ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page173.

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti. {138.1} Athakho subhaddo paribbājako yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ sādhāhaṃ 1- bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti. {138.2} Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. Dutiyampi kho subhaddo paribbājako .pe. tatiyampi kho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti @Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page174.

Arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ 1- sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti . Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti. {138.3} Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi alaṃ ānanda mā subhaddaṃ vāresi labhatu 2- ānanda subhaddo tathāgataṃ dassanāya yaṅkiñci maṃ subhaddo pucchissati sabbantaṃ aññāpekkho va maṃ pucchissati no vihesāpekkho yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti. {138.4} Athakho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca gacchāvuso subhadda karoti te bhagavā okāsanti . athakho subhaddo paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ etadavoca yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa @Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.

--------------------------------------------------------------------------------------------- page175.

Seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 1- pakudho kaccāyano sañjayo velaṭṭhaputto 2- nigaṇṭho nāṭaputto sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 3- pana na abbhaññiṃsu udāhu ekacce na abbhaññiṃsūti . alaṃ subhadda tiṭṭhatetaṃ sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 4- pana na abbhaññiṃsu udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammante subhadda desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhanteti kho subhaddo paribbājako bhagavato paccassosi . Bhagavā etadavoca {138.5} yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati samaṇopi tattha na upalabbhati dutiyopi tattha samaṇo na upalabbhati tatiyopi tattha samaṇopi na upalabbhati catutthopi tattha samaṇo na upalabbhati yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati samaṇopi tattha upalabbhati dutiyopi tattha samaṇo upalabbhati tatiyopi tattha samaṇo upalabbhati catutthopi tattha samaṇo upalabbhati imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati idheva subhadda samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇebhi aññehi @Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.

--------------------------------------------------------------------------------------------- page176.

Ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [139] Ekūnatiṃsa- 1- vayasā subhadda yaṃ pabbajiṃ kiṃkusalānuesī vassāni paññāsasamādhikāni yato ahaṃ pabbajito subhadda ñāyassa dhammassa padesavatti ito bahiddhā samaṇopi natthi. Dutiyopi samaṇo natthi tatiyopi samaṇo natthi catutthopi samaṇo natthi suññā parappavādā samaṇebhi aññehi ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti. [140] Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhanti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāmahaṃ 2- bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye @Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.

--------------------------------------------------------------------------------------------- page177.

Ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. {140.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda subhaddaṃ paribbājakaṃ pabbājethāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho subhaddo paribbājako āyasmantaṃ ānandaṃ etadavoca lābhā te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda ye ettha satthārā 3- sammukhā antevāsikābhisekena abhisittāti. Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ @Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.

--------------------------------------------------------------------------------------------- page178.

Itthattāyāti abbhaññāsi . aññataro kho pana āyasmā subhaddo arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti. Pañcamabhāṇavāraṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 10 page 172-178. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=138&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=138&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=138&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=138&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :