ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                  Sanidassanattikachagocchakaduke
                  nasanidassanattikachagocchakadukaṃ
     [600]   Anidassanaappaṭighaṃ   saññojanaṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho     nosaññojano     dhammo     uppajjati     hetupaccayā:
anidassanaappaṭighaṃ      ganthaṃ     dhammaṃ     paṭicca     naanidassanaappaṭigho
nogantho    dhammo   uppajjati   hetupaccayā:   anidassanaappaṭighaṃ   oghaṃ
dhammaṃ    paṭicca    naanidassanaappaṭigho    noogho    dhammo   uppajjati
hetupaccayā:    anidassanaappaṭighaṃ    yogaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho    noyogo    dhammo    uppajjati  hetupaccayā:  anidassana-
appaṭighaṃ    nīvaraṇaṃ    dhammaṃ    paṭicca   naanidassanaappaṭigho   nonīvaraṇo
dhammo     uppajjati     hetupaccayā:     anidassanaappaṭighaṃ    parāmāsaṃ
dhammaṃ    paṭicca   naanidassanaappaṭigho   noparāmāso   dhammo   uppajjati
hetupaccayā:.
                  Sanidassanattikasārammaṇaduke
                  nasanidassanattikanasārammaṇadukaṃ
     [601]   Anidassanaappaṭighaṃ   sārammaṇaṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho   nasārammaṇo   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ   sārammaṇaṃ   dhammaṃ   paṭicca   nasanidassanasappaṭigho   nasārammaṇo
dhammo    uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ  sārammaṇaṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    nasārammaṇo   ca   naanidassana-
sappaṭigho nasārammaṇo ca dhammā uppajjanti hetupaccayā:.
     [602] Hetuyā cha.
     [603]   Anidassanaappaṭighaṃ   anārammaṇaṃ  dhammaṃ  paṭicca  nasanidassana-
sappaṭigho naanārammaṇo dhammo uppajjati hetupaccayā:.
     [604] Hetuyā tīṇi.
                    Sanidassanattikacittaduke
                    nasanidassanattikanocittadukaṃ
     [605]   Anidassanaappaṭighaṃ    cittaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho    nocitto    dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ    cittaṃ    dhammaṃ    paṭicca    nasanidassanasappaṭigho    nocitto
dhammo   uppajjati   hetupaccayā:   .pe.  anidassanaappaṭighaṃ  cittaṃ  dhammaṃ
paṭicca     nasanidassanasappaṭigho     nocitto    ca    naanidassanasappaṭigho
Nocitto ca dhammā uppajjanti hetupaccayā:.
     [606] Hetuyā cha.
     [607]   Anidassanaappaṭighaṃ   nocittaṃ   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho nanocitto dhammo uppajjati hetupaccayā:.
     [608] Hetuyā tīṇi.
                   Sanidassanattikacetasikaduke
                   nasanidassanattikanacetasikadukaṃ
     [609]   Anidassanaappaṭighaṃ   cetasikaṃ   dhammaṃ   paṭicca  naanidassana-
appaṭigho   nacetasiko   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    cetasikaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho   nacetasiko
dhammo    uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ   cetasikaṃ
dhammaṃ     paṭicca     nasanidassanasappaṭigho   nacetasiko   ca   naanidassana-
sappaṭigho nacetasiko ca dhammā uppajjanti hetupaccayā:.
     [610] Hetuyā cha. Saṅkhittaṃ.
                 Sanidassanattikacittasampayuttaduke
                 nasanidassanattikanacittasampayuttadukaṃ
     [611]     Anidassanaappaṭighaṃ     cittasampayuttaṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       nacittasampayutto       dhammo       uppajjati
hetupaccayā:     anidassanaappaṭighaṃ     cittasampayuttaṃ     dhammaṃ    paṭicca
nasanidassanasappaṭigho       nacittasampayutto       dhammo       uppajjati
Hetupaccayā:     .pe.     anidassanaappaṭighaṃ     cittasampayuttaṃ    dhammaṃ
paṭicca     nasanidassanasappaṭigho     nacittasampayutto    ca    naanidassana-
sappaṭigho nacittasampayutto ca dhammā uppajjanti hetupaccayā:.
     [612] Hetuyā cha.
                  Sanidassanattikacittasaṃsaṭṭhaduke
                  nasanidassanattikanacittasaṃsaṭṭhadukaṃ
     [613]   Anidassanaappaṭighaṃ   cittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  naanidassana-
appaṭigho   nacittasaṃsaṭṭho   dhammo   uppajjati  hetupaccayā:  anidassana-
appaṭighaṃ    cittasaṃsaṭṭhaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho   nacitta-
saṃsaṭṭho   dhammo   uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ
cittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca    nasanidassanasappaṭigho   nacittasaṃsaṭṭho   ca
naanidassanasappaṭigho nacittasaṃsaṭṭho ca dhammā uppajjanti hetupaccayā:.
     [614] Hetuyā cha.
                 Sanidassanattikacittasamuṭṭhānaduke
                 nasanidassanattikanocittasamuṭṭhānadukaṃ
     [615]  Anidassanaappaṭighaṃ  cittasamuṭṭhānaṃ  dhammaṃ  paṭicca  naanidassana-
appaṭigho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā:.
     [616] Hetuyā cha.
                  Sanidassanattikacittasahabhuduke
                  nasanidassanattikanocittasahabhudukaṃ
     [617]   Anidassanaappaṭighaṃ   cittasahabhuṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho nocittasahabhū dhammo uppajjati hetupaccayā:.
     [618] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 277-281. https://84000.org/tipitaka/english/roman_read.php?B=45&A=5460              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=45&A=5460              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=600&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1120              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]