ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [72]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   upamā   maṃ   āvuso   sārīputta  paṭibhātīti .
Paṭibhātu   taṃ   āvuso   moggallānāti   .  ekamidāhaṃ  āvuso  samayaṃ
rājagahe   viharāmi   giribbaje   .   atha  khvāhaṃ  āvuso  pubbaṇhasamayaṃ
Nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisiṃ   .   tena
kho  pana  samayena  samīti  1-  yānakāraputto  rathassa  nemiṃ  taccheti .
Tamenaṃ    paṇḍuputto    ājīvako    purāṇayānakāraputto    paccupaṭṭhito
hoti  .  atha  kho  āvuso  paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa
evaṃ   cetaso  parivitakko  udapādi  aho  vatāyaṃ  samīti  yānakāraputto
imissā   nemiyā   imañca  vaṅkaṃ  imañca  jimhaṃ  imañca  dosaṃ  taccheyya
evāyaṃ   nemi   apagatavaṅkā   apagatajimhā   apagatadosā  suddhā  assa
sāre    patiṭṭhitāti   .   yathā   yathā   kho   āvuso   paṇḍuputtassa
ājīvakassa     purāṇayānakāraputtassa     cetaso    parivitakko    hoti
tathā   tathā   samīti   yānakāraputto   tassā   nemiyā   tañca   vaṅkaṃ
tañca   jimhaṃ   tañca   dosaṃ   tacchati  .  atha  kho  āvuso  paṇḍuputto
ājīvako       purāṇayānakāraputto       attamano       attamanavācaṃ
nicchāresi hadayā hadayaṃ maññe aññāya tacchatīti.
     {72.1}  Evameva kho āvuso ye te puggalā asaddhā jīvikatthā na
saddhā  agārasmā  anagāriyaṃ  pabbajitā saṭhā  māyāvino keṭubhino uddhatā
unnaḷā   capalā  mukharā  vikiṇṇavācā  indriyesu  aguttadvārā  bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na    tibbagāravā    bāhullikā    sāthilikā    okkamane   pubbaṅgamā
paviveke    nikkhittadhurā    kusītā   hīnaviriyā   muṭṭhassatī   asampajānā
@Footnote: 1 Sī. sāmīti.
Asamāhitā   vibbhantacittā   duppaññā   elamūgā   1-  tesaṃ  āyasmā
sārīputto   iminā   dhammapariyāyena   hadayā   hadayaṃ   maññe   aññāya
tacchati.
     {72.2}   Ye  pana  te  kulaputtā  saddhā  agārasmā  anagāriyaṃ
pabbajitā    asaṭhā    amāyāvino    akeṭubhino   anuddhatā   anunnaḷā
acapalā    amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane
mattaññuno    jāgariyaṃ    anuyuttā   sāmaññe   apekkhavanto   sikkhāya
tibbagāravā   na   bāhullikā   na   sāthilikā   okkamane  nikkhittadhurā
paviveke   pubbaṅgamā    āraddhaviriyā  pahitattā  upaṭṭhitasatī  sampajānā
samāhitā    ekaggacittā    paññavanto   anelamūgā   te   āyasmato
sārīputtassa    imaṃ    dhammapariyāyaṃ    sutvā   pivanti   maññe   ghasanti
maññe   vacasā  ceva  manasā  ca  sādhu  vata  bho  sabrahmacārī  akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetīti.
     {72.3}  Seyyathāpi  āvuso  itthī  vā  puriso  vā daharo yuvā
maṇḍanakajātiko   sīsanhāto   2-   uppalamālaṃ   vā   vassikamālaṃ   vā
adhimuttakamālaṃ   vā   labhitvā  ubhohi  hatthehi  paṭiggahetvā  uttamaṅge
sirasmiṃ  patiṭṭhapeyya  evameva  kho  āvuso  ye  te  kulaputtā  saddhā
agārasmā    anagāriyaṃ    pabbajitā   asaṭhā   amāyāvino   akeṭubhino
anuddhatā      anunnaḷā      acapalā      amukharā      avikiṇṇavācā
indriyesu      guttadvārā      bhojane      mattaññuno     jāgariyaṃ
anuyuttā      sāmaññe     apekkhavanto     sikkhāya     tibbagāravā
@Footnote: 1 Ma. Yu. eḷamūgā. 2 Ma. Yu. sīsaṃ nahāto.
Na    bāhullikā   na   sāthilikā   okkamane   nikkhittadhurā   paviveke
pubbaṅgamā   āraddhaviriyā   pahitattā   upaṭṭhitasatī  sampajānā  samāhitā
ekaggacittā   paññavanto   anelamūgā   te   āyasmato   sārīputtassa
imaṃ   dhammapariyāyaṃ   sutvā   pivanti   maññe   ghasanti   maññe   vacasā
ceva   manasā   ca  sādhu  vata  bho  sabrahmacārī  akusalā  vuṭṭhāpetvā
kusale patiṭṭhāpetīti.
     Itiha     te     ubho    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 54-57. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=72&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=72&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=72&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=72&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=72              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :