ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                        Lakkhaṇasuttaṃ
     [130]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassārāme  1-  .  tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {130.1}   Bhagavā  etadavoca  dvattiṃsimāni  bhikkhave  mahāpurisassa
mahāpurisalakkhaṇāni   yehi   samannāgatassa   mahāpurisassa   dve   va  2-
gatiyo  bhavanti  anaññā  sace  agāraṃ  ajjhāvasati  rājā  hoti cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato    tassimāni    satta   ratanāni   bhavanti   seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
pariṇāyakaratanameva   sattamaṃ   .   parosahassaṃ  kho  panassa  puttā  bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā  .  so  imaṃ  paṭhaviṃ  sāgarapariyantaṃ
akhīlaṃ   animittaṃ  akaṇṭakaṃ  iddhaṃ  phītaṃ  khemaṃ  sivaṃ  nirabbudaṃ  3-  adaṇḍena
asatthena   dhammena   samena   4-  abhivijiya  ajjhāvasati  sace  kho  pana
agārasmā   anagāriyaṃ   pabbajati   arahaṃ   hoti   sammāsambuddho  loke
vivaṭacchado.
     {130.2} Katamāni [5]- tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisa-
lakkhaṇāni  yehi  samannāgatassa  mahāpurisassa  dve  va  2- gatiyo bhavanti
anaññā  sace  agāraṃ  ajjhāvasati  rājā  hoti  cakkavatti . Saṅkhittaṃ.
Sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ hoti sammāsambuddho
@Footnote: 1 Ma. Yu. anāthapiṇḍikassa ārāme. 2 yu vasaddo na dissati. 3 Ma. Yu. akhīlaṃ
@animittaṃ ... sivaṃ nirabbudanti ime pāṭhā na dissanti.
@4 Ma. Yu. ayaṃ na dissati .  5 Ma. Yu. ca.
Loke    vivaṭacchado   .   idha   bhikkhave   mahāpuriso   supatiṭṭhitapādo
hoti   .   yaṃpi   bhikkhave   mahāpuriso   supatiṭṭhitapādo   hoti   idaṃpi
bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     {130.3}   Puna   caparaṃ   bhikkhave  mahāpurisassa  heṭṭhāpādatalesu
cakkāni    jātāni    honti    sahassārāni    sanemikāni   sanābhikāni
sabbākāraparipūrāni     [1]-     .    yaṃpi    bhikkhave    mahāpurisassa
heṭṭhāpādatalesu   cakkāni   jātāni   honti   sahassārāni  sanemikāni
sanābhikāni    sabbākāraparipūrāni    .    idaṃpi   bhikkhave   mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
     {130.4}  Puna  caparaṃ bhikkhave mahāpuriso āyatapaṇhi hoti. Dīghaṅgulī
hoti   .   mudutalanahatthapādo   2-  hoti  .  jālahatthapādo  hoti .
Ussaṅkhapādo  hoti  .  eṇijaṅgho  hoti  ṭhitako  va  anonamanto ubhohi
pāṇitalehi  jannukāni  parimasati  parimajjati  .  kosohitavatthaguyho  hoti.
Suvaṇṇavaṇṇo   [3]-   kāñcanasannibhataco   .  sukhumacchavī  hoti  sukhumattā
chaviyā  rajojallaṃ  kāye  na  upalippati  .  ekekalomo hoti ekekāni
lomāni  lomakūpesu  jātāni  .  uddhaggalomo  hoti  uddhaggāni lomāni
jātāni   nīlāni   añjanavaṇṇāni  kuṇḍalāvattāni  dakkhiṇāvattakajātāni .
Brahmujugatto  hoti  .  sattussado  hoti  .  sīhapubbaddhakāyo  hoti .
Pittantaraṃso  4-  hoti  .  nigrodhaparimaṇḍalo  hoti  yāvatakvassa  kāyo
tāvatakvassa   byāmo   yāvatakvassa   byāmo   tāvatakvassa  kāyo .
Samavaṭṭakkhandho  hoti  .  rasaggasaggī hoti. Sīhahanu hoti. Cattāḷīsadanto
@Footnote: 1 Yu. suvibhattantarāni. 2 Ma. mudutaluna .... Yu. mudutaluṇa ....
@3 Ma. Yu. hoti .  4 Ma. Yu. citantaraṃso.
Hoti   .  samadanto  hoti  .  aviraḷadanto  1-  hoti  .  susukkadāṭho
hoti   .   pahūtajivho   2-   hoti  .  brahmassaro  hoti  karavikabhāṇī
hoti   3-   .   abhinīlanetto   hoti  .  gopakhumo  hoti  .  uṇṇā
bhamukantare   jātā   hoti  odātā  mudu  tūlasannibhā  .  yaṃpi  bhikkhave
mahāpurisassa  uṇṇā  bhamukantare  jātā  hoti  odātā  mudu  tūlasannibhā
idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     {130.5}   Puna  caparaṃ  bhikkhave  mahāpuriso  uṇhīsasīso  hoti .
Yaṃpi   bhikkhave  mahāpuriso  uṇhīsasīso  hoti  idaṃpi  bhikkhave  mahāpurisassa
mahāpurisalakkhaṇaṃ    bhavati   .   imāni   kho   tāni   bhikkhave   dvattiṃsa
mahāpurisassa    mahāpurisalakkhaṇāni    yehi    samannāgatassa   mahāpurisassa
dve   va   gatiyo   bhavanti   anaññā  sace  agāraṃ  ajjhāvasati  rājā
hoti   cakkavatti  .  saṅkhittaṃ  .  sace  kho  pana  agārasmā  anagāriyaṃ
pabbajati   arahaṃ   hoti   sammāsambuddho   loke  vivaṭacchado  .  imāni
kho    bhikkhave   dvattiṃsa   mahāpurisassa   mahāpurisalakkhaṇāni   bāhirakāpi
isayo  dhārenti  no  ca  kho  te jānanti imassa kammassa katattā .pe.
Imaṃ lakkhaṇaṃ paṭilabhatīti.



             The Pali Tipitaka in Roman Character Volume 11 page 157-159. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=130&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :