ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Cūḷasāropamasuttaṃ
     [353]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa   ārāme   .   atha   kho   piṅgalakoccho
brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  piṅgalakoccho  brāhmaṇo  bhagavantaṃ  etadavoca
yeme   bho  gotama  samaṇabrāhmaṇā  saṅghino  gaṇino  gaṇācariyā  ñātā
yasassino    titthakarā    sādhusammatā    bahujanassa    seyyathīdaṃ   pūraṇo
kassapo   makkhali   gosālo   ajito   kesakambalo   pakudho  kaccāyano
sañjayo    velaṭṭhaputto   nigantho   nāṭaputto   sabbe   te   sakāya
paṭiññāya    abbhaññiṃsu    sabbeva    na   abbhaññiṃsu   udāhu   ekacce
abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   .   alaṃ   brāhmaṇa  tiṭṭhatetaṃ
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbeva   na   abbhaññiṃsu
udāhu   ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammaṃ  te
brāhmaṇa   desessāmi   taṃ  suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti .
Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi.
     [354]    Bhagavā    etadavoca   seyyathāpi   brāhmaṇa   puriso
sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato   rukkhassa
tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ  atikkamma
Tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ   chetvā   ādāya  pakkameyya
sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya
na  vatāyaṃ  bhavaṃ  puriso  aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ     sākhāpalāsaṃ    chetvā    ādāya    pakkanto    sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.1}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ   pappaṭikaṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.
     {354.2}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī      sārapariyesanaṃ      caramāno      mahato      rukkhassa
Tiṭṭhato   sāravato   atikkammeva  sāraṃ  atikkamma  phegguṃ  tacaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā  ādāya   pakkanto  sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.3}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno   .   tamenaṃ   cakkhumā   puriso   disvā  evaṃ  vadeyya  na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ   na   aññāsi   pappaṭikaṃ   na   aññāsi  sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ
puriso   sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa
tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya pakkanto
sāranti   maññamāno   yañcassa   sārena   sārakaraṇīyaṃ   tañcassa   atthaṃ
nānubhavissatīti.
     {354.4}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
sāraññeva  chetvā  ādāya  pakkameyya  sāranti  jānamāno  .  tamenaṃ
Cakkhumā   puriso   disvā   evaṃ  vadeyya  aññāsi  vatāyaṃ  bhavaṃ  puriso
sāraṃ   aññāsi   phegguṃ   aññāsi   tacaṃ   aññāsi   pappaṭikaṃ   aññāsi
sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ  puriso  sāratthiko  sāragavesī  sārapariyenaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   sāraññeva  chetvā
ādāya   pakkanto   sāranti   jānamāno  yañcassa  sārena  sārakaraṇīyaṃ
tañcassa atthaṃ anubhavissatīti.
     [355]   Evameva   kho  brāhmaṇa  idhekacco  kulaputto  saddhā
agārasmā   anagāriyaṃ   pabbajito   hoti   otiṇṇomhi  jātiyā  jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so   tena   lābhasakkārasilokena   attamano  hoti
paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena  attānukkaṃseti
paraṃ    vambheti    ahamasmi    lābhī   sakkārasilokavā   ime   panaññe
bhikkhū   appaññātā   appesakkhāti   .   lābhasakkārasilokena   ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
na   chandaṃ   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ
Chetvā   ādāya   pakkanto   sāranti   maññamāno   yañcassa  sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [356]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko.
     {356.1}  So  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano    hoti    paripuṇṇasaṅkappo    .   so   tāya   sīlasampadāya
attānukkaṃseti    paraṃ    vambheti    ahamasmi    sīlavā    kalyāṇadhammo
ime   panaññe   bhikkhū   dussīlā   pāpadhammāti   .   sīlasampadāya   ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    na    chandaṃ   janeti   na   vāyamati   olīnavuttiko   ca
hoti   sāthiliko   .   seyyathāpi   so   brāhmaṇa  puriso  sāratthiko
Sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya     pakkanto     sāranti    maññamāno    yañcassa    sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [357]   Idha   pana   brāhmaṇa   ekacco   .pe.   antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko   .   so  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo.
     {357.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano    hoti   paripuṇṇasaṅkappo   .   so   tāya   samādhisampadāya
attānukkaṃseti  paraṃ  vambheti  ahamasmi samāhito ekaggacitto ime panaññe
Bhikkhū   asamāhitā   vibbhantacittāti   .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā   ca   paṇītatarā   ca   tesaṃ   dhammānaṃ  sacchikiriyāya
chandaṃ   na   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma    phegguṃ    tacaṃ    chetvā    ādāya   pakkanto   sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [358]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ  pabbajito  hoti  otiṇṇomhi  jātiyā  jarāya  maraṇena  .pe.
Antakiriyā  paññāyethāti  .  so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti  .  so  tena  lābhasakkārasilokena  na  attamano  hoti na
paripuṇṇasaṅkappo   .  so  tena  lābhasakkārasilokena  na  attānukkaṃseti
na  paraṃ  vambheti  .  lābhasakkārasilokena  ca ye aññe dhammā uttaritarā
ca   paṇītatarā   ca   tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ  janeti  vāyamati
anolīnavuttiko   ca  hoti  asāthiliko  .  so  sīlasampadaṃ  ārādheti .
So  tāya  sīlasampadāya  attamano  hoti  no  ca  kho paripuṇṇasaṅkappo.
So   tāya   sīlasampadāya   na   attānukkaṃseti   na   paraṃ  vambheti .
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
Dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti  .  so  tena  ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So   tena   ñāṇadassanena  attānukkaṃseti  paraṃ  vambheti  ahamasmi  jānaṃ
passaṃ   viharāmi   ime   panaññe   bhikkhū   ajānaṃ  apassaṃ  viharantīti .
Ñāṇadassanena  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca tesaṃ
dhammānaṃ  sacchikiriyāya  na  chandaṃ  janeti  na  vāyamati olīnavuttiko ca hoti
sāthiliko   .  seyyathāpi  so  brāhmaṇa  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   phegguṃ  chetvā  ādāya  pakkanto  sāranti  maññamāno  yañcassa
sārena    sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ
brāhmaṇa imaṃ puggalaṃ vadāmi.
     [359]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ     pabbajito     hoti     otiṇṇomhi    jātiyā    jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
Dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so  tena  lābhasakkārasilokena  na  attamano  hoti
na    paripuṇṇasaṅkappo    .    so    tena   lābhasakkārasilokena   na
attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
chandaṃ   janeti   vāyamati   anolīnavuttiko  ca  hoti  asāthiliko  .  so
sīlasampadaṃ   ārādheti  .  so  tāya  sīlasampadāya  attamano  hoti  no
ca kho paripuṇṇasaṅkappo.
     {359.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti   .  so  tena  ñāṇadassanena  attamano  hoti  no  ca  kho
paripuṇṇasaṅkappo   .   so   tena   ñāṇadassanena   na   attānukkaṃseti
na  paraṃ  vambheti  .  ñāṇadassanena  ca  ye  aññe  dhammā uttaritarā ca
Paṇītatarā   ca   tesaṃ   dhammānaṃ   sacchikiriyāya   chandaṃ   janeti  vāyamati
anolīnavuttiko   ca   hoti  asāthiliko  .  katame  ca  brāhmaṇa  dhammā
ñāṇadassanena   uttaritarā   ca   paṇītatarā  ca  .  idha  brāhmaṇa  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   .  ayampi  kho  brāhmaṇa
dhammo   ñāṇadassanena   uttaritaro   ca   paṇītataro   ca  .  puna  caparaṃ
brāhmaṇa    bhikkhu    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati.
     {359.2}  Ayampi  kho  brāhmaṇa  dhammo  ñāṇadassanena uttaritaro
ca   paṇītataro   ca  .  puna  caparaṃ  brāhmaṇa  bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati  .
Ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro  ca  paṇītataro
ca   .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso   ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     .pe.    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi
kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati    .pe.    sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
Ca    paṇītataro    ca    .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   .   paññāyapassa   1-  disvā  āsavā  parikkhīṇā
honti   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
ca   paṇītataro   ca   .   ime   kho   brāhmaṇa  dhammā  ñāṇadassanena
uttaritarā   ca   paṇītatarā   ca   .  seyyathāpi  so  brāhmaṇa  puriso
sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato
sāravato   sāraññeva   chetvā  ādāya  pakkanto  sāranti  jānamāno
yañcassa    sārena    sārakaraṇīyaṃ    tañcassa   atthaṃ   anubhavissatīti  .
Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [360]  Iti  kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ
na    sīlasampadānisaṃsaṃ    na    samādhisampadānisaṃsaṃ    na   ñāṇadassanānisaṃsaṃ
yā  ca  kho  ayaṃ  brāhmaṇa  akuppā  cetovimutti  etadatthamidaṃ brāhmaṇa
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
     Evaṃ   vutte   piṅgalakoccho   brāhmaṇo   bhagavantaṃ   etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Opammavaggo tatiyo.
@Footnote: 1 Ma. paññāya cassa.
                        Tassuddānaṃ
         moliyatajjanāriṭṭhamāno       andhavanekaṭipuṇṇanivāpo
         rāsikaṇerumahāgajjamāno     sāravaropunapiṅgalakoccho.
                  --------------------
                      Mahāyamakavaggo
                     cūḷagosiṅgasālasuttaṃ
     [361]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  nādike  viharati
giñjakāvasathe   .   tena   kho   pana  samayena  āyasmā  ca  anuruddho
āyasmā   ca   nandiyo  āyasmā  ca  kimilo  1-  gosiṅgasālavanadāye
viharanti   .   atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   gosiṅgasālavanadāyo   tenupasaṅkami   .  addasā  kho  dāyapālo
bhagavantaṃ    dūratova    gacchantaṃ    disvāna   bhagavantaṃ   etadavoca   mā
samaṇa   etaṃ   dāyaṃ   pāvisi   santettha  tayo  kulaputtā  attakāmarūpā
viharanti mā tesaṃ aphāsumakāsīti.
     {361.1}  Assosi  kho  āyasmā  anuruddho  dāyapālassa bhagavatā
saddhiṃ   mantayamānassa   sutvāna   dāyapālaṃ   etadavoca   mā   āvuso
dāyapāla   bhagavantaṃ   vāresi   satthā   no   bhagavā   anuppattoti .
Atha   kho   āyasmā   anuruddho   yenāyasmā   ca  nandiyo  āyasmā
ca    kimilo    tenupasaṅkami    upasaṅkamitvā    āyasmantañca    nandiyaṃ
āyasmantañca        kimilaṃ        etadavoca       abhikkamathāyasmanto
abhikkamathāyasmanto     satthā     no     bhagavā    anuppattoti   .
@Footnote: 1 Yu. kimbiloti dissati.
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   paccuggantvā   eko  bhagavato  pattacīvaraṃ  paṭiggahesi
eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi  .  nisīdi
bhagavā   paññatte  āsane  nisajja  [1]-  pāde  pakkhālesi  .  tepi
kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 12 page 374-387. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=353&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=353&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=353&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=353&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=353              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :