ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [131]   Yadeva   tvaṃ   rāhula  manasā  kammaṃ  kattukāmo  ahosi
tadeva   te   manokammaṃ   paccavekkhitabbaṃ   yannu  kho  ahaṃ  idaṃ  manasā
kammaṃ   kattukāmo   idaṃ   me   manokammaṃ  attabyābādhāyapi  saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ    manokammaṃ   dukkhudrayaṃ   dukkhavipākanti   .   sace   tvaṃ   rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ
kattukāmo    idaṃ    me    manokammaṃ    attabyābādhāyapi   saṃvatteyya
parabyābādhāyapi    saṃvatteyya    ubhayabyābādhāyapi   saṃvatteyya   akusalaṃ
idaṃ   manokammaṃ   dukkhudrayaṃ   dukkhavipākanti  evarūpaṃ  te  rāhula  manasā
kammaṃ   sasakkaṃ   na  karaṇīyaṃ  .  sace  pana  tvaṃ  rāhula  paccavekkhamāno
evaṃ  jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ  kattukāmo  idaṃ me
manokammaṃ    nevattabyābādhāyapi    saṃvatteyya    na    parabyābādhāyapi
saṃvatteyya     na     ubhayabyābādhāyapi     saṃvatteyya    kusalaṃ    idaṃ
@Footnote: 1 Po. ... sikkhitā. ito paraṃ pāṭhā evameva ñātabbā.
Manokammaṃ    sukhudrayaṃ    sukhavipākanti    evarūpaṃ   te   rāhula   manasā
kammaṃ karaṇīyaṃ.
     {131.1}  Karontenapi  te rāhula manasā kammaṃ tadeva te manokammaṃ
paccavekkhitabbaṃ   yannu   kho   ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me
manokammaṃ     attabyābādhāyapi