Mahāgosiṅgasālasuttaṃ
[369] Evamme sutaṃ ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye
viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi
saddhiṃ āyasmatā ca sārīputtena āyasmatā ca mahāmoggallānena
āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā
ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi
abhiññātehi therehi sāvakehi saddhiṃ . atha kho āyasmā
mahāmoggallāno sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ
mahākassapaṃ etadavoca āyāmāvuso kassapa yenāyasmā
sārīputto tenupasaṅkamissāma dhammassavanāyāti . evamāvusoti
kho āyasmā mahākassapo āyasmato mahāmoggallānassa
paccassosi.
{369.1} Atha kho āyasmā ca mahāmoggallāno āyasmā ca
mahākassapo āyasmā ca anuruddho yenāyasmā sārīputto tenupasaṅkamiṃsu
dhammassavanāya . addasā kho āyasmā ānando āyasmantañca
mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ
yenāyasmā sārīputto tenupasaṅkamante dhammassavanāya disvāna
yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ
etadavoca upasaṅkamantā kho amū āvuso revata sappurisā yenāyasmā
Sārīputto tena dhammassavanāya āyāmāvuso revata yenāyasmā
sārīputto tenupasaṅkamissāma dhammassavanāyāti . evamāvusoti kho
āyasmā revato āyasmato ānandassa paccassosi . atha kho
āyasmā ca revato āyasmā ca ānando yenāyasmā sārīputto
tenupasaṅkamiṃsu dhammassavanāya.
[370] Addasā kho āyasmā sārīputto āyasmantañca
revataṃ āyasmantañca ānandaṃ dūratova āgacchante disvāna
āyasmantaṃ ānandaṃ etadavoca etu kho āyasmā ānando
svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato
santikāvacarassa ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ dosinā
ratti sabbaphāliphullā sālā dibbā maññe gandhā sampavanti
kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
{370.1} Idhāvuso sārīputta bhikkhu bahussuto hoti sutadharo
sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā 1-
vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā so catassannaṃ
parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi
anusayasamugghātāya evarūpena kho āvuso sārīputta bhikkhunā
gosiṅgasālavanaṃ sobheyyāti.
[371] Evaṃ vutte āyasmā sārīputto āyasmantaṃ revataṃ
@Footnote: 1 Ma. dhātā.
Etadavoca byākataṃ kho āvuso revata āyasmatā ānandena
yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma ramaṇīyaṃ
āvuso revata gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā
dibbā maññe gandhā sampavanti kathaṃrūpena āvuso revata
bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu
paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ
evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
[372] Evaṃ vutte āyasmā sārīputto āyasmantaṃ anuruddhaṃ
etadavoca byākataṃ kho āvuso anuruddha āyasmatā revatena
yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma
ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā
sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso anuruddha
bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu
dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ
voloketi seyyathāpi āvuso sārīputta cakkhumā puriso
uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya
evameva kho āvuso sārīputta bhikkhu dibbena cakkhunā visuddhena
atikkantamānusakena sahassaṃ lokānaṃ voloketi evarūpena kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
[373] Evaṃ vutte āyasmā sārīputto āyasmantaṃ mahākassapaṃ
etadavoca byākataṃ kho āvuso kassapa āyasmatā anuruddhena
yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma
ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā
sālā dibbā maññe gandhā sampavanti kathaṃrūpena āvuso kassapa
bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso sārīputta bhikkhu
attanā ca āraññako 1- hoti āraññakattassa 2- ca
vaṇṇavādī attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca
vaṇṇavādī attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī
attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī attanā
ca appiccho hoti appicchatāya ca vaṇṇavādī attanā ca santuṭṭho
hoti santuṭṭhiyā ca vaṇṇavādī attanā ca pavivitto hoti
pavivekassa ca vaṇṇavādī attanā ca asaṃsaṭṭho hoti asaṃsaggassa
ca vaṇṇavādī attanā ca āraddhaviriyo hoti viriyārambhassa ca
vaṇṇavādī attanā ca sīlasampanno hoti sīlasampadāya ca
vaṇṇavādī attanā ca samādhisampanno hoti samādhisampadāya ca
vaṇṇavādī attanā ca paññāsampanno hoti paññāsampadāya
ca vaṇṇavādī attanā ca vimuttisampanno hoti vimuttisampadāya
ca vaṇṇavādī attanā ca vimuttiñāṇadassanasampanno hoti
vimuttiñāṇadassanasampadāya ca vaṇṇavādī evarūpena kho āvuso
@Footnote: 1 Po. Ma. āraññiko. 2 Ma. āraññikattassa.
Sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
[374] Evaṃ vutte āyasmā sārīputto āyasmantaṃ
mahāmoggallānaṃ etadavoca byākataṃ kho āvuso moggallāna
āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ
mahāmoggallānaṃ pucchāma ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ
dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā
sampavanti kathaṃrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ
sobheyyāti . idhāvuso sārīputta dve bhikkhū abhidhammakathaṃ kathenti
te aññamaññaṃ pucchanti aññamaññassa pañhaṃ puṭṭhā visajjenti
no ca saṃsādenti 1- dhammī 2- ca nesaṃ kathā pavattanī 3- hoti evarūpena
kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
[375] Atha kho āyasmā mahāmoggallāno āyasmantaṃ
sārīputtaṃ etadavoca byākataṃ kho āvuso sārīputta amhehi
sabbeheva yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ sārīputtaṃ
pucchāma ramaṇīyaṃ āvuso sārīputta gosiṅgasālavanaṃ dosinā ratti
sabbaphāliphullā sālā dibbā maññe gandhā sampavanti kathaṃrūpena
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . idhāvuso
moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena
vattati so yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ
viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya
@Footnote: 1 Ma. saṃsārenti. 2 Po. pasārenti dhammiyā. 3 Ma. pavattīnī.
Vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya
vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ
viharati seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa
vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva
dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ taṃtadeva 1- dussayugaṃ
pubbaṇhasamayaṃpārupeyya yaññadevadussayugaṃākaṅkheyyamajjhantikasamayaṃ
pārupituṃ taṃtadeva 1- dussayugaṃ majjhantikasamayaṃ pārupeyya yaññadeva
dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ taṃtadeva 1- dussayugaṃ
sāyaṇhasamayaṃ pārupeyya evameva kho āvuso moggallāna bhikkhu cittaṃ
vasaṃ vatteti no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā
ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ
viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya
vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ
viharati evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ
sobheyyāti.
[376] Atha kho āyasmā sārīputto te āyasmante etadavoca
byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhānaṃ āyāmāvuso
yena bhagavā tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ
@Footnote: 1 Po. tadeva.
Bhagavato ārocessāma yathā no bhagavā byākarissati tathā naṃ
dhāressāmāti . evaṃ āvusoti kho te āyasmanto āyasmato
sārīputtassa paccassosuṃ . atha kho te āyasmanto yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ
etadavoca idha bhante āyasmā ca revato āyasmā ca ānando
yenāhaṃ tenupasaṅkamiṃsu dhammassavanāya addasaṃ kho ahaṃ bhante
āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante
disvāna āyasmantaṃ ānandaṃ etadavocaṃ etu kho āyasmā
ānando svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa
bhagavato santikāvacarassa ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ
dosinā ratti sabbaphāliphullā sālā dibbā maññe gandhā
sampavanti kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ
sobheyyāti
{376.1} evaṃ vutte bhante āyasmā ānando maṃ etadavoca
idhāvuso sārīputta bhikkhu bahussuto hoti sutadharo .pe.
Anusayasamugghātāya evarūpena kho āvuso sārīputta bhikkhunā
gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu sārīputta yathātaṃ ānandova
sammā byākaramāno byākareyya ānando hi sārīputta bahussuto
hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ
Parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā
honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā
so catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi
anuppabandhehi anusayasamugghātāyāti.
[377] Evaṃ vutte ahaṃ bhante āyasmantaṃ revataṃ etadavocaṃ
byākataṃ kho āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ
tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma ramaṇīyaṃ āvuso revata
gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā maññe
gandhā sampavanti kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ
sobheyyāti evaṃ vutte bhante āyasmā revato maṃ etadavoca
idhāvuso sārīputta bhikkhu paṭisallānārāmo hoti paṭisallānarato
ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya
samannāgato brūhetā suññāgārānaṃ evarūpena kho āvuso
sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti . sādhu sādhu
sārīputta yathātaṃ revatova sammā byākaramāno byākareyya revato
hi sārīputta paṭisallānārāmo hoti 1- paṭisallānarato ajjhattaṃ
cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato
brūhetā suññāgārānanti.
[378] Evaṃ vutte ahaṃ bhante āyasmantaṃ anuruddhaṃ etadavocaṃ
byākataṃ kho āvuso anuruddha āyasmatā revatena .pe. kathaṃrūpena
@Footnote: 1 Ma. ayaṃ pāṭho sabbattha natthi.
Āvuso anuruddha bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte
bhante āyasmā anuruddho maṃ etadavoca idhāvuso sārīputta
bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ
voloketi seyyathāpi āvuso cakkhumā puriso uparipāsādavaragato
sahassaṃ nemimaṇḍalānaṃ volokeyya evameva kho āvuso sārīputta
bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ
voloketi evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ
sobheyyāti . sādhu sādhu sārīputta yathātaṃ anuruddhova sammā
byākaramāno byākareyya anuruddho hi sārīputta dibbena cakkhunā
visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti.
[379] Evaṃ vutte ahaṃ bhante āyasmantaṃ mahākassapaṃ
etadavocaṃ byākataṃ kho āvuso kassapa āyasmatā anuruddhena yathāsakaṃ
paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma .pe.
Kathaṃrūpena [1]- āvuso kassapa bhikkhunā gosiṅgasālavanaṃ sobheyyāti
evaṃ vutte bhante āyasmā mahākassapo maṃ etadavoca idhāvuso
sārīputta bhikkhu attanā ca āraññako hoti āraññakattassa
ca vaṇṇavādī attanā ca piṇḍapātiko hoti .pe. Paṃsukūliko hoti ...
Tecīvariko hoti ... appiccho hoti ... Santuṭṭho hoti ... Pavivitto
hoti ... asaṃsaṭṭho hoti ... āraddhaviriyo hoti ... Sīlasampanno
hoti ... samādhisampanno hoti ... paññāsampanno hoti ...
@Footnote: 1 Po. Ma. Yu. kho.
Vimuttisampanno hoti ... attanā ca vimuttiñāṇadassanasampanno
hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī evarūpena kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
{379.1} Sādhu sādhu sārīputta yathātaṃ kassapova sammā
byākaramāno byākareyya kassapo hi sārīputta attanā ca
āraññako hoti āraññakattassa ca vaṇṇavādī attanā ca
piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī attanā ca
paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī attanā ca tecīvariko
hoti tecīvarikattassa ca vaṇṇavādī attanā ca appiccho hoti
appicchatāya ca vaṇṇavādī attanā ca santuṭṭho hoti santuṭṭhiyā
ca vaṇṇavādī attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī
attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī attanā ca
āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī attanā ca
sīlasampanno hoti sīlasampadāya ca vaṇṇavādī attanā ca
samādhisampanno hoti samādhisampadāya ca vaṇṇavādī attanā ca
paññāsampanno hoti paññāsampadāya ca vaṇṇavādī attanā
ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī attanā
ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya
ca vaṇṇavādīti.
[380] Evaṃ vutte ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ
etadavocaṃ byākataṃ kho āvuso moggallāna āyasmatā ca
Mahākassapena yathāsakaṃ paṭibhānaṃ tatthadāni mayaṃ āyasmantaṃ
mahāmoggallānaṃ pucchāma .pe. kathaṃrūpena āvuso moggallāna
bhikkhunā gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā
mahāmoggallāno maṃ etadavoca idhāvuso sārīputta dve bhikkhū
abhidhammakathaṃ kathenti te aññamaññaṃ pañhaṃ pucchanti aññamaññassa
pañhaṃ puṭṭhā visajjenti no ca saṃsādenti dhammī ca nesaṃ kathā pavattanī
hoti evarūpena kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ
sobheyyāti . sādhu sādhu sārīputta yathātaṃ moggallānova sammā
byākaramāno byākareyya moggallāno hi sārīputta dhammakathikoti.
[381] Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ
etadavoca atha khvāhaṃ bhante āyasmantaṃ sārīputtaṃ etadavocaṃ
byākataṃ kho āvuso sārīputta amhehi sabbeheva yathāsakaṃ paṭibhānaṃ
tatthadāni mayaṃ āyasmantaṃ sārīputtaṃ pucchāma ramaṇīyaṃ āvuso
sārīputta gosiṅgasālavanaṃ dosinā ratti sabbaphāliphullā sālā dibbā
maññe gandhā sampavanti kathaṃrūpena āvuso sārīputta bhikkhunā
gosiṅgasālavanaṃ sobheyyāti evaṃ vutte bhante āyasmā sārīputto
maṃ etadavoca idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti no ca
bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ
Viharati yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ
tāya vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ
viharati seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa
vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaññadeva
dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ taṃtadeva dussayugaṃ
pubbaṇhasamayaṃ pārupeyya yaññadeva dussayugaṃ ākaṅkheyya
majjhantikasamayaṃ pārupituṃ taṃtadeva dussayugaṃ majjhantikasamayaṃ pārupeyya
yaññadeva dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ taṃtadeva
dussayugaṃ sāyaṇhasamayaṃ pārupeyya
{381.1} evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti
no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati
yāya vihārasamāpattiyā ākaṅkhati majjhantikasamayaṃ viharituṃ tāya
vihārasamāpattiyā majjhantikasamayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ
viharati evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ
sobheyyāti . sādhu sādhu moggallāna yathātaṃ sārīputtova sammā
byākaramāno byākareyya sārīputto hi moggallāna cittaṃ vasaṃ
vatteti no ca sārīputto cittassa vasena vattati so yāya
Vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ tāya
vihārasamāpattiyā pubbaṇhasamayaṃ viharati yāya vihārasamāpattiyā
ākaṅkhati majjhantikasamayaṃ viharituṃ tāya vihārasamāpattiyā
majjhantikasamayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati
sāyaṇhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyaṇhasamayaṃ
viharatīti.
[382] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca
kassa nu kho bhante subhāsitanti . sabbesaṃ vo sārīputta subhāsitaṃ
pariyāyena apica mama vacanaṃ 1- suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ
sobheyyāti idha sārīputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ
satiṃ upaṭṭhapetvā na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva
me na anupādāya āsavehi cittaṃ vimuccatīti 2- evarūpena kho
sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
Idamavoca bhagavā attamanā te āyasmanto bhagavato bhāsitaṃ
abhinandunti.
Mahāgosiṅgasālasuttaṃ niṭṭhitaṃ dutiyaṃ.
--------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vimuccissatīti.
The Pali Tipitaka in Roman Character Volume 12 page 397-409.
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=369&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=369&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=369&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=369&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=369
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com