ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Nasahetukadukanahetudukaṃ
     [486]   Nasahetukaṃ   nahetuṃ   dhammaṃ   paṭicca   nasahetuko  nahetu
dhammo    uppajjati   hetupaccayā:   nasahetukaṃ   nahetuṃ   dhammaṃ   paṭicca
Naahetuko    nahetu    dhammo    uppajjati    hetupaccayā:   nasahetukaṃ
nahetuṃ   dhammaṃ   paṭicca   nasahetuko   nahetu  ca  naahetuko  nahetu  ca
dhammā uppajjanti hetupaccayā:.
     [487]   Naahetukaṃ   nahetuṃ   dhammaṃ   paṭicca   naahetuko  nahetu
dhammo    uppajjati   hetupaccayā:   naahetukaṃ   nahetuṃ   dhammaṃ   paṭicca
nasahetuko    nahetu    dhammo    uppajjati    hetupaccayā:   naahetukaṃ
nahetuṃ   dhammaṃ   paṭicca   nasahetuko   nahetu  ca  naahetuko  nahetu  ca
dhammā uppajjanti hetupaccayā:.
     [488]   Nasahetukaṃ   nahetuñca  naahetukaṃ  nahetuñca  dhammaṃ  paṭicca
nasahetuko    nahetu    dhammo    uppajjati    hetupaccayā:   nasahetukaṃ
nahetuñca   naahetukaṃ    nahetuñca    dhammaṃ   paṭicca   naahetuko  nahetu
dhammo    uppajjati   hetupaccayā:    nasahetukaṃ    nahetuñca   naahetukaṃ
nahetuñca   dhammaṃ   paṭicca    nasahetuko  nahetu   ca  naahetuko  nahetu
ca dhammā uppajjanti hetupaccayā:.
     [489] Hetuyā nava sabbattha vitthāro.
     [490]   Naahetukaṃ   nanahetuṃ   dhammaṃ  paṭicca  naahetuko  nanahetu
dhammo uppajjati hetupaccayā:.
     [491] Hetuyā ekaṃ avigate ekaṃ sabbattha ekaṃ.
                  Nahetusampayuttadukanahetudukaṃ
     [492]  Nahetusampayuttaṃ  nahetuṃ  dhammaṃ  paṭicca  ... Nahetuvippayuttaṃ
Nahetuṃ dhammaṃ paṭicca ....
                   Nahetusahetukadukanahetudukaṃ
     [493]   Nahetuñcevanaahetukañca    nahetuṃ   dhammaṃ   paṭicca  ...
Naahetukañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca ....
                 Nahetuhetusampayuttadukanahetudukaṃ
     [494]   Nahetuñcevanahetuvippayuttañca  nahetuṃ  dhammaṃ  paṭicca  ...
Nahetuvippayuttañcevananacahetuṃ nanahetuṃ dhammaṃ paṭicca ....
                  Nahetunasahetukadukanahetudukaṃ
     [495]  Nahetuṃ   nasahetukaṃ   nahetuṃ   dhammaṃ  paṭicca  ...  nahetuṃ
naahetukaṃ nahetuṃ dhammaṃ paṭicca ....
                    Cūḷantaradukanahetudukaṃ
     [496]  Naappaccayaṃ  nahetuṃ  dhammaṃ  paṭicca  .... Naasaṅkhataṃ nahetuṃ
dhammaṃ  paṭicca  ...  .  nasanidassanaṃ  nahetuṃ  dhammaṃ paṭicca .... Nasappaṭighaṃ
nahetuṃ  dhammaṃ   paṭicca  ...  naappaṭighaṃ  nahetuṃ dhammaṃ paṭicca ... .  Narūpiṃ
nahetuṃ  dhammaṃ   paṭicca   ...  naarūpiṃ nahetuṃ dhammaṃ paṭicca ... .  Nalokiyaṃ
nahetuṃ  dhammaṃ  paṭicca  ... Nalokuttaraṃ nahetuṃ dhammaṃ paṭicca .... Nakenaci-
viññeyyaṃ  nahetuṃ  dhammaṃ  paṭicca  ...  nakenacinaviññeyyaṃ   nahetuṃ  dhammaṃ
paṭicca ....
                  Noāsavagocchakadukanahetudukaṃ
     [497]  Noāsavaṃ  nahetuṃ  dhammaṃ  paṭicca  ...  nanoāsavaṃ  nahetuṃ
Dhammaṃ  paṭicca  ...  .  nasāsavaṃ  nahetuṃ dhammaṃ paṭicca ... Naanāsavaṃ nahetuṃ
dhammaṃ   paṭicca  ...   .   naāsavasampayuttaṃ  nahetuṃ  dhammaṃ  paṭicca  ...
Naāsavavippayuttaṃ    nahetuṃ   dhammaṃ   paṭicca   ...   .   naāsavañceva-
naanāsavañca    nahetuṃ    dhammaṃ   paṭicca   ...   naanāsavañcevananoca-
āsavaṃ    nahetuṃ    dhammaṃ   paṭicca   ...   .   naāsavañcevanaāsava-
vippayuttañca   nahetuṃ   dhammaṃ    paṭicca   ...   naāsavavippayuttañceva-
nanocaāsavaṃ  nahetuṃ   dhammaṃ  paṭicca  ...  .   āsavavippayuttaṃ  nasāsavaṃ
nahetuṃ   dhammaṃ   paṭicca  ...   āsavavippayuttaṃ   naanāsavaṃ  nahetuṃ  dhammaṃ
paṭicca ....
                    Chagocchakadukanahetudukaṃ
     [498]  Nosaññojanaṃ  nahetuṃ  dhammaṃ  paṭicca  ...  noganthaṃ  nahetuṃ
dhammaṃ   paṭicca  ...   nooghaṃ  nahetuṃ  dhammaṃ  paṭicca ... Noyogaṃ nahetuṃ
dhammaṃ   paṭicca  ...  nonīvaraṇaṃ  nahetuṃ  dhammaṃ   paṭicca ...  noparāmāsaṃ
nahetuṃ dhammaṃ paṭicca ....
                     Mahantaradukanahetudukaṃ
     [499]  Nasārammaṇaṃ  nahetuṃ   dhammaṃ   paṭicca  ... .  Saṅkhittaṃ .
Nacittaṃ  nahetuṃ   dhammaṃ  paṭicca  ...  .  nacetasikaṃ  nahetuṃ  dhammaṃ  paṭicca
...  .  nacittasampayuttaṃ  nahetuṃ   dhammaṃ   paṭicca  ...  .  nacittasaṃsaṭṭhaṃ
nahetuṃ  dhammaṃ  paṭicca  ...  .  nacittasamuṭṭhānaṃ nahetuṃ dhammaṃ paṭicca ....
Nacittasahabhuṃ    nahetuṃ   dhammaṃ   paṭicca  ...  .  nacittānuparivattiṃ  nahetuṃ
dhammaṃ  paṭicca  ...  .  nacittasaṃsaṭṭhasamuṭṭhānaṃ  nahetuṃ  dhammaṃ paṭicca ....
Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ    nahetuṃ    dhammaṃ   paṭicca  ...  .   nacitta-
saṃsaṭṭhasamuṭṭhānānuparivattiṃ   nahetuṃ   dhammaṃ   paṭicca  ...  .  naajjhattikaṃ
nahetuṃ  dhammaṃ  paṭicca  ...  nabāhiraṃ  nahetuṃ dhammaṃ paṭicca .... Naupādā
nahetuṃ   dhammaṃ   paṭicca  ... .  Naupādinnaṃ  nahetuṃ  dhammaṃ  paṭicca  ...
Naanupādinnaṃ nahetuṃ dhammaṃ paṭicca ....
                    Dvigocchakadukanahetudukaṃ
     [500]  Noupādānaṃ  nahetuṃ  dhammaṃ paṭicca ... .  Nokilesaṃ nahetuṃ
dhammaṃ paṭicca ... Nanokilesaṃ nahetuṃ dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 124-128. https://84000.org/tipitaka/english/roman_read.php?B=45&A=2463              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=45&A=2463              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=486&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=486              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]