ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [683]   Sappītiko   dhammo   sappītikassa   dhammassa  hetupaccayena
paccayo:    sappītikā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe     .pe.    sappītiko    dhammo   appītikassa
dhammassa   hetupaccayena   paccayo:  sappītikā  hetū  pītiyā  ca   citta-
samuṭṭhānānañca     rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe
.pe.   mūlaṃ   sappītikā   hetū   sampayuttakānaṃ   khandhānaṃ   pītiyā   ca
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.    appītiko    dhammo    appītikassa    dhammassa    hetupaccayena
paccayo:   appītikā   hetū   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [684]   Sappītiko  dhammo  sappītikassa  dhammassa  ārammaṇapaccayena
paccayo:   sappītike   khandhe  ārabbha  sappītikā  khandhā  uppajjanti .
Mūlaṃ   sappītike   khandhe   ārabbha   appītikā   khandhā   ca   pīti   ca
uppajjanti   .   mūlaṃ   sappītike   khandhe   ārabbha   sappītikā  khandhā
ca   pīti   ca   uppajjanti   .   appītiko  dhammo  appītikassa  dhammassa
Ārammaṇapaccayena  paccayo:  appītikena  cittena  dānaṃ  datvā  sīlaṃ ...
Uposathakammaṃ    katvā   appītikena   cittena   paccavekkhati   assādeti
abhinandati   taṃ   ārabbha   appītiko   rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati
     {684.1}  appītikā  jhānā vuṭṭhahitvā ... Maggā vuṭṭhahitvā ...
Phalā   vuṭṭhahitvā   appītikena  cittena  paccavekkhati  ariyā  appītikena
cittena   nibbānaṃ    paccavekkhanti    nibbānaṃ   appītikassa   gotrabhussa
vodānassa   maggassa   phalassa  āvajjanāya  pītiyā  ca  ārammaṇapaccayena
paccayo  ariyā sappītikena cittena appītike pahīne kilese ... Vikkhambhite
kilese ... Pubbe .pe. Cakkhuṃ ... Vatthuṃ ...  appītike  khandhe  ca  pītiñca
appītikena cittena aniccato ... Vipassanti assādenti abhinandanti
     {684.2}  taṃ  ārabbha appītiko rāgo uppajjati domanassaṃ uppajjati
dibbena   cakkhunā   .pe.   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa  ārammaṇa-
paccayena   paccayo  appītikā  khandhā  iddhividhañāṇassa  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa      anāgataṃsañāṇassa
āvajjanāya  pītiyā  ca  ārammaṇapaccayena  paccayo  appītike  khandhe  ca
pītiñca ārabbha appītikā khandhā ca pīti ca uppajjanti.
     {684.3}  Appītiko  dhammo  sappītikassa  dhammassa ārammaṇapaccayena
paccayo: appītikena cittena dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Sappītikena
cittena   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha  sappītiko
Rāgo   uppajjati   diṭṭhi  uppajjati  appītikā  jhānā  vuṭṭhahitvā  ...
Maggā  vuṭṭhahitvā  ...  phalā  vuṭṭhahitvā sappītikena cittena paccavekkhati
ariyā   sappītikena  cittena  nibbānaṃ  paccavekkhanti  nibbānaṃ  sappītikassa
gotrabhussa   vodānassa   maggassa   phalassa   ārammaṇapaccayena   paccayo
ariyā   sappītikena   cittena  appītike  pahīne  kilese ... Vikkhambhite
kilese ... Pubbe  .pe. Cakkhuṃ ... Vatthuṃ ... Appītike  khandhe  ca  pītiñca
sappītikena   cittena  aniccato  ...  vipassanti  assādenti  abhinandanti
taṃ   ārabbha   sappītiko   rāgo   uppajjati   diṭṭhi  uppajjati appītike
khandhe ca pītiñca ārabbha sappītikā khandhā uppajjanti.
     {684.4}  Appītiko  dhammo  sappītikassa  ca  appītikassa ca dhammassa
ārammaṇapaccayena  paccayo:  appītikena  cittena  dānaṃ  datvā  sīlaṃ ...
Uposathakammaṃ    ...    sappītikena   cittena   paccavekkhati   assādeti
abhinandati   taṃ   ārabbha   sappītikā   khandhā   ca   pīti  ca  uppajjanti
appītikā  jhānā  ...  maggā  ...  phalā vuṭṭhahitvā sappītikena cittena
paccavekkhati   ariyā   sappītikena   cittena    nibbānaṃ    paccavekkhanti
nibbānaṃ      sappītikassa      gotrabhussa      vodānassa      maggassa
phalassa    pītiyā   ca   ārammaṇapaccayena   paccayo   ariyā  sappītikena
cittena    appītike    pahīne    kilese    paccavekkhanti   vikkhambhite
kilese  ...  pubbe  .pe. Cakkhuṃ  ... Vatthuṃ  ... Appītike khandhe  ca
pītiñca   sappītikena   cittena   aniccato   ...  vipassanti  assādenti
Abhinandanti
     {684.5}   taṃ   ārabbha   sappītiko   rāgo   uppajjati   diṭṭhi
uppajjati   appītike   khandhe  ca  pītiñca  ārabbha  sappītikā  khandhā  ca
pīti   ca  uppajjanti  .  sappītiko  ca  appītiko  ca  dhammā  sappītikassa
dhammassa   ārammaṇapaccayena   paccayo:   sappītike   khandhe   ca  pītiñca
ārabbha   sappītikā   khandhā   uppajjanti  .  mūlaṃ  sappītike  khandhe  ca
pītiñca   ārabbha   appītikā   khandhā   ca  pīti  ca  uppajjanti  .  mūlaṃ
sappītike   khandhe   ca   pītiñca  ārabbha  sappītikā  khandhā  ca  pīti  ca
uppajjanti.
     [685]  Sappītiko   dhammo   sappītikassa   dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati  .  ārammaṇādhipati:  sappītike
khandhe  garuṃ   katvā   sappītikā   khandhā  uppajjanti  .  sahajātādhipati:
sappītikā   adhipati   sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena  paccayo .
Sappītiko    dhammo    appītikassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   sappītike  khandhe
garuṃ  katvā:  appītikā  khandhā  ca  pīti  ca  uppajjanti . Sahajātādhipati
sappītikā   adhipati  pītiyā  ca  cittasamuṭṭhānānañca  rūpānaṃ  adhipatipaccayena
paccayo.
     {685.1}  Sappītiko  dhammo  sappītikassa  ca  appītikassa ca dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  sappītike  khandhe  garuṃ  katvā  appītikā  khandhā  ca pīti
ca   uppajjanti   .   sahajātādhipati:   sappītikā   adhipati  sampayuttakānaṃ
Khandhānaṃ    pītiyā    ca    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     {685.2}   Appītiko  dhammo  appītikassa  dhammassa  adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati
appītikena  cittena  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ  ... Appītikena
cittena   taṃ   garuṃ   katvā  paccavekkhati  assādeti  abhinandati  taṃ  garuṃ
katvā    appītiko    rāgo   uppajjati   diṭṭhi   uppajjati   appītikā
jhānā  ... Maggā ... Phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati ariyā
appītikena    cittena   nibbānaṃ  garuṃ   katvā   paccavekkhanti   nibbānaṃ
appītikassa   gotrabhussa   vodānassa   maggassa   phalasamāpattiyā   pītiyā
ca   adhipatipaccayena  paccayo cakkhuṃ  ... Vatthuṃ ...  appītike  khandhe  ca
pītiñca   appītikena   cittena  garuṃ   katvā   assādeti   abhinandati  taṃ
garuṃ  katvā  appītiko  rāgo  uppajjati  diṭṭhi  ...  appītike khandhe ca
pītiñca  garuṃ   katvā   appītikā   khandhā   ca   pīti   ca  uppajjanti.
Sahajātādhipati:      appītikā     adhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {685.3}   Appītiko  dhammo  sappītikassa  dhammassa  adhipatipaccayena
paccayo: ārammaṇādhipati: appītikena cittena dānaṃ ... Sīlaṃ ... Uposathakammaṃ
...  .  saṅkhittaṃ . Adhipati ... Nibbānaṃ sappītikassa gotrabhussa vodānassa
maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Appītike khandhe
ca   pītiñca   sappītikena   cittena   garuṃ   katvā  assādeti  abhinandati
Taṃ  garuṃ  katvā  sappītiko  rāgo uppajjati  diṭṭhi ... Appītike khandhe ca
pītiñca garuṃ  katvā sappītikā khandhā uppajjanti.
     {685.4}  Sappītiko  dhammo  sappītikassa  ca  appītikassa ca dhammassa
adhipatipaccayena paccayo  ārammaṇādhipati: dānaṃ .... Saṅkhittaṃ. Adhipati ...
Nibbānaṃ   sappītikassa   gotrabhussa   vodānassa   maggassa  phalassa  pītiyā
ca  adhipatipaccayena  paccayo cakkhuṃ ... Vatthuṃ ... Appītike khandhe ca pītiñca
sappītikena   cittena  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
sappītiko  rāgo  ...  diṭṭhi  uppajjati  appītike  khandhe  ca pītiñca garuṃ
katvā sappītikā khandhā ca pīti ca uppajjanti.
     {685.5}  Sappītiko  ca  appītiko  ca  dhammā  sappītikassa dhammassa
adhipatipaccayena  paccayo:   sappītike   khandhe   ca   pītiñca  garuṃ  katvā
sappītikā   khandhā   uppajjanti    .  mūlaṃ  sappītike  khandhe  ca  pītiñca
garuṃ  katvā  appītikā  khandhā  ca  pīti  ca  uppajjanti  .  mūlaṃ sappītike
khandhe ca pītiñca garuṃ katvā sappītikā khandhā ca pīti ca  uppajjanti.
     [686]   Sappītiko   dhammo  sappītikassa  dhammassa  anantarapaccayena
paccayo:    purimā    purimā   sappītikā   khandhā  pacchimānaṃ   pacchimānaṃ
sappītikānaṃ    khandhānaṃ    anantarapaccayena   paccayo   .   mūlaṃ   purimā
purimā   sappītikā   khandhā   pacchimassa   pacchimassa   appītikassa   pītiyā
ca     anantarapaccayena    paccayo    sappītikaṃ    cuticittaṃ    appītikassa
Upapatticittassa    sappītikaṃ    bhavaṅgaṃ    āvajjanāya   sappītikā   khandhā
appītikassa       vuṭṭhānassa      pītisahagatā      vipākamanoviññāṇadhātu
kiriyamanoviññāṇadhātuyā     sappītikaṃ    bhavaṅgaṃ    appītikassa    bhavaṅgassa
sappītikaṃ    kusalākusalaṃ   appītikassa    vuṭṭhānassa    kiriyaṃ    vuṭṭhānassa
phalaṃ   vuṭṭhānassa   anantarapaccayena   paccayo  .   mūlaṃ   purimā  purimā
sappītikā   khandhā   pacchimānaṃ   pacchimānaṃ   sappītikānaṃ   khandhānaṃ  pītiyā
ca anantarapaccayena paccayo.
     {686.1}  Appītiko  dhammo  appītikassa  dhammassa  anantarapaccayena
paccayo:   appītikā   purimā   purimā   pīti   pacchimāya pacchimāya pītiyā
anantarapaccayena   paccayo   purimā   purimā  appītikā  khandhā  pacchimānaṃ
pacchimānaṃ    appītikānaṃ   khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ
gotrabhussa   appītikāya   phalasamāpattiyā   anantarapaccayena   paccayo .
Mūlaṃ   purimā   purimā   pīti  pacchimānaṃ   pacchimānaṃ   sappītikānaṃ  khandhānaṃ
anantarapaccayena    paccayo   appītikaṃ   cuticittaṃ   sappītikassa   upapatti-
cittassa   āvajjanā  sappītikānaṃ  khandhānaṃ  appītikā  khandhā  sappītikassa
vuṭṭhānassa    vipākamanodhātu   sappītikāya   manoviññāṇadhātuyā   appītikaṃ
bhavaṅgaṃ    sappītikassa    bhavaṅgassa    appītikaṃ    kusalākusalaṃ   sappītikassa
vuṭṭhānassa    kiriyaṃ    vuṭṭhānassa    phalaṃ   vuṭṭhānassa   anantarapaccayena
paccayo    nirodhā    vuṭṭhahantassa   nevasaññānāsaññāyatanaṃ   sappītikāya
phalasamāpattiyā    anantarapaccayena   paccayo   .    appītiko    dhammo
Sappītikassa   ca   appītikassa   ca   dhammassa   anantarapaccayena  paccayo:
purimā   purimā   pīti   pacchimānaṃ  pacchimānaṃ  sappītikānaṃ  khandhānaṃ  pītiyā
ca   anantarapaccayena  paccayo  .  sappītiko  ca  appītiko   ca   dhammā
sappītikassa   dhammassa    anantarapaccayena    paccayo:    purimā   purimā
sappītikā    khandhā    ca  pīti   ca   pacchimānaṃ   pacchimānaṃ   sappītikānaṃ
khandhānaṃ anantarapaccayena paccayo.
     {686.2}  Sappītiko  ca  appītiko  ca  dhammā  appītikassa dhammassa
anantarapaccayena  paccayo:  purimā  purimā  sappītikā  khandhā  ca  pīti  ca
pacchimāya    pacchimāya    pītiyā    anantarapaccayena   paccayo   sappītikaṃ
cuticittañca   pīti   ca   appītikassa   upapatticittassa   sappītikaṃ  bhavaṅgañca
pīti  ca  āvajjanāya  sappītikā  khandhā  ca  pīti  ca appītikassa vuṭṭhānassa
sappītikā   vipākamanoviññāṇadhātu   ca   pīti   ca  kiriyamanoviññāṇadhātuyā
sappītikaṃ    bhavaṅgañca    pīti    ca    appītikassa    bhavaṅgassa   sappītikaṃ
kusalākusalañca    pīti   ca   appītikassa   vuṭṭhānassa   kiriyaṃ   vuṭṭhānassa
phalaṃ vuṭṭhānassa anantarapaccayena paccayo.
     {686.3}   Sappītiko   ca   appītiko  ca  dhammā  sappītikassa  ca
appītikassa   ca   dhammassa   anantarapaccayena   paccayo:   purimā  purimā
sappītikā   khandhā  ca  pīti  ca  pacchimānaṃ  pacchimānaṃ  sappītikānaṃ  khandhānaṃ
pītiyā  ca  anantarapaccayena  paccayo  .  ... Samanantarapaccayena paccayo:
nava   sahajātapaccayena   paccayo:  nava  aññamaññapaccayena  paccayo:  nava
Nissayapaccayena paccayo: nava.
     [687]   Sappītiko  dhammo  sappītikassa  dhammassa  upanissayapaccayena
paccayo    ārammaṇūpanissayo    anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   sappītikā    khandhā    sappītikānaṃ   khandhānaṃ  upanissaya-
paccayena  paccayo  .  mūlaṃ  sappītikā  khandhā  appītikānaṃ khandhānaṃ pītiyā
ca   upanissayapaccayena   paccayo   .  mūlaṃ  sappītikā  khandhā  sappītikānaṃ
khandhānaṃ pītiyā ca upanissayapaccayena paccayo.
     {687.1}  Appītiko  dhammo  appītikassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   appītikaṃ    saddhaṃ  upanissāya  appītikena  cittena  dānaṃ
datvā  sīlaṃ  ...  uposathakammaṃ  appītikaṃ  jhānaṃ  vipassanaṃ maggaṃ abhiññaṃ ...
Samāpattiṃ  uppādeti  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  appītikaṃ  sīlaṃ .pe.
Paññaṃ  ...  abhiññaṃ  rāgaṃ  dosaṃ  mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ
dukkhaṃ  utuṃ  bhojanaṃ  ...  senāsanaṃ pītiṃ upanissāya appītikena cittena dānaṃ
.pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati appītikā
saddhā  .pe.  senāsanaṃ  pīti  ca  appītikāya  saddhāya  .pe.  patthanāya
kāyikassa   sukhassa   kāyikassa   dukkhassa  maggassa  phalasamāpattiyā  pītiyā
ca upanissayapaccayena paccayo.
     {687.2}     Appītiko      dhammo     sappītikassa     dhammassa
upanissayapaccayena      paccayo:      tīṇi      upanissayā     appītikaṃ
Saddhaṃ    upanissāya   sappītikena    cittena    dānaṃ    deti    .pe.
Appītikā   jhānā   .pe.   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  appītikaṃ
sīlaṃ    .pe.    senāsanaṃ    pītiṃ    upanissāya   sappītikena   cittena
dānaṃ    deti    .pe.   samāpattiṃ   uppādeti   sappītikena   cittena
adinnaṃ ...  musā ...  pisuṇaṃ ...  samphaṃ ...  sandhiṃ  ...  nillopaṃ ...
Ekāgārikaṃ ... Paripanthe ... Paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ...
Appītikā   saddhā   .pe.   senāsanaṃ   pīti   ca   sappītikāya  saddhāya
.pe.    paññāya    rāgassa   mohassa   mānassa   diṭṭhiyā   patthanāya
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {687.3}  Appītiko  dhammo  sappītikassa  ca  appītikassa ca dhammassa
upanissayapaccayena   paccayo:  tīṇi  upanissayā  appītikaṃ  saddhaṃ  upanissāya
sappītikena  cittena  dānaṃ  deti  .pe. Samāpattiṃ uppādeti mānaṃ jappeti
diṭṭhiṃ   gaṇhāti  .pe.  appītikaṃ  sīlaṃ  .pe.  senāsanaṃ  pītiṃ  upanissāya
sappītikena  cittena  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti sappītikena
cittena   adinnaṃ   ādiyati  .   dutiyavārasadisaṃ   .   nigamaghātaṃ   karoti
appītikā  saddhā  .pe.  senāsanaṃ  pīti  ca  sappītikāya  saddhāya  .pe.
Paññāya    rāgassa   mohassa   mānassa   diṭṭhiyā   patthanāya   maggassa
phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo.
     {687.4}  Sappītiko  ca  appītiko  ca  dhammā  sappītikassa dhammassa
upanissayapaccayena    paccayo:    tīṇipi   upanissayā   sappītikā   khandhā
Ca   pīti   ca   sappītikānaṃ  khandhānaṃ  upanissayapaccayena  paccayo  .  mūlaṃ
sappītikā    khandhā   ca  pīti   ca   appītikānaṃ   khandhānaṃ   pītiyā   ca
upanissayapaccayena   paccayo   .   mūlaṃ   sappītikā   khandhā  ca  pīti  ca
sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo.
     [688]      Appītiko      dhammo      appītikassa     dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  appītikena  cittena aniccato ...
Vipassati   assādeti   abhinandati   taṃ  ārabbha  appītiko  rāgo  .pe.
Domanassaṃ   pīti   uppajjati   dibbena   cakkhunā   .pe.  phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    .    vatthupurejātaṃ:     cakkhāyatanaṃ    cakkhuviññāṇassa
kāyāyatanaṃ    kāyaviññāṇassa    vatthu    appītikānaṃ    khandhānaṃ   pītiyā
ca purejātapaccayena paccayo.
     {688.1}   Appītiko   dhammo   sappītikassa   dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:  cakkhuṃ  ...  vatthuṃ  appītikena cittena aniccato ... Vipassati
assādeti   abhinandati    taṃ    ārabbha   sappītiko   rāgo   uppajjati
diṭṭhi  ...  .   vatthupurejātaṃ:   vatthu   sappītikānaṃ  khandhānaṃ purejāta-
paccayena   paccayo  .   appītiko   dhammo  sappītikassa  ca  appītikassa
ca      dhammassa     purejātapaccayena    paccayo:    ārammaṇapurejātaṃ
vatthupurejātaṃ    .    ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  appītikena
cittena    aniccato     ...    vipassati   assādeti   abhinandati   taṃ
Ārabbha  pīti  ca  sampayuttakā  ca  khandhā  uppajjanti  .  vatthupurejātaṃ:
vatthu sappītikānaṃ khandhānaṃ pītiyā ca purejātapaccayena paccayo.
     [689]   Sappītiko   dhammo   appītikassa   dhammassa   pacchājāta-
paccayena   paccayo:   tīṇi  .  ...  āsevanapaccayena  paccayo:  nava
kammapaccayena    paccayo:    cha   sahajātāpi   nānākhaṇikāpi   kātabbā
dve  nānākhaṇikā  .  ...  vipākapaccayena paccayo: nava āhārapaccayena
paccayo:   cattāri   indriyapaccayena   paccayo:  cattāri  jhānapaccayena
paccayo:   nava   maggapaccayena   paccayo:   cattāri   sampayuttapaccayena
paccayo:   cha   vippayuttapaccayena    paccayo:    pañca    atthipaccayena
paccayo:   nava   .   saṅkhittaṃ   .   savitakkadukasadisaṃ  kātabbaṃ  .  ...
Natthipaccayena    paccayo:    vigatapaccayena   paccayo:    avigatapaccayena
paccayo: nava.
     [690]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye   nava   upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi
āsevane    nava    kamme   cha   vipāke   nava   āhāre   cattāri
indriye    cattāri   jhāne   nava   magge   cattāri   sampayutte  cha
vippayutte    pañca    atthiyā    nava    natthiyā    nava   vigate  nava
avigate nava.
     [691]   Sappītiko  dhammo  sappītikassa  dhammassa  ārammaṇapaccayena
Paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
kammapaccayena    paccayo:   .   sappītiko   dhammo  appītikassa  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena    paccayo:   pacchājātapaccayena    paccayo:   kammapaccayena
paccayo:   .  sappītiko  dhammo  sappītikassa  ca  appītikassa  ca  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena paccayo: kammapaccayena paccayo.
     {691.1}  Appītiko  dhammo  appītikassa  dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:  āhārapaccayena  paccayo: indriyapaccayena paccayo:. Appītiko
dhammo  sappītikassa  dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {691.2}  Appītiko  dhammo  sappītikassa  ca  appītikassa ca dhammassa
ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:  upanissaya-
paccayena   paccayo:   purejātapaccayena   paccayo:   .   sappītiko ca
appītiko    ca    dhammā    sappītikassa    dhammassa    ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Sappītiko   ca   appītiko   ca   dhammā  appītikassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
Paccayo:   pacchājātapaccayena  paccayo:  .   sappītiko   ca   appītiko
ca   dhammā   sappītikassa   ca  appītikassa  ca  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena paccayo:.
              Paccanīyavibhaṅgagaṇanāpi savitakkadukasadisā
         yadipi na sameti imaṃ anulomaṃ paccavekkhitvā gaṇetabbaṃ
                itare dve gaṇanā gaṇetabbā.
                    Sappītikadukaṃ niṭṭhitaṃ.
                        --------------



             The Pali Tipitaka in Roman Character Volume 43 page 412-425. https://84000.org/tipitaka/english/roman_read.php?B=43&A=8297              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=43&A=8297              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=683&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=676              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]