ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [302]   Pañca   vimuttāyatanāni   idhāvuso  bhikkhuno  satthā  dhammaṃ
deseti   aññataro  vā  garuṭṭhāniyo  1-  sabrahmacārī  .  yathā  yathā
āvuso  bhikkhuno  satthā  dhammaṃ  deseti  aññataro  vā  garuṭṭhāniyo 1-
sabrahmacārī   tathā   tathā   so  tasmiṃ  dhamme  atthapaṭisaṃvedī  ca  hoti
dhammapaṭisaṃvedī   ca  .  tassa  atthapaṭisaṃvedino  dhammapaṭisaṃvedino  pāmojjaṃ
jāyati  pamuditassa  pīti  jāyati  pītimanassa  kāyo  passambhati  passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ paṭhamaṃ vimuttāyatanaṃ.
     {302.1}  Puna  caparaṃ  āvuso  bhikkhuno  na  heva kho satthā dhammaṃ
deseti   aññataro   vā   garuṭṭhāniyo   2-   sabrahmacārī  apica  kho
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  deseti  .  saṅkhittaṃ .
Apica   kho   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  vitthārena  sajjhāyaṃ  karoti
.pe.   apica   kho   yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  cetasā  anuvitakketi
anuvicāreti   manasānupekkhati   .pe.   apica   khvāssa   2-   aññataraṃ
samādhinimittaṃ   suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-   suppaṭividdhaṃ
paññāya   .   yathā   yathā   āvuso   bhikkhuno   aññataraṃ  samādhinimittaṃ
suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   3-  suppaṭividdhaṃ  paññāya  tathā
tathā   so   tasmiṃ   dhamme   atthapaṭisaṃvedī   ca   hoti   dhammapaṭisaṃvedī
ca   .   tassa   atthapaṭisaṃvedino   dhammapaṭisaṃvedino   pāmojjaṃ   jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati idaṃ pañcamaṃ vimuttāyatanaṃ.
@Footnote: 1 Ma. Yu. garuṭṭhāniko. 2 Ma. khvassa. Yu. kho assa. 3 Yu. supadhāritaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 254. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=302&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=302&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=302&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=302&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=302              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=4096              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=4096              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :