ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [247]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  magadhesu  viharati
pācīnato  rājagahassa  ambasaṇḍo  1-  nāma  brāhmaṇagāmo  tassuttarato
vediyake   pabbate   indasālaguhāyaṃ   .   tena   kho   pana   samayena
sakkassa   devānamindassa   ussukkaṃ   udapādi   bhagavantaṃ   dassanāya  .
Athakho   sakkassa   devānamindassa   etadahosi   kahaṃ   nu   kho  bhagavā
etarahi   viharati   arahaṃ   sammāsambuddhoti   .   addasā   kho  sakko
devānamindo    bhagavantaṃ    magadhesu    viharantaṃ   pācīnato   rājagahassa
ambasaṇḍo    nāma   brāhmaṇagāmo   tassuttarato   vediyake   pabbate
indasālaguhāyaṃ   disvāna   deve   tāvatiṃse   āmantesi  ayaṃ  mārisā
bhagavā    magadhesu   viharati   pācīnato   rājagahassa   ambasaṇḍo   nāma
brāhmaṇagāmo    tassuttarato    vediyake    pabbate    indasālaguhāyaṃ
yadi    pana    mārisā   mayantaṃ   bhagavantaṃ   dassanāya   upasaṅkameyyāma
arahantaṃ   sammāsambuddhanti  .  evaṃ  bhaddantavāti  kho  devā  tāvatiṃsā
sakkassa devānamindassa paccassosuṃ.
     {247.1} Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ 2- āmantesi
ayaṃ tāta pañcasikha bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍo nāma
brāhmaṇagāmo  tassuttarato  vediyake  pabbate  indasālaguhāyaṃ yadi hi 3-
@Footnote: 1 Ma. Yu. ambasaṇḍā. ito paraṃ īdisameva. 2 Ma. gandhabbadevaputtaṃ.
@3 Ma. Yu. hisaddo natthi.
Pana   tāta   pañcasikha   mayaṃ   taṃ   bhagavantaṃ   dassanāya  upasaṅkameyyāma
arahantaṃ    sammāsambuddhanti   .   evaṃ   bhaddantavāti   kho   pañcasikho
gandhabbaputto  1-  sakkassa  devānamindassa  paṭissutvā  veḷuvapaṇḍuvīṇaṃ 2-
ādāya sakkassa devānamindassa anucariyaṃ upāgami.
     {247.2}  Athakho  sakko  devānamindo devehi tāvatiṃsehi parivuto
pañcasikhena   gandhabbaputtena   purakkhato  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
kho  devesu  tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍo
nāma   brāhmaṇagāmo   tassuttarato   vediyake  pabbate  paccuṭṭhāsi .
Tena  kho  pana  samayena  vediyako  pabbato  atiriva  obhāsajāto  hoti
ambasaṇḍo   ca   brāhmaṇagāmo   yathā  taṃ  devānaṃ  devānubhāvena .
Apissudaṃ   parito   gāmesu   manussā   evamāhaṃsu   ādittassu  nāmajja
vediyako   pabbato  jhāyatassu  nāmajja  vediyako  pabbato  jalatassu  3-
nāmajja  vediyako  kiṃ  su  nāmajja  vediyako pabbato atiriva obhāsajāto
ambasaṇḍo ca brāhmaṇagāmoti. Saṃviggā lomahaṭṭhajātā ahesuṃ.
     {247.3}   Athakho   sakko   devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   durupasaṅkamā   kho   tāta   pañcasikha   tathāgatā   mādisena
jhāyī  jhānaratā  tadanantaraṃ  4-  paṭisallīnā  yadi  pana  tvaṃ  tāta pañcasikha
bhagavantaṃ   paṭhamaṃ   pasādeyyāsi   tayā   tāta   paṭhamaṃ   pasāditaṃ  pacchā
@Footnote: 1 Ma. gandhabbadevaputto. 2 Ma. Yu. beluvapaṇḍuvīṇaṃ. ito paraṃ īdisameva.
@3 jhāyitassu ... jalitassūtipi pāṭhadvayena bhavitabbaṃ. 4 Ma. tadantaraṃ.
Mayaṃ     taṃ     bhagavantaṃ     dassanāya     upasaṅkameyyāma     arahantaṃ
sammāsambuddhanti     .     evaṃ     bhaddantavāti     kho    pañcasikho
gandhabbaputto    sakkassa    devānamindassa    paṭissutvā   veḷuvapaṇḍuvīṇaṃ
ādāya      yena     indasālaguhā     tenupasaṅkami     upasaṅkamitvā
ettāvatā  me  bhagavā  neva  avidūre  kho  1-  vasati  nāccāsannena
saddañca me sossatīti ekamantaṃ aṭṭhāsi.
     {247.4}    Ekamantaṃ    ṭhito   kho   pañcasikho   gandhabbaputto
veḷuvapaṇḍuvīṇaṃ   ādāya   2-   assāvesi   imā  ca  gāthāyo  abhāsi
buddhūpasañhitā    dhammūpasañhitā    saṅghūpasañhitā    3-   arahantūpasañhitā
kāmūpasañhitā
     [248] Vande te pitaraṃ bhadde       timbaruṃ suriyavacchase 4-
                yena jātāsi kalyāṇī      ānandajananī mama.
                Vātova sedataṃ kanto         pānīyaṃva pipāsato
                aṅgiraṃsī 5- piyā mesi       dhammo arahataṃ 6- iva.
                Āturasseva bhesajjaṃ          bhojanaṃva jighacchato
                parinibbāpayi 7- bhadde    jalantamiva vārinā.
                Sītodakaṃ pokkharaṇiṃ            yuttaṃ kiñjakkhareṇunā
                nāgo ghammābhitattova     ogāhe te thanūdaraṃ.
                Accaṅkusova nāgo ca         jitaṃ me tuttatomaraṃ
                kāraṇaṃ nappajānāmi         sammatto lakkhaṇūruyā.
