ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [301]  Pañca  nissāraṇīyā  1-  dhātuyo  idhāvuso  bhikkhuno kāme
manasikaroto   kāmesu  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  na
vimuccati    nekkhammaṃ    kho   panassa   manasikaroto   nekkhamme   cittaṃ
pakkhandati    pasīdati    santiṭṭhati    vimuccati   tassa   taṃ   cittaṃ   sugataṃ
subhāvitaṃ   suvuṭṭhitaṃ   suvimuttaṃ   visaṃyuttaṃ   kāmehi   ye  ca  kāmapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {301.1}   Puna   caparaṃ  āvuso  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ  kho  panassa  manasikaroto  abyāpāde  cittaṃ  pakkhandati pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ   byāpādena   ye   ca   byāpādapaccayā  uppajjanti  āsavā
vighātapariḷāhā  2-  mutto  so  tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ
@Footnote: 1 Ma. nissaraṇiyā .  2 Ma. Yu. vighātā pariḷāhā.
Byāpādassa nissaraṇaṃ.
     {301.2}   Puna   caparaṃ   āvuso   bhikkhuno  vihesaṃ  manasikaroto
vihesāya   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
avihesaṃ    kho    panassa   manasikaroto   avihesāya   cittaṃ   pakkhandati
pasīdati   santiṭṭhati   vimuccati   tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ
suvimuttaṃ   visaṃyuttaṃ   vihesāya   ye   ca  vihesapaccayā  1-  uppajjanti
āsavā  vighātapariḷāhā  2-  mutto  so  tehi  na so taṃ vedanaṃ vedeti
idamakkhātaṃ vihesāya nissaraṇaṃ.
     {301.3}   Puna  caparaṃ  āvuso  bhikkhuno  rūpe  3-  manasikaroto
rūpesu   cittaṃ   na   pakkhandati   na   pasīdati  na  santiṭṭhati  na  vimuccati
arūpaṃ   kho   panassa   manasikaroto  arūpe  4-  cittaṃ  pakkhandati  pasīdati
santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ  suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ  rūpehi  ye  ca  rūpapaccayā uppajjanti āsavā vighātapariḷāhā 2-
mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
     {301.4}   Puna   caparaṃ   āvuso  bhikkhuno  sakkāyaṃ  manasikaroto
sakkāye   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
sakkāyanirodhaṃ   kho   panassa   manasikaroto   sakkāyanirodhaṃ   5-   cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati  tassa  taṃ  cittaṃ  sugataṃ  subhāvitaṃ
suvuṭṭhitaṃ    suvimuttaṃ    visaṃyuttaṃ   sakkāyena   ye   ca   sakkāyapaccayā
uppajjanti   āsavā   vighātapariḷāhā   2-   mutto   so   tehi   na
so taṃ vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ.
@Footnote: 1 Ma. Yu. vihesāpaccayā. 2 Ma. Yu. vighātā pariḷāhā. 3 Yu. rūpaṃ.
@4 Yu. rūpesu. 5 Ma. Yu. sakkāyanirodhe.



             The Pali Tipitaka in Roman Character Volume 11 page 252-253. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=301&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=301&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=301&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=301&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=4096              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=4096              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :