanenapahātabbo   dhammo   uppajjati
hetupaccayā:    nadassanenapahātabbaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  yāva ajjhattikā
mahābhūtā   vatthuṃ   paccayā  nadassanenapahātabbā  khandhā  .  nadassanena-
pahātabbaṃ    dhammaṃ    paccayā   dassanenapahātabbo   dhammo   uppajjati
hetupaccayā: vatthuṃ paccayā dassanenapahātabbā khandhā.
     {566.1}  Nadassanenapahātabbaṃ  dhammaṃ  paccayā dassanenapahātabbo ca
Nadassanenapahātabbo    ca    dhammā    uppajjanti   hetupaccayā:  vatthuṃ
paccayā   dassanenapahātabbā   khandhā   mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   .    dassanenapahātabbañca   nadassanenapahātabbañca   dhammaṃ  paccayā
dassanenapahātabbo    dhammo    uppajjati    hetupaccayā:    dassanena-
pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ....
     {566.2}       Dassanenapahātabbañca       nadassanenapahātabbañca
dhammaṃ   paccayā   nadassanenapahātabbo   dhammo   uppajjati  hetupaccayā:
dassanenapahātabbe   khandhe   ca  mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ
rūpaṃ   .   dassanenapahātabbañca   nadassanenapahātabbañca   dhammaṃ   paccayā
dassanenapahātabbo   ca   nadassanenapahātabbo   ca   dhammā   uppajjanti
hetupaccayā:    dassanenapahātabbaṃ   ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā dve khandhe ...  dassanenapahātabbe  khandhe  ca  mahābhūte
ca paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [567] Hetuyā nava ārammaṇe cattāri adhipatiyā nava avigate nava.
     [568]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   nahetupaccayā:   vicikicchāsahagate   khandhe   paccayā
vicikicchāsahagato    moho    .    nadassanenapahātabbaṃ    dhammaṃ  paccayā
nadassanenapahātabbo    dhammo    uppajjati    nahetupaccayā:    ahetukaṃ
nadassanenapahātabbaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
Rūpaṃ   yāva   asaññasattā   cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ
...  vatthuṃ   paccayā   ahetukā   nadassanenapahātabbā  khandhā uddhacca-
sahagate    khandhe   paccayā   uddhaccasahagato   moho  vatthuṃ   paccayā
uddhaccasahagato    moho    .    nadassanenapahātabbaṃ    dhammaṃ   paccayā
dassanenapahātabbo   dhammo   uppajjati   nahetupaccayā:   vatthuṃ  paccayā
vicikicchāsahagato     moho     .    dassanenapahātabbañca   nadassanena-
pahātabbañca   dhammaṃ   paccayā   dassanenapahātabbo   dhammo   uppajjati
nahetupaccayā:  vicikicchāsahagate  khandhe  ca  vatthuñca  paccayā  vicikicchā-
sahagato moho.
     [569]  Nahetuyā   cattāri   naārammaṇe   tīṇi  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi  napurejāte  cattāri  napacchājāte  nava  naāsevane  nava  nakamme
cattāri  navipāke  cattāri  naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ
nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     Itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 334-336. https://84000.org/tipitaka/english/roman_read.php?B=43&A=6722              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=43&A=6722              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=566&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=574              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]