@Footnote: 1 Ma. avidūre bhavissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Sī. saṅghūpasañhitāti pāṭho
@na dissati. 4 Sī. Yu. suriyavaccase. 5 Ma. aṅgarasi. Yu. aṅgīrasī. 6 Ma.
@arahatāmiva. 7 Ma. parinibbāpaya maṃ.
                Tayi gadhitacittosmi 1-         cittaṃ vipariṇāmitaṃ
                paṭiggantuṃ na sakkomi         vaṅkaghattova 2- ambujo.
                Vāmūru saja maṃ bhadde             saja maṃ mandalocane
                palissaja maṃ kalyāṇi           etaṃ me abhipatthitaṃ.
                Appako vata me santo         kāmo vellitakesiyā
                anekabhāvo 3- samapādi 4-  arahanteva dakkhiṇā.
                Yaṃ me atthi kataṃ puññaṃ        arahantesu tādisu
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Yaṃ me atthi kataṃ puññaṃ        asmiṃ paṭhavimaṇḍale
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Sakyaputtova jhānena         ekodi nipako sato
                amataṃ muni jigiṃsāno 5-        tamahaṃ suriyavacchase.
                Yathāpi muni nandeyya          patvā sambodhimuttamaṃ
                evaṃ nandeyyaṃ kalyāṇi      missabhāvaṃ 6- gato tayā.
                Sakko ce me varaṃ dajjā       tāvatiṃsānamissaro
                tāhaṃ bhadde vareyyāhe       evaṃ kāmo daḷho mama.
                Sālaṃva na ciraṃ phullaṃ              pitaraṃ te sumedhase
                vandamāno namassāmi         yassāsetādisī pajāti.
     [249]   Evaṃ   vutte  bhagavā  pañcasikhaṃ  gandhabbaputtaṃ  etadavoca
@Footnote: 1 Ma. ... gedhita .... 2 vaṅkaghasovātipi pāṭho. Ma. vaṅkaghasto va. Yu. vaṅkaghasatova.
@3 anekabhāgotipi pāṭho. 4 Ma. samuppādi. 5 Ma. jigīsāno. 6 Ma. Yu. missībhāvaṃ.
Saṃsandati   kho   te   pañcasikha   tantissaro   gītassarena   gītassaro  ca
tantissarena  neva  1-  pana  te  pañcasikha  tantissaro  gītassaraṃ ativattati
na  2-  gītassaro  ca  tantissaraṃ  kadā  saṃyūḷhā  pana  te  pañcasikha imā
gāthā    buddhūpasañhitā   dhammūpasañhitā   saṅghūpasañhitā   arahantūpasañhitā
kāmūpasañhitāti   .  ekamidāhaṃ  bhante  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  tena
kho   panāhaṃ   bhante   samayena   bhaddā   nāma  suriyavacchasā  timbaruno
gandhabbarañño dhītā tamābhikaṅkhāmi.
     {249.1}  Sā  kho pana bhante bhaginī parakāminī hoti sikhaṇḍi 3- nāma
mātalissa  saṅgāhakassa  putto  tamābhikaṅkhati  .  yato  kho  ahaṃ bhante taṃ
bhaginiṃ   nālatthaṃ  kenaci  pariyāyena  athāhaṃ  veḷuvapaṇḍuvīṇaṃ  ādāya  yena
timbaruno     gandhabbarañño     nivesanaṃ    tenupasaṅkamiṃ    upasaṅkamitvā
veḷuvapaṇḍuvīṇaṃ   assāvesiṃ   imā   [4]-  gāthā  abhāsiṃ  buddhūpasañhitā
dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā
           vande te pitaraṃ bhadde        timbaruṃ suriyavacchase
           yena jātāsi kalyāṇī      ānandajananī mama. .pe.
           Sālaṃva na ciraṃ phullaṃ             pitaraṃ te sumedhase
           vandamāno namassāmi        yassāsetādisī pajāti.
     [250]  Evaṃ  vutte  bhante  bhaddā  suriyavacchasā  maṃ  etadavoca
na  kho  me  mārisa  so  bhagavā  sammukhā  diṭṭho apica sutoyeva me so
@Footnote: 1 Ma. Yu. na ca pana. 2 Ma. Yu. nasaddo natthi. 3 Ma. sikhaṇḍī.
@4 Ma. Yu. imā ca gāthāyo.
Bhagavā   devānaṃ   tāvatiṃsānaṃ   sudhammāya   sabhāya   upanaccantiyā  yato
kho  tvaṃ  mārisa  taṃ  bhagavantaṃ  kittesi  hotu  no  ajja  samāgamoti .
Soyeva   no  bhante  tassā  bhaginiyā  saddhiṃ  samāgamo  ahosi  na  1-
vadāmi tato pacchāti.
     {250.1}     Athakho    sakkassa    devānamindassa    etadahosi
paṭisammodati   kho   2-   pañcasikho   gandhabbaputto  bhagavatā  bhagavā  ca
pañcasikhenāti   .   athakho   sakko  devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   abhivādehi   me   tvaṃ   tāta   pañcasikha   bhagavantaṃ  sakko
bhante   devānamindo   sāmacco   saparijano   bhagavato   pāde  sirasā
vandatīti   .   evaṃ  bhaddantavāti  kho  pañcasikho  gandhabbaputto  sakkassa
devānamindassa   paṭissutvā   bhagavantaṃ   abhivādesi   3-  sakko  bhante
devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Evaṃ   sukhī   hotu   pañcasikha  sakko  devānamindo  sāmacco  saparijano
sukhakāmā   hi   devā   manussā  asurā  nāgā  gandhabbā  ye  caññe
santi puthukāyāti.
     [251]   Evañca   pana   tathāgatā  evarūpe  mahesakkhe  yakkhe
abhivadanti   .   abhivadito   sakko   devānamindo  bhagavato  indasālaguhaṃ
pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   devāpi
tāvatiṃsā   indasālaguhaṃ   pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu    .    pañcasikhopi    gandhabbaputto    indasālaguhaṃ    pavisitvā
bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  tena  kho  pana  samayena
@Footnote: 1 Ma. Yu. na cadāni. 2 Ma. khosaddo natthi. 3 Ma. abhivādeti.
Indasālaguhā  visamā  santi  samā  samapādi  sambādhā  santi  uruddhā 1-
samapādi   andhakāro   guhāyaṃ   antaradhāyi  āloko  udapādi  yathā  taṃ
devānaṃ devānubhāvena.
     [252]  Athakho  bhagavā  sakkaṃ  devānamindaṃ  etadavoca  acchariyamidaṃ
āyasmato     kosiyassa    abbhūtamidaṃ    āyasmato    kosiyassa    tava
bahukiccassa   bahukaraṇīyassa   yadidaṃ   idhāgamananti   .   cirapaṭikāhaṃ  bhante
bhagavantaṃ    dassanāya    upasaṅkamitukāmo    apica   devānaṃ   tāvatiṃsānaṃ
kehici   kiccakaraṇīyehi   byāvaṭo   evāhaṃ  nāsakkhiṃ  bhagavantaṃ  dassanāya
upasaṅkamituṃ   .   ekamidaṃ   bhante   samayaṃ   bhagavā   sāvatthiyaṃ   viharati
salaḷāgārake    .    athakhohaṃ    bhante   sāvatthiṃ   agamāsiṃ   bhagavantaṃ
dassanāya   .   tena   kho   pana   bhante  samayena  bhagavā  aññatarena
samādhinā  nisinno  hoti  .  bhujagī  2-  nāma  vessavaṇassa  mahārājassa
paricārikā    bhagavantaṃ    paccupaṭṭhitā    hoti   pañjalikā   namassamānā
tiṭṭhati.
     {252.1}  Athakhohaṃ  bhante  bhujagiṃ  etadavocaṃ  abhivādehi  me tvaṃ
bhagini   bhagavantaṃ   sakko   bhante   devānamindo   sāmacco   saparijano
bhagavato   pāde   sirasā  vandatīti  .  evaṃ  vutte  bhante  sā  bhujagī
maṃ   etadavoca   akālo   kho   mārisa  bhagavantaṃ  dassanāya  paṭisallīno
bhagavāti   .   tenahi   bhagini  yadā  bhagavā  tamhā  samādhimhā  vuṭṭhito
hoti    atha    mama   vacanena   bhagavantaṃ   abhivādehi   sakko   bhante
@Footnote: 1 Sī. Yu. urundā. Ma. uruddā. 2 Sī. Yu. bhuñjatī ca nāma. Ma. bhūjati ca nāma.
Devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Kacci  me  sā  bhante  bhaginī  bhagavantaṃ  abhivādesi  sarati  bhagavā  tassā
bhaginiyā   vacananti   .  abhivādesi  maṃ  sā  devānaminda  bhaginī  sarāmahaṃ
tassā  bhaginiyā  vacanaṃ  apicāhaṃ  āyasmato  cakkanemisaddena  1-  tamhā
samādhimhā   vuṭṭhitoti   .   ye  te  bhante  devā  amhehi  paṭhamataraṃ
tāvatiṃsakāyaṃ   upapannā   tesaṃ   me   sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   tathāgatā   loke   uppajjanti  arahanto  sammāsambuddhā  dibbā
kāyā   paripūrenti   hāyanti   asurakāyāti   .   taṃ  me  idaṃ  bhante
sakkhidiṭṭhaṃ   yato   tathāgato   loke   uppanno   arahaṃ  sammāsambuddho
dibbā kāyā paripūrenti hāyanti asurakāyāti.
     {252.2}  Idheva  bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi
buddhe  pasannā  dhamme  pasannā saṅghe pasannā sīlesu paripūrīkārinī 2- sā
itthīcittaṃ   3-  virājetvā  purisacittaṃ  4-  bhāvetvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannā  devānaṃ  tāvatiṃsānaṃ  sahabyataṃ
amhākaṃ   puttattaṃ   ajjhupagatā   tatrāpi   naṃ   evaṃ  jānanti  gopako
devaputto  gopako  devaputtoti  .  aññepi  bhante  tayo  bhikkhū bhagavati
brahmacariyaṃ    caritvā    hīnaṃ    gandhabbakāyaṃ   upapannā   te   pañcahi
kāmaguṇehi   samappitā   samaṅgibhūtā   paricārayamānā   amhākaṃ  upaṭṭhānaṃ
āgacchanti   amhākaṃ   pāricariyaṃ   .   te  amhākaṃ  upaṭṭhānaṃ  āgate
amhākaṃ   pāricariyaṃ   gopako   devaputto   paṭicodesi  kutomukhā  nāma
@Footnote: 1 Ma. nemisaddena. 2 Ma. Yu. paripūrakārinī. ito paraṃ īdisameva. 3 Ma.
@itthittaṃ. 4 Ma. purisattaṃ. ito paraṃ īdisameva.
Tumhe   mārisā   tassa   bhagavato  dhammaṃ  āyūhittha  1-  ahaṃ  hi  nāma
itthikā   samānā   buddhe   pasannā   dhamme  pasannā  saṅghe  pasannā
sīlesu    paripūrīkārinī   itthīcittaṃ   virājetvā   purisacittaṃ   bhāvetvā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapannā  devānaṃ
tāvatiṃsānaṃ    sahabyataṃ   sakkassa   devānamindassa   puttattaṃ   ajjhupagatā
idhāpi   maṃ   evaṃ   jānanti  gopako  devaputto  gopako  devaputtoti
tumhe     pana     mārisā    bhagavati    brahmacariyaṃ    caritvā    hīnaṃ
gandhabbakāyaṃ    upapannā    duddiṭṭharūpaṃ    vata    bho   addasāma   ye
mayaṃ   addasāma   sahadhammike   hīnaṃ   gandhabbakāyaṃ   upapanneti  .  tesaṃ
bhante   gopakena   devaputtena   paṭicoditānaṃ  dve  devā  diṭṭhe  va
dhamme   satiṃ   paṭilabhiṃsu   kāyaṃ   brahmapurohitaṃ   .  eko  pana  devo
kāme ajjhāvasi.
     [253] Upāsikā cakkhumato ahosiṃ
                     nāmaṃpi mayhaṃ ahu gopikāti
                     buddhe ca dhamme ca abhippasannā
                     saṅghañcupaṭṭhāsiṃ pasannacittā.
                     Tasseva buddhassa sudhammatāya
                     sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     jānanti maṃ idhāpi gopakoti.
@Footnote: 1 Ma. assuttha. Yu. assutvā.
                     Addasaṃ bhikkhavo diṭṭhapubbe
                     gandhabbakāyūpagate vasine
                     ime hi te gotamasāvakāse
                     ye ca mayaṃ pubbe manussabhūtā.
                     Annena pānena upaṭṭhahimhā
                     pādūpasaṅgayha sake nivesane
                     kutomukhā nāma ime bhavanto
                     buddhassa dhammaṃ 1- na paṭiggahesuṃ.
                     Paccattaṃ veditabbo hi dhammo
                     sudesito cakkhumatānubuddho
                     ahaṃpi tumhe va upāsamānā 2-
                     sutvāna ariyānaṃ subhāsitāni.
                     Sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     tumhe pana seṭṭhamupāsamānā
                     anuttare 3- brahmacariyaṃ caritvā.
                     Hīnakāyaṃ upapannā bhavanto
                     anānulomā bhavatūpapatti
                     duddiṭṭharūpaṃ vata addasāma
                     sahadhammike hīnakāyūpapanne.
@Footnote: 1 Ma. ... dhammāni paṭiggahesuṃ. 2 Ma. upāsamāno. 3 Ma. anuttaraṃ.
                     Gandhabbakāyūpagatā bhavanto
                     devānamāgacchatha pāricariyaṃ
         agāre vasato mayhaṃ     imaṃ passa visesataṃ.
                     Itthī hutvā svājja 1- pumomhi devā
                     dibbehi kāmehi samaṅgibhūto
                     te coditā gotamasāvakena
                     saṃvegamāpādu samecca gopakaṃ.
                     Handa vigāyāma 2- viyāyamāma
                     mā no mayaṃ parapessā ahumhā
                     tesaṃ duve vīriyamārabhiṃsu
                     anussaraṃ gotamasāsanāni.
                     Idheva cittāni virājayitvā
                     kāmesu ādīnavamaddasiṃsu
                     te kāmasaññojanabandhanāni
                     pāpimato 3- yogāni duraccayāni.
                     Nāgova santāni 4- guṇāni chetvā 5-
                     deve tāvatiṃse atikkamiṃsu
                     saindadevā sapajāpatīkā
                     sabbe sudhammāya sabhāyupaviṭṭhā.
@Footnote: 1 Ma. Yu. svajja pumomhi devo. 2 Ma. viyāyāma byāyāma. Yu. vitāyāma.
@3 Ma. Yu. pāpimayogāni. 4 Ma. sannāni. 5 Sī. Yu. bhetvā.
                     Tesannisinnā 1- na atikkamiṃsu
                     vīrā virāgā virajaṃ karontā
                     te disvā saṃvegamakāsi vāsavo
                     devābhibhū devagaṇassa majjhe.
                     Ime hi te hīnakāyūpapannā
                     deve tāvatiṃse atikkamanti
                     saṃvegajātassava 2- te nisamma
                     [3]- Gopako vāsavaṃ ajjhabhāsi.
                     Buddho janindatthi manussaloke
                     kāmābhibhū sakyamunīti ñāyati
                     tasseva te puttā satiyā vihīnā
                     cuditā 4- mayā te sati paccalatthuṃ.
                     Tiṇṇaṃ tesaṃ avasinettha eko
                     gandhabbakāyūpagato vasīno
                     dve va 5- sambodhipadānusārino
                     devepi hīḷenti samāhitattā.
                     Etādisī dhammapakāsanettha
                     na tattha kiṃ kaṅkhati koci sāvako
                     nittiṇṇaoghaṃ vicikicchachinnaṃ
                     buddhaṃ namassāma jinaṃ janindaṃ.
@Footnote: 1 Ma. tesaṃ nisinnānaṃ atikkamiṃsu. Yu. te sannisinnānaṃ .... 2 Ma. Yu.
@saṃvegajātassa vaco nisamma. 3 Ma. Yu. so .... 4 Ma. coditā. 5 Ma. ca. Yu. ceva.
           Yaṃ te dhammaṃ idhaññāya     visesaṃ ajjhagamaṃsu 1- te
           kāyaṃ brahmapurohitaṃ         duve tesaṃ visesagū.
           Tassa dhammassa pattiyā    āgatamhāpi 2- mārisa
           katāvakāsā bhagavatā       pañhaṃ pucchemu mārisāti.
     [254]   Athakho  bhagavato  etadahosi  dīgharattaṃ  visuddho  kho  ayaṃ
sakko   3-   yaṅkiñci   maṃ   pañhaṃ   pucchissati  sabbantaṃ  atthasañhitaṃyeva
pucchissati    no    anatthasañhitaṃ    yañcassāhaṃ    puṭṭho   byākarissāmi
taṃ   khippameva   ājānissatīti   .   athakho   bhagavā  sakkaṃ  devānamindaṃ
gāthāya ajjhabhāsi
           puccha vāsava maṃ pañhaṃ         yaṅkiñci manasicchasi
           tassa tasseva pañhassa     ahaṃ antaṃ karomi teti.
                            Paṭhamabhāṇavāraṃ.
     [255]  Katāvakāso  sakko  devānamindo bhagavatā 4- imaṃ bhagavantaṃ
paṭhamaṃ   pañhaṃ   apucchi   kiṃsaññojanā   nu   kho  mārisa  devā  manussā
asurā   nāgā   gandhabbā   ye  caññe  santi  puthukāyā  te  averā
adaṇḍā    asapattā    abyāpajjhā    viharemu   averinoti   iti   ca
nesaṃ   hoti   atha   ca   pana  saverā  sadaṇḍā  sasapattā  sabyāpajjhā
viharanti  saverinoti  .  itthaṃ  sakko  devānamindo  bhagavantaṃ [5]- pañhaṃ
apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi
     {255.1}      issāmacchariyasaññojanā      kho     devānaminda
devā        manussā        asurā        nāgā        gandhabbā
@Footnote: 1 Ma. Yu. ajjhagaṃsu. 2 Ma. āgatamhāsi. Yu. ... se. 3 Ma. Yu. yakkho.
@4 Yu. ayaṃ pāṭho natthi. 5 Sī. Yu. imaṃ paṭhamaṃ ....
Ye    caññe   santi   puthukāyā   te   averā   adaṇḍā   asapattā
abyāpajjhā    viharemu    averinoti    iti   ca   nesaṃ   hoti   atha
ca    pana    saverā    sadaṇḍā    sasapattā   sabyāpajjhā   viharantā
saverinoti   .   itthaṃ   bhagavā   sakkassa  devānamindassa  pañhaṃ  puṭṭho
byākāsi    .    attamano   sakko   devānamindo   bhagavato   bhāsitaṃ
abhinandi    anumodi    evametaṃ    bhagavā    evametaṃ   sugata   tiṇṇā
mettha     kaṅkhā    vigatā    kathaṃkathā    bhagavato    pañhāveyyākaraṇaṃ
sutvāti.
     [256]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ    uttariṃ   pañhaṃ   apucchi   issāmacchariyaṃ   pana
mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  kismiṃ  hi  sati  issāmacchariyaṃ
hoti kismiṃ hi asati issāmacchariyaṃ na hotīti.
     {256.1}    Issāmacchariyaṃ    kho   devānaminda   piyāppiyanidānaṃ
piyāppiyasamudayaṃ     piyāppiyajātikaṃ    piyāppiyapabhavaṃ    piyāppiye    sati
issāmacchariyaṃ hoti piyāppiye asati issāmacchariyaṃ na hotīti.
     {256.2}   Piyāppiyaṃ   pana   mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ
kiṃpabhavaṃ  kismiṃ  sati  piyāppiyaṃ  hoti  kismiṃ  asati  piyāppiyaṃ  na  hotīti.
Piyāppiyaṃ    kho    devānaminda    chandanidānaṃ   chandasamudayaṃ   chandajātikaṃ
chandapabhavaṃ   chande   sati   piyāppiyaṃ   hoti   chande   asati   piyāppiyaṃ
na hotīti.
     {256.3}     Chando    pana    mārisa    kiṃnidāno    kiṃsamudayo
kiṃjātiko kiṃpabhavo kismiṃ sati
Chando   hoti   kismiṃ   asati   chando   na   hotīti   .   chando  kho
devānaminda       vitakkanidāno       vitakkasamudayo      vitakkajātiko
vitakkapabhavo   vitakke   sati   chando   hoti   vitakke   asati   chando
na hotīti.
     {256.4}   Vitakko   pana  mārisa  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo  kismiṃ  sati  vitakko  hoti  kismiṃ  asati  vitakko  na  hotīti .
Vitakko        kho        devānaminda       papañcasaññāsaṅkhānidāno
papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko
papañcasaññāsaṅkhāpabhavo       papañcasaññāsaṅkhāya      sati      vitakko
hoti papañcasaññāsaṅkhāya asati vitakko na hotīti.
     [257]   Kathaṃpaṭipanno   pana   mārisa   bhikkhu   papañcasaññāsaṅkhā-
nirodhasāruppagāminīpaṭipadaṃ paṭipanno hotīti.
     {257.1}  Somanassaṃ cāhaṃ 1- devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi   domanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   upekkhaṃ   cāhaṃ   devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   somanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ  jaññā  somanassaṃ  imaṃ  kho  me  somanassaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti     kusalā    dhammā    parihāyantīti    evarūpaṃ    somanassaṃ
na     sevitabbaṃ     .     tattha    yaṃ    jaññā    somanassaṃ    imaṃ
@Footnote: 1 Sī. Yu. sabbavāresu pahanti pāṭho dissati. Ma. pāhaṃ.
Kho   me   somanassaṃ   sevato   akusalā   dhammā   parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpaṃ   somanassaṃ   sevitabbaṃ  .  tattha  yañce
savitakkaṃ   savicāraṃ   yañce   avitakkaṃ  avicāraṃ  ye  avitakke  avicāre
[1]-  Paṇītatare  somanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.2}  Domanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   domanassaṃ   imaṃ   kho   me   domanassaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   evarūpaṃ  domanassaṃ
na   sevitabbaṃ  .  tattha  yaṃ  jaññā  domanassaṃ  imaṃ  kho  me  domanassaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpaṃ  domanassaṃ  sevitabbaṃ  .  tattha  yañce  savitakkaṃ  savicāraṃ  yañce
avitakkaṃ   avicāraṃ   ye  avitakke  avicāre  paṇītatare  domanassaṃ  cāhaṃ
devānaminda   duvidhena   vadāmi  sevitabbaṃpi  asevitabbaṃpīti  .  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.3}  Upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā   dhammā   parihāyantīti   evarūpā   upekkhā   na
sevitabbā   .   tattha   yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ
@Footnote: 1 Ma. te. Sī. Yu. se. ito paraṃ īdisameva.
Sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpā   upekkhā   sevitabbā   .   tattha  yañce  savitakkaṃ  savicāraṃ
yañce    avitakkaṃ    avicāraṃ    ye   avitakke   avicāre   paṇītatare
upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpīti.
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.4}   Evaṃpaṭipanno   kho  devānaminda  bhikkhu  papañcasaññā-
saṅkhānirodhasāruppagāminīpaṭipadaṃ   paṭipanno   hotīti   .   itthaṃ   bhagavā
sakkassa   devānamindassa   pañhaṃ  puṭṭho  byākāsi  .  attamano  sakko
devānamindo  bhagavato  bhāsitaṃ  abhinandi  anumodi evametaṃ bhagavā evametaṃ
sugata   tiṇṇā   mettha  kaṅkhā  vigatā  kathaṃkathā  bhagavato  pañhābyākaraṇaṃ
sutvāti.
     [258]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   1-  pañhaṃ  apucchi  kathaṃ  paṭipanno  pana
mārisa   bhikkhu   pātimokkhasaṃvarāya   paṭipanno   hotīti  .  kāyasamācāraṃ
cāhaṃ    devānaminda    duvidhena    vadāmi    sevitabbaṃpi    asevitabbaṃpi
vacīsamācāraṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpi
pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
     {258.1}   Kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena  vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   kāyasamācāraṃ  imaṃ  kho  me
@Footnote: 1 Ma. utatari.
Kāyasamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyantīti   evarūpo   kāyasamācāro   na   sevitabbo  .  tattha  yaṃ
jaññā   kāyasamācāraṃ   imaṃ   kho  me  kāyasamācāraṃ  sevato  akusalā
dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  kāyasamācāro
sevitabbo   .   kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.2}   Vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   vacīsamācāraṃ   imaṃ  kho  me
vacīsamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti   evarūpo   vacīsamācāro   na   sevitabbo   .  tattha  yaṃ
jaññā   vacīsamācāraṃ   imaṃ   kho   me   vacīsamācāraṃ  sevato  akusalā
dhammā   parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  vacīsamācāro
sevitabbo    .   vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.3}    Pariyesanaṃ    cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ  .  tattha  yaṃ  jaññā  pariyesanaṃ  imaṃ  kho  me  pariyesanaṃ
sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti
evarūpā   pariyesanā   na   sevitabbā  .  tattha  yaṃ  jaññā  pariyesanaṃ
Imaṃ   kho   me  pariyesanaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpā   pariyesanā   sevitabbā  .  pariyesanaṃ
cāhaṃ   devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti  .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.4}  Evaṃpaṭipanno  kho  devānaminda  bhikkhu pātimokkhasaṃvarāya
paṭipanno hotīti.
     [259]  Kathaṃpaṭipanno  pana  mārisa  bhikkhu  indriyasaṃvarāya  paṭipanno
hotīti   .   cakkhuviññeyyaṃ   rūpaṃ   cāhaṃ   devānaminda  duvidhena  vadāmi
sevitabbaṃpi   asevitabbaṃpi   .   sotaviññeyyaṃ   saddaṃ  cāhaṃ  devānaminda
duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpi   .   ghānaviññeyyaṃ   gandhaṃ
cāhaṃ    devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpi  .
Jivhāviññeyyaṃ   rasaṃ  cāhaṃ  devānaminda  .pe.  kāyaviññeyyaṃ  phoṭṭhabbaṃ
cāhaṃ   devānaminda   .pe.   manoviññeyyaṃ   dhammaṃ   cāhaṃ  devānaminda
duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti.
     {259.1}  Evaṃ  vutte  sakko  devānamindo  bhagavantaṃ etadavoca
imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ   ājānāmi  yathārūpaṃ  bhante  cakkhuviññeyyaṃ  rūpaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā  dhammā  parihāyantīti  evarūpaṃ  cakkhuviññeyyaṃ
rūpaṃ  na  sevitabbaṃ  .  yathārūpañca  kho  bhante  cakkhuviññeyyaṃ rūpaṃ sevato
akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti   evarūpaṃ
cakkhuviññeyyaṃ   rūpaṃ  sevitabbaṃ  .  yathārūpañca  kho  bhante  sotaviññeyyaṃ
Saddaṃ    sevato    .pe.    ghānaviññeyyaṃ    gandhaṃ   sevato   .pe.
Jivhāviññeyyaṃ    rasaṃ    sevato    .pe.    kāyaviññeyyaṃ   phoṭṭhabbaṃ
sevato    .pe.    manoviññeyyaṃ   dhammaṃ   sevato   akusalā   dhammā
abhivaḍḍhanti    kusalā   dhammā   parihāyantati   evarūpo   manoviññeyyo
dhammo   na   sevitabbo   .   yathārūpañca   kho   bhante  manoviññeyyaṃ
dhammaṃ    sevato    akusalā    dhammā    parihāyanti    kusalā   dhammā
abhivaḍḍhantīti    evarūpo    manoviññeyyo    dhammo    sevitabbo  .
Imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ   ājānanto   tiṇṇā   mettha   kaṅkhā  vigatā  kathaṃkathā  bhagavato
pañhāveyyākaraṇaṃ sutvāti.
     [260]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   sabbe   va   nu  kho
mārisa    samaṇabrāhmaṇā    ekantavādā   ekantasīlā   ekantacchandā
ekantaajjhosānāti   .   na   kho  devānaminda  sabbe  samaṇabrāhmaṇā
ekantavādā    ekantasīlā   ekantacchandā   ekantaajjhosānāti  .
Kasmā    pana    mārisa    na   sabbe   samaṇabrāhmaṇā   ekantavādā
ekantasīlā    ekantacchandā    ekantaajjhosānāti    .   anekadhātu
nānādhātu   kho  devānaminda  loko  tasmiṃ  anekadhātumhi  nānādhātumhi
loke   yaṃ   yadeva   sattā   dhātuṃ   abhinivisanti   taṃ  tadeva  thāmasā
parāmāsā    abhinivissa    voharanti    idameva    saccaṃ    moghamaññanti
Tasmā    na    sabbe    samaṇabrāhmaṇā    ekantavādā   ekantasīlā
ekantacchandā ekantaajjhosānāti .pe.
     [261]  Sabbe  va  nu  kho  mārisa  samaṇabrāhmaṇā  accantaniṭṭhā
accantayogakkhemī   accantabrahmacārī   accantapariyosānāti   .  na  kho
devānaminda    sabbe   samaṇabrahmaṇā   accantaniṭṭhā   accantayogakkhemī
accantabrahmacārī   accantapariyosānāti   .   kasmā   pana   mārisa  na
sabbe       samaṇabrāhmaṇā       accantaniṭṭhā      accantayogakkhemī
accantabrahmacārī   accantapariyosānāti   .  ye  kho  te  devānaminda
bhikkhū    taṇhāsaṅkhayavimuttā    te    accantaniṭṭhā    accantayogakkhemī
accantabrahmacārī   accantapariyosānā  tasmā  na  sabbe  samaṇabrāhmaṇā
accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānāti.
     {261.1}    Itthaṃ    bhagavā    sakkassa   devānamindassa   pañhaṃ
puṭṭho   byākāsi   .  attamano  sakko  devānamindo  bhagavato  bhāsitaṃ
abhinandi   anumodi   evametaṃ   bhagavā   evametaṃ  sugata  tiṇṇā  mettha
kaṅkhā vigatā kathaṃkathā bhagavato pañhāveyyākaraṇaṃ sutvāti.
     [262]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   etadavoca   ejā   bhante   rogo   ejā
gaṇḍo   ejā   sallaṃ   ejā   imaṃ   purisaṃ  parikaḍḍhati  tassa  tasseva
bhavassa abhinibbattiyā 1- tasmā ayaṃ puriso uccāvacamāpajjati.
@Footnote: 1 abhinipphattiyāti vā pāṭho.
     {262.1}   Yesāhaṃ   bhante   pañhānaṃ   ito  bahiddhā  aññesu
samaṇabrāhmaṇesu   okāsakammaṃpi   nālatthaṃ   te  me  bhagavatā  byākatā
dīgharattānupassatā   1-  yañca  pana  2-  me  vicikicchākathaṃkathāsallaṃ  tañca
bhagavatā   abbūḷhanti   .   abhijānāsi   no   tvaṃ   devānaminda  ime
pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   abhijānāmahaṃ   bhante
ime   pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   yathākathaṃ  pana
te  devānaminda  byākariṃsu  3-  sace  te  agaru  bhāsassūti  .  na kho
me bhante garu yatthassa bhagavā nisinno bhagavantarūpo cāti.
     {262.2}  Tenahi  devānaminda  bhāsassūti  .  yesāhaṃ  4- bhante
maññāmi     samaṇabrāhmaṇā     āraññakā    pantasenāsanāti    tyāhaṃ
upasaṅkamitvā   ime  pañhe  pucchāmi  te  mayā  puṭṭhā  na  sampāyanti
asampāyantā    mamaṃyeva   paṭipucchanti   konāmo   āyasmāti   tesāhaṃ
puṭṭho  byākaromi  ahaṃ  kho  mārisa  sakko  devānamindoti  te mamaṃyeva
uttariṃ   paṭipucchanti   kiṃ   panāyasmā   devānaminda   5-  kammaṃ  katvā
imaṃ   ṭhānaṃ   pattoti   tesāhaṃ   yathāsutaṃ   yathāpariyattaṃ  dhammaṃ  desemi
te   tāvatakeneva   attamanā   honti   sakko  ca  no  devānamindo
diṭṭho    yañca    no    apucchimhā    tañca   no   byākāsīti   te
aññadatthuṃ   mamaṃyeva   sāvakā   sampajjanti   na   cāhaṃ  tesaṃ  ahaṃ  kho
pana   bhante   bhagavato   sāvako   sotāpanno   avinipātadhammo  niyato
@Footnote: 1 Ma. dīgharattānusayitañca pana me. Sī. Yu. dīgharattānusayino yañca pana ....
@2 tañca panāti vā pāṭho. 3 Ma. Yu. byākaṃsu. 4 Ma. yesvāhaṃ. 5 Sī. Yu.
@devānamindo.
Sambodhiparāyanoti   .   abhijānāsi  no  tvaṃ  devānaminda  ito  pubbe
evarūpaṃ    vedapaṭilābhaṃ   somanassapaṭilābhanti   .   abhijānāmahaṃ   bhante
ito   pubbe   evarūpaṃ   vedapaṭilābhaṃ   somanassapaṭilābhanti  .  yathākathaṃ
pana   tvaṃ   devānaminda  abhijānāsi  ito  pubbe  evarūpaṃ  vedapaṭilābhaṃ
somanassapaṭilābhanti.
     [263]  Bhūtapubbaṃ  bhante devāsurasaṅgāmo samupabyuḷho 1- ahosi.
Tasmiṃ  kho  pana  bhante  saṅgāme  devā  jiniṃsu  asurā  va  parājayiṃsu.
Tassa    mayhaṃ   bhante   taṃ   saṅgāmaṃ   abhivijinitvā   abhivijitasaṅgāmassa
etadahosi   yā   cevadāni   dibbā   ojā   yā  ca  asurā  ojā
ubhayamettha   2-   devā   paribhuñjissantīti   so  kho  pana  me  bhante
vedapaṭilābho    somanassapaṭilābho    sadaṇḍāvacaro    sasatthāvacaro   na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya   na   nibbānāya   saṃvattati  yo  kho  pana  me  ayaṃ  bhante
bhagavato    dhammaṃ    sutvā    vedapaṭilābho    somanassapaṭilābho    so
adaṇḍāvacaro    asatthāvacaro    ekantanibbibāya   virāgāya   nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
     {263.1}  Kathaṃ  3-  pana  tvaṃ  devānaminda  atthavasaṃ sampassamāno
evarūpaṃ  vedapaṭilābhaṃ  somanassapaṭilābhaṃ  pavedesīti  .  cha  kho ahaṃ bhante
atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Sī. Yu. samūpabbulho. 2 Sī. Ma. ubhayametaṃ. 3 Ma. Yu. kiṃ.
     [264] Idheva tiṭṭhamānassa           devabhūtassa me sato
                punevāyu 1- va me laddho     evaṃ jānāhi mārisāti
imaṃ  kho  ahaṃ  bhante  paṭhamaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [265] Cutāhaṃ diviyā kāyā          āyuṃ hitvā amānusaṃ
                amūḷho gabbhamessāmi 2- yattha me ramatī manoti
imaṃ  kho  ahaṃ  bhante  dutiyaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [266] Svāhaṃ amūḷhapañhassa      viharaṃ sāsane rato
                ñāyena viharissāmi           sampajāno paṭissatoti
imaṃ  kho  ahaṃ  bhante  tatiyaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [267] Ñāyena ca me parato         sambodhi ce bhavissati
                aññātā viharissāmi      sveva anto bhavissatīti
imaṃ  kho  ahaṃ  bhante  catutthaṃ  atthavasaṃ  sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [268] Cutāhaṃ mānusā kāyā       āyuṃ hitvāna mānusaṃ
                puna devo bhavissāmi           devalokasmimuttamoti
imaṃ  kho  ahaṃ  bhante  pañcamaṃ  atthavasaṃ  sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Ma. Yu. punarāyu ca .... 2 Yu. gabbhamissāmi.
     [269] Te paṇītatarā devā          akaniṭṭhā yasassino
                antime vattamānamhi         so nivāso bhavissatīti
imaṃ  kho  ahaṃ  bhante  chaṭṭhaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ   pavedemi   .   ime  kho  ahaṃ  bhante  cha  atthavase
sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
     [270] Apariyositasaṅkappo         vicikicchākathaṃkathī
                vicaraṃ 1- dīghamaddhānaṃ           anvesanto tathāgataṃ.
                Yassa 2- maññāmi samaṇe   pavivittavihārino
                sambuddhā iti maññamāno   gacchāmi te 3- upāsituṃ.
                Kathaṃ ārādhanā hoti              kathaṃ hoti virādhanā
                iti puṭṭhā na sambhonti 4-   magge paṭipadāsu ca.
                Tyassa 5- yadā maṃ jānanti   sakko devānamāgato
                tyassa 6- mameva pucchanti     kiṃ katvā pāpuṇī idaṃ.
                Tesaṃ yathāsutaṃ dhammaṃ               desayāmi jane sutaṃ 7-
                tena attamanā honti          diṭṭho no vāsavoti ca.
                Yadā ca sambuddhamaddakkhiṃ     vicikicchāvitāraṇaṃ
                somhi vītabhayo ajja            sambuddhaṃ payirupāsayiṃ 8-
                taṇhāsallassa hantāraṃ      buddhaṃ appaṭipuggalaṃ
@Footnote: 1 Ma. vicariṃ. Yu. vicarī. 2 Ma. Yu. yassu. 3 Sī. no. 4 Ma. na sampāyanti.
@5-6 Ma. tyassu tyāssu. 7 Ma. janesuta. 8 Ma. Yu. payirupāsiya.
                Ahaṃ vande mahāvīraṃ                buddhamādiccabandhunaṃ.
                Yaṃ karomase 1- brahmuno       samaṃ devehi mārisa
                tadajja tuyhaṃ dassāmi           handa sāmaṃ karoma te.
                Tvameva sivaṃ 2- sambuddho      tuvaṃ satthā anuttaro
                sadevakasmiṃ lokasmiṃ             natthi te paṭipuggaloti.
     [271]  Athakho  sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi
bahūpakāro  kho  mesi  tvaṃ  tāta  pañcasikha yaṃ tvaṃ  bhagavantaṃ paṭhamaṃ pasādesi
tayā   tāta   paṭhamaṃ   pasāditaṃ   pacchā    mayaṃ   taṃ  bhagavantaṃ  dassanāya
upasaṅkamimhā    arahantaṃ    sammāsambuddhaṃ    pettike   [3]-   ṭhāne
ṭhapayissāmi   gandhabbarājā   bhavissasi   bhaddañca   te   suriyavacchasaṃ  dammi
sā hi te abhipatthitāti.
     {271.1}  Athakho  sakko  devānamindo  pāṇinā paṭhaviṃ parāmasitvā
tikkhattuṃ udānaṃ udānesi
           namo tassa bhagavato arahato sammāsambuddhassa.
           Namo tassa bhagavato arahato sammāsambuddhassa.
           Namo tassa bhagavato arahato sammāsambuddhassāti.
     [272]   Imasmiñca   pana   veyyākaraṇasmiṃ   bhaññamāne   sakkassa
devānamindassa     virajaṃ     vītamalaṃ    dhammacakkhuṃ    udapādi    yaṅkiñci
samudayadhammaṃ      sabbantaṃ      nirodhadhammanti     aññesañca     asītiyā
devatāsahassānaṃ   .   iti   ye  sakkena  devānamindena  ajjhiṭṭhapañhā
@Footnote: 1 Ma. karomasi. 2 Ma. asi. 3 Ma. vā.
Puṭṭhā   te   bhagavatā   byākatā   .   tasmā  imassa  veyyākaraṇassa
sakkapañhotveva adhivacananti.
                 Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                   ----------------
                     Mahāsatipaṭṭhānasuttaṃ



             The Pali Tipitaka in Roman Character Volume 10 page 298-325. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=247&items=26&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=247&items=26              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=247&items=26&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=247&items=26&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=7978              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=7978              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :