ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [574]     Dassanenapahātabbo     dhammo    dassanenapahātabbassa
dhammassa   hetupaccayena   paccayo:  tīṇi  .  nadassanenapahātabbo  dhammo
nadassanenapahātabbassa   dhammassa   hetupaccayena   paccayo:   nadassanena-
pahātabbā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [575]   Dassanenapahātabbo  dhammo  dassanenapahātabbassa  dhammassa
ārammaṇapaccayena    paccayo:    dassanenapahātabbaṃ    rāgaṃ   assādeti
abhinandati  taṃ  ārabbha  dassanenapahātabbo  rāgo  uppajjati  diṭṭhi  ...
Vicikicchā   ...   dassanenapahātabbaṃ   domanassaṃ   uppajjati   dassanena-
pahātabbaṃ    diṭṭhiṃ   assādeti   abhinandati   taṃ   ārabbha   dassanena-
pahātabbo   rāgo  uppajjati  diṭṭhi  ...  vicikicchā  ...  dassanena-
pahātabbaṃ     domanassaṃ     uppajjati    vicikicchaṃ   ārabbha   vicikicchā
uppajjati    diṭṭhi    ...    domanassaṃ    uppajjati   dassanenapahātabbaṃ
domanassaṃ     ārabbha     dassanenapahātabbaṃ     domanassaṃ     uppajjati
diṭṭhi uppajjati vicikicchā uppajjati.
     {575.1}    Dassanenapahātabbo    dhammo   nadassanenapahātabbassa
dhammassa   ārammaṇapaccayena    paccayo:    ariyā    dassanenapahātabbe
pahīne  kilese  paccavekkhanti   pubbe   samudāciṇṇe   ...  dassanena-
pahātabbe    khandhe    aniccato   ...  vipassanti   cetopariyañāṇena
dassanenapahātabbacittasamaṅgissa     cittaṃ    jānanti    dassanenapahātabbā
khandhā    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa    yathākammupaga-
ñāṇassa      anāgataṃsañāṇassa      āvajjanāya      ārammaṇapaccayena
paccayo.
     {575.2}      Nadassanenapahātabbo      dhammo     nadassanena-
pahātabbassa    dhammassa    ārammaṇapaccayena   paccayo:   dānaṃ   ...
Sīlaṃ   ...   uposathakammaṃ  katvā  taṃ  paccavekkhati  assādeti  abhinandati
taṃ    ārabbha    nadassanenapahātabbo   rāgo   uppajjati   nadassanena-
pahātabbaṃ  domanassaṃ  uppajjati  pubbe  suciṇṇāni ... Jhānā ... Ariyā
maggā  vuṭṭhahitvā  maggaṃ   paccavekkhanti   .pe.   phalassa   āvajjanāya
ārammaṇapaccayena    paccayo    ariyā    nadassanenapahātabbe    pahīne
Kilese    paccavekkhanti   vikkhambhite   kilese   paccavekkhanti   pubbe
.pe.  cakkhuṃ  ... Vatthuṃ ...  nadassanenapahātabbe  khandhe aniccato ...
Vipassanti   assādenti   abhinandanti   taṃ   ārabbha  nadassanenapahātabbo
rāgo    uppajjati    uddhaccaṃ    ...   nadassanenapahātabbaṃ   domanassaṃ
uppajjati    dibbena   cakkhunā   .pe.   anāgataṃsañāṇassa   āvajjanāya
ārammaṇapaccayena paccayo.
     {575.3}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ...
Pubbe  ... Jhānā .pe. Cakkhuṃ ... Vatthuṃ ... Nadassanenapahātabbe khandhe
assādeti    abhinandati    taṃ    ārabbha    dassanenapahātabbo   rāgo
uppajjati   diṭṭhi   ...   vicikicchā   ...  dassanenapahātabbaṃ  domanassaṃ
uppajjati.
     [576]     Dassanenapahātabbo     dhammo    dassanenapahātabbassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:    dassanenapahātabbaṃ   rāgaṃ   garuṃ   katvā   assādeti
abhinandati   taṃ   garuṃ  katvā  dassanenapahātabbo   rāgo   ...   diṭṭhi
uppajjati   diṭṭhiṃ  garuṃ  katvā  .pe.  sahajātādhipati:  dassanenapahātabbā
adhipati   sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena  paccayo  .  dassanena-
pahātabbo     dhammo     nadassanenapahātabbassa    dhammassa    adhipati-
paccayena    paccayo:    sahajātādhipati:    dassanenapahātabbā   adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     {576.1}    Dassanenapahātabbo    dhammo    dassanenapahātabbassa
ca    nadassanenapahātabbassa    ca   dhammassa   adhipatipaccayena   paccayo:
sahajātādhipati:       dassanenapahātabbā      adhipati      sampayuttakānaṃ
khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ       adhipatipaccayena
paccayo    .    nadassanenapahātabbo    dhammo    nadassanenapahātabbassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ ... Pubbe suciṇṇāni
...  jhānā   vuṭṭhahitvā   jhānaṃ   assādeti  abhinandati  taṃ garuṃ  katvā
nadassanenapahātabbo    rāgo    uppajjati    .pe.    ariyā   maggā
vuṭṭhahitvā  maggaṃ  garuṃ  katvā  .pe.  phalassa  adhipatipaccayena  paccayo.
Sahajātādhipati:      nadassanenapahātabbā      adhipati      sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {576.2}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa   adhipatipaccayena    paccayo:   ārammaṇādhipati:   dānaṃ   datvā
.pe.  jhānaṃ  ...  cakkhuṃ ... Vatthuṃ ...  nadassanenapahātabbe khandhe garuṃ
katvā   assādeti   abhinandati    taṃ  garuṃ   katvā   dassanenapahātabbo
rāgo uppajjati diṭṭhi uppajjati.
     [577]   Dassanenapahātabbo  dhammo  dassanenapahātabbassa  dhammassa
anantarapaccayena  paccayo:   purimā   purimā   dassanenapahātabbā  khandhā
pacchimānaṃ   pacchimānaṃ   khandhānaṃ  anantarapaccayena  paccayo  .  dassanena-
pahātabbo   dhammo   nadassanenapahātabbassa   dhammassa   anantarapaccayena
Paccayo:    dassanenapahātabbā    khandhā   vuṭṭhānassa   anantarapaccayena
paccayo   .   mūlaṃ   purimā  purimā  nadassanenapahātabbā  khandhā  .pe.
Phalasamāpattiyā    anantarapaccayena    paccayo    .    mūlaṃ   āvajjanā
dassanenapahātabbānaṃ    khandhānaṃ   anantarapaccayena   paccayo   .   ...
Samanantarapaccayena       paccayo:       sahajātapaccayena      paccayo:
aññamaññapaccayena paccayo: dve nissayapaccayena paccayo:.
     [578]   Dassanenapahātabbo  dhammo  dassanenapahātabbassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo     .pe.    pakatūpanissayo:    dassanenapahātabbaṃ    rāgaṃ
upanissāya    pāṇaṃ   hanati   .pe.   saṅghaṃ   bhindati   dassanenapahātabbaṃ
domanassaṃ  ...   mohaṃ  ...  diṭṭhiṃ  ...  patthanaṃ  upanissāya pāṇaṃ hanati
.pe.   saṅghaṃ   bhindati   dassanenapahātabbo   rāgo   .pe.   patthanā
dassanenapahātabbassa    rāgassa    .pe.   patthanāya   upanissayapaccayena
paccayo.
     {578.1}    Dassanenapahātabbo    dhammo   nadassanenapahātabbassa
dhammassa   upanissayapaccayena   paccayo:   anantarūpanissayo   pakatūpanissayo
.pe.    pakatūpanissayo:   dassanenapahātabbaṃ   rāgaṃ   upanissāya   dānaṃ
deti   .pe.   samāpattiṃ  uppādeti  dassanenapahātabbaṃ  domanassaṃ  ...
Mohaṃ  ...   diṭṭhiṃ  ... Patthanaṃ  upanissāya  dānaṃ  deti .pe. Samāpattiṃ
uppādeti   dassanenapahātabbo   rāgo    .pe.    patthanā   saddhāya
.pe.    paññāya   nadassanenapahātabbassa   rāgassa   dosassa   mohassa
Mānassa   patthanāya   kāyikassa  sukhassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     {578.2}    Nadassanenapahātabbo   dhammo   nadassanenapahātabbassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya  dānaṃ deti .pe.
Samāpattiṃ  uppādeti  mānaṃ  jappeti  sīlaṃ  ...  paññaṃ nadassanenapahātabbaṃ
rāgaṃ  dosaṃ  mohaṃ  mānaṃ  patthanaṃ kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya dānaṃ
deti  .pe.  samāpattiṃ  uppādeti  mānaṃ  jappeti  saddhā  .pe. Paññā
... Nadassanenapahātabbo rāgo .pe. Patthanā ... Kāyikaṃ sukhaṃ ... Senāsanaṃ
saddhāya  .pe.  paññāya  nadassanenapahātabbassa  rāgassa  .pe. Patthanāya
kāyikassa sukhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {578.3}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa        upanissayapaccayena      paccayo:      ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   ...   diṭṭhiṃ  gaṇhāti  sīlaṃ  .pe.  paññaṃ  upanissāya  ...
Nadassanenapahātabbaṃ   rāgaṃ  ...  dosaṃ  mohaṃ  mānaṃ  patthanaṃ  kāyikaṃ  sukhaṃ
...  senāsanaṃ   upanissāya   pāṇaṃ   hanati   .pe.  saṅghaṃ bhindati saddhā
.pe.    senāsanaṃ   dassanenapahātabbassa   rāgassa   dosassa   mohassa
diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [579]    Nadassanenapahātabbo    dhammo    nadassanenapahātabbassa
Dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti
abhinandati  taṃ  ārabbha  nadassanenapahātabbo  rāgo  ...  uddhaccaṃ  ...
Nadassanenapahātabbaṃ    domanassaṃ   uppajjati   dibbena   cakkhunā   .pe.
Phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    .    vatthupurejātaṃ:    cakkhāyatanaṃ
cakkhuviññāṇassa    kāyāyatanaṃ     ...    vatthu    nadassanenapahātabbānaṃ
khandhānaṃ purejātapaccayena paccayo.
     {579.1}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ   cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
dassanenapahātabbo  rāgo ... Diṭṭhi ... Vicikicchā ... Dassanenapahātabbaṃ
domanassaṃ   uppajjati   .   vatthupurejātaṃ:   vatthu   dassanenapahātabbānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [580]     Dassanenapahātabbo    dhammo    nadassanenapahātabbassa
dhammassa   pacchājātapaccayena   paccayo:   .   saṅkhittaṃ  .  nadassanena-
pahātabbo    dhammo    nadassanenapahātabbassa    dhammassa   pacchājāta-
paccayena paccayo:. Saṅkhittaṃ. ... Āsevanapaccayena paccayo: dve.
     [581]    Dassanenapahātabbo     dhammo     dassanenapahātabbassa
dhammassa     kammapaccayena    paccayo:    dassanenapahātabbā    cetanā
sampayuttakānaṃ   khandhānaṃ   kammapaccayena   paccayo  .  dassanenapahātabbo
Dhammo    nadassanenapahātabbassa     dhammassa    kammapaccayena   paccayo:
sahajātā   nānākhaṇikā   .   sahajātā:   dassanenapahātabbā   cetanā
cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena   paccayo    .   nānākhaṇikā:
dassanenapahātabbā   cetanā   vipākānaṃ   khandhānaṃ   kaṭattā  ca  rūpānaṃ
kammapaccayena paccayo.
     {581.1}    Dassanenapahātabbo    dhammo    dassanenapahātabbassa
ca    nadassanenapahātabbassa    ca    dhammassa   kammapaccayena   paccayo:
dassanenapahātabbā     cetanā     sampayuttakānaṃ     khandhānaṃ    citta-
samuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo   .   nadassanena-
pahātabbo    dhammo    nadassanenapahātabbassa   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  nadassanenapahātabbā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena     paccayo    .    nānākhaṇikā:    nadassanenapahātabbā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [582]    Nadassanenapahātabbo    dhammo    nadassanenapahātabbassa
dhammassa  vipākapaccayena  paccayo:   .   ... Āhārapaccayena  paccayo:
cattāri   indriyapaccayena   paccayo:   cattāri  jhānapaccayena  paccayo:
cattāri   maggapaccayena   paccayo:   cattāri  sampayuttapaccayena  paccayo
dve.
     [583]     Dassanenapahātabbo    dhammo    nadassanenapahātabbassa
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ.
Nadassanenapahātabbo      dhammo      nadassanenapahātabbassa     dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ . Saṅkhittaṃ.
Nadassanenapahātabbo      dhammo      dassanenapahātabbassa      dhammassa
vippayuttapaccayena    paccayo:   purejātaṃ:   vatthu   dassanenapahātabbānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [584]    Dassanenapahātabbo     dhammo     dassanenapahātabbassa
dhammassa   atthipaccayena   paccayo:   paṭiccasadisaṃ   .  dassanenapahātabbo
dhammo   nadassanenapahātabbassa  dhammassa  atthipaccayena  paccayo:  sahajātaṃ
pacchājātaṃ    .    dassanenapahātabbo    dhammo    dassanenapahātabbassa
ca    nadassanenapahātabbassa    ca    dhammassa   atthipaccayena   paccayo:
paṭiccasadisā    .   nadassanenapahātabbo   dhammo   nadassanenapahātabbassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ
indriyaṃ. Saṅkhittaṃ.
     {584.1}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa   atthipaccayena   paccayo:   purejātaṃ:  cakkhuṃ  ... .  Saṅkhittaṃ
purejātasadisaṃ     .    dassanenapahātabbo    ca    nadassanenapahātabbo
ca    dhammā   dassanenapahātabbassa   dhammassa   atthipaccayena   paccayo:
sahajātaṃ  purejātaṃ  .  sahajāto:  dassanenapahātabbo  eko  khandho  ca
vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ....
     {584.2}  Dassanenapahātabbo  ca  nadassanenapahātabbo  ca  dhammā
nadassanenapahātabbassa  dhammassa  atthipaccayena  paccayo: sahajātaṃ pacchājātaṃ
Āhāraṃ  indriyaṃ  .  sahajātā:  dassanenapahātabbā  khandhā  ca mahābhūtā
ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena  paccayo  .  pacchājātā:
dassanenapahātabbā  khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa  kāyassa
atthipaccayena   paccayo  .  pacchājātā:  dassanenapahātabbā  khandhā  ca
rūpajīvitindriyañca   kaṭattārūpānaṃ  atthipaccayena  paccayo  .  ...  natthi-
paccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [585]  Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca anantare
cattāri  samanantare  cattāri  sahajāte  pañca  aññamaññe  dve  nissaye
satta  upanissaye  cattāri  purejāte  dve  pacchājāte dve āsevane
dve  kamme  cattāri  vipāke  ekaṃ  āhāre cattāri indriye cattāri
jhāne  cattāri  magge  cattāri  sampayutte  dve vippayutte tīṇi atthiyā
satta natthiyā cattāri vigate cattāri avigate satta.
     [586]   Dassanenapahātabbo  dhammo  dassanenapahātabbassa  dhammassa
ārammaṇapaccayena   paccayo:  sahajātapaccayena  paccayo: upanissayapaccayena
paccayo:     .    dassanenapahātabbo    dhammo   nadassanenapahātabbassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:     .    dassanenapahātabbo    dhammo    dassanenapahātabbassa
Ca   nadassanenapahātabbassa   ca   dhammassa  sahajātapaccayena  paccayo: .
Nadassanenapahātabbo      dhammo      nadassanenapahātabbassa     dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   purejātapaccayena   paccayo:  pacchājātapaccayena
paccayo:     kammapaccayena     paccayo:    āhārapaccayena   paccayo:
indriyapaccayena paccayo:.
     {586.1}    Nadassanenapahātabbo    dhammo   dassanenapahātabbassa
dhammassa    ārammaṇapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:   .   dassanenapahātabbo   ca  nadassanena-
pahātabbo    ca    dhammā   dassanenapahātabbassa   dhammassa   sahajāta-
paccayena  paccayo:  purejātapaccayena  paccayo:  .  dassanenapahātabbo
ca   nadassanenapahātabbo   ca   dhammā   nadassanenapahātabbassa   dhammassa
sahajātapaccayena  paccayo:  pacchājātapaccayena  paccayo:  āhārapaccayena
paccayo: indriyapaccayena paccayo:.
     [587]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   nasahajāte  pañca  naaññamaññe
pañca  nanissaye  pañca  naupanissaye  satta  napurejāte  cha  napacchājāte
satta   .pe.   namagge  satta  nasampayutte  pañca  navippayutte  cattāri
noatthiyā   cattāri   nonatthiyā   satta   novigate   satta  noavigate
cattāri.
     [588]  Hetupaccayā  naārammaṇe  cattāri  ...  naadhipatiyā  nava
Naanantare    cattāri    nasamanantare    cattāri    naaññamaññe   dve
naupanissaye     cattāri    sabbattha    cattāri    nasampayutte    dve
navippayutte dve nonatthiyā cattāri novigate cattāri.
     [589]  Nahetupaccayā  ārammaṇe  cattāri  ... Adhipatiyā pañca.
Anulomamātikā kātabbā. ... Avigate satta.
                     Dassanadukaṃ niṭṭhitaṃ.
                         -------------



             The Pali Tipitaka in Roman Character Volume 43 page 337-348. https://84000.org/tipitaka/english/roman_read.php?B=43&A=6781              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=43&A=6781              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=574&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=576              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]