ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [26]  Tatrāvuso  lobho  ca  pāpako doso ca pāpako lobhassa ca
pahānāya   dosassa   ca   pahānāya   atthi  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Katamā   ca   sā   āvuso   majjhimā   paṭipadā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati   sammāsamādhi   .   ayaṃ  kho  sā  āvuso  majjhimā  paṭipadā
cakkhukaraṇī      ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya
nibbānāya saṃvattati.
     {26.1}     Tatrāvuso    kodho    ca    pāpako    upanāho
Ca  pāpako  ...  .  makkho ca pāpako paḷāso ca pāpako .... Issā
ca  pāpikā  maccherañca  pāpakaṃ  ...  .  māyā  ca pāpikā sāṭheyyaṃ ca
pāpakaṃ  ...  .  thambho  ca  pāpako  sārambho ca pāpako .... Māno
ca  pāpako  atimāno  ca  pāpako  ...  .  mado  ca  pāpako pamādo
ca  pāpako  madassa  ca  pahānāya  pamādassa  ca  pahānāya  atthi majjhimā
paṭipadā    cakkhukaraṇī    ñāṇakaraṇī    upasamāya    abhiññāya   sambodhāya
nibbānāya saṃvattati.
     {26.2}   Katamā   ca  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   .   ayaṃ   kho  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
     Idamavoca    āyasmā    sārīputto    attamanā    te    bhikkhū
āyasmato sārīputtassa bhāsitaṃ abhinandunti.
                Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 26-27. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=26&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :