ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                Sanidassanattikacittānuparivattiduke
                nasanidassanattikanocittānuparivattidukaṃ
     [619]     Anidassanaappaṭighaṃ    cittānuparivattiṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       nocittānuparivattī       dhammo      uppajjati
hetupaccayā:.
     [620] Hetuyā cha.
               Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānaduke
               nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [621]   Anidassanaappaṭighaṃ    cittasaṃsaṭṭhasamuṭṭhānaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      nocittasaṃsaṭṭhasamuṭṭhāno     dhammo     uppajjati
hetupaccayā:.
     [622] Hetuyā cha.
             Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānasahabhuduke
            nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [623]   Anidassanaappaṭighaṃ   cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ  paṭicca
naanidassanaappaṭigho     nocittasaṃsaṭṭhasamuṭṭhānasahabhū     dhammo    uppajjati
Hetupaccayā:.
     [624] Hetuyā cha.
           Sanidassanattikacittasaṃsaṭṭhasamuṭṭhānānuparivattiduke
           nasanidassanattikanocittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
     [625]    Anidassanaappaṭighaṃ    cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ   dhammaṃ
paṭicca         naanidassanaappaṭigho       nocittasaṃsaṭṭhasamuṭṭhānānuparivattī
dhammo uppajjati hetupaccayā:.
     [626] Hetuyā cha.
                  Sanidassanattikaajjhattikaduke
                  nasanidassanattikanaajjhattikadukaṃ
     [627]   Anidassanaappaṭighaṃ   ajjhattikaṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho   naajjhattiko   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ   ajjhattikaṃ   dhammaṃ   paṭicca   nasanidassanasappaṭigho   naajjhattiko
dhammo   uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ   ajjhattikaṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    naajjhattiko   ca   naanidassana-
sappaṭigho naajjhattiko ca dhammā uppajjanti hetupaccayā:.
     [628] Hetuyā cha.
     [629]   Anidassanaappaṭighaṃ   bāhiraṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho nabāhiro dhammo uppajjati hetupaccayā:.
     [630] Hetuyā ekādasa.
                   Sanidassanattikaupādāduke
                   nasanidassanattikanaupādādukaṃ
     [631]   Anidassanaappaṭighaṃ   upādā   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho naupādā dhammo uppajjati hetupaccayā:.
     [632] Hetuyā tīṇi.
     [633]   Anidassanasappaṭighaṃ   noupādā  dhammaṃ  paṭicca  naanidassana-
sappaṭigho    nanoupādā    dhammo   uppajjati   hetupaccayā:   .pe.
Anidassanaappaṭighaṃ     noupādā    dhammaṃ    paṭicca    naanidassanaappaṭigho
nanoupādā   dhammo   uppajjati   hetupaccayā:  cha  .  anidassanasappaṭighaṃ
noupādā    ca    anidassanaappaṭighaṃ    noupādā   ca   dhammaṃ   paṭicca
nasanidassanasappaṭigho    nanoupādā    dhammo    uppajjati   hetupaccayā:
cha.
     [634] Hetuyā aṭṭhārasa.
                  Sanidassanattikaupādinnaduke
                  nasanidassanattikanaupādinnadukaṃ
     [635]   Anidassanaappaṭighaṃ   upādinnaṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho   naupādinno   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ   upādinnaṃ   dhammaṃ   paṭicca   nasanidassanasappaṭigho   naupādinno
dhammo   uppajjati   hetupaccayā:   .pe.   anidassanaappaṭighaṃ   upādinnaṃ
Dhammaṃ    paṭicca    nasanidassanasappaṭigho    naupādinno   ca   naanidassana-
sappaṭigho naupādinno ca dhammā uppajjanti hetupaccayā:.
     [636] Hetuyā cha.
                Sanidassanattikaupādānagocchakaduke
                nasanidassanattikanoupādānagocchakadukaṃ
     [637]   Anidassanaappaṭighaṃ   upādānaṃ   dhammaṃ  paṭicca  naanidassana-
appaṭigho noupādāno dhammo uppajjati hetupaccayā:.
     [638] Hetuyā cha.
                 Sanidassanattikakilesagocchakaduke
                 nasanidassanattikanokilesagocchakadukaṃ
     [639]   Anidassanaappaṭighaṃ   kilesaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho nokileso dhammo uppajjati hetupaccayā:.
     [640] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 281-284. https://84000.org/tipitaka/english/roman_read.php?B=45&A=5535              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=45&A=5535              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=619&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1139              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]