ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [381]   Evaṃ   vutte   āyasmā   mahāmoggallāno   bhagavantaṃ
etadavoca   atha   khvāhaṃ   bhante   āyasmantaṃ   sārīputtaṃ   etadavocaṃ
byākataṃ   kho  āvuso  sārīputta  amhehi  sabbeheva  yathāsakaṃ  paṭibhānaṃ
tatthadāni    mayaṃ    āyasmantaṃ   sārīputtaṃ   pucchāma   ramaṇīyaṃ   āvuso
sārīputta   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā  dibbā
maññe    gandhā   sampavanti   kathaṃrūpena   āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ   sobheyyāti  evaṃ  vutte  bhante  āyasmā  sārīputto
maṃ  etadavoca  idhāvuso  moggallāna  bhikkhu  cittaṃ  vasaṃ  vatteti  no ca
bhikkhu   cittassa   vasena  vattati  so  yāya  vihārasamāpattiyā  ākaṅkhati
pubbaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     pubbaṇhasamayaṃ
Viharati    yāya    vihārasamāpattiyā   ākaṅkhati   majjhantikasamayaṃ   viharituṃ
tāya   vihārasamāpattiyā   majjhantikasamayaṃ  viharati  yāya  vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ    ākaṅkheyya    pubbaṇhasamayaṃ    pārupituṃ    taṃtadeva   dussayugaṃ
pubbaṇhasamayaṃ      pārupeyya     yaññadeva     dussayugaṃ     ākaṅkheyya
majjhantikasamayaṃ   pārupituṃ   taṃtadeva   dussayugaṃ   majjhantikasamayaṃ   pārupeyya
yaññadeva    dussayugaṃ    ākaṅkheyya    sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva
dussayugaṃ sāyaṇhasamayaṃ pārupeyya
     {381.1}  evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti
no  ca  bhikkhu  cittassa  vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ    viharituṃ   tāya   vihārasamāpattiyā   pubbaṇhasamayaṃ   viharati
yāya    vihārasamāpattiyā    ākaṅkhati    majjhantikasamayaṃ   viharituṃ   tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  moggallāna  yathātaṃ  sārīputtova  sammā
byākaramāno   byākareyya   sārīputto   hi   moggallāna   cittaṃ  vasaṃ
vatteti   no   ca   sārīputto   cittassa   vasena   vattati  so  yāya
Vihārasamāpattiyā      ākaṅkhati      pubbaṇhasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya    vihārasamāpattiyā
ākaṅkhati     majjhantikasamayaṃ      viharituṃ     tāya     vihārasamāpattiyā
majjhantikasamayaṃ     viharati     yāya      vihārasamāpattiyā     ākaṅkhati
sāyaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     sāyaṇhasamayaṃ
viharatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 407-409. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=381&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=381&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=381&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=381&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=381              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :