ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
     {387.2}   Kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti .
Idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  evaṃ  kho  bhikkhave  bhikkhu
āsāṭikaṃ sāṭetā hoti.
     {387.3}   Kathañca   bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  evaṃ  kho  bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Kathañca  bhikkhave  bhikkhu  dhūmaṃ  kattā  hoti  .  idha  bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  desetā  hoti  evaṃ kho bhikkhave
bhikkhu dhūmaṃ kattā hoti.
     {387.4}   Kathañca   bhikkhave   bhikkhu   titthaṃ   jānāti   .  idha
bhikkhave    bhikkhu   ye   te   bhikkhū   therā   bahussutā   āgatāgamā
dhammadharā       vinayadharā       mātikādharā       te       kālena
Kālaṃ   upasaṅkamitvā   paripucchati   paripañhati   idaṃ   bhante  kathaṃ  imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhaṭṭhāniyesu     dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {387.5}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti  .  idha  bhikkhave
bhikkhu    tathāgatappavedite   dhammavinaye   desiyamāne   labhati   atthavedaṃ
labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   evaṃ   kho  bhikkhave
bhikkhu pītaṃ jānāti.
     {387.6}  Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  .  idha  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu vīthiṃ jānāti.
     {387.7}  Kathañca  bhikkhave  bhikkhu  gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro   satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu gocarakusalo hoti.
     {387.8}   Kathañca   bhikkhave   bhikkhu  sāvasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra
bhikkhu    mattaṃ    jānāti   paṭiggahaṇāya   evaṃ   kho   bhikkhave   bhikkhu
sāvasesadohī hoti.
     {387.9}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū  therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro    saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhapeti
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ  paccupaṭṭhapeti  āvī  ceva
Raho   ca  mettaṃ  manokammaṃ  paccupaṭṭhapeti  āvī  ceva  raho  ca  evaṃ
kho   bhikkhave   bhikkhu   ye   te   bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  imehi
kho   bhikkhave   ekādasahi   dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 12 page 414-417. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=387&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=387&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=387&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=387&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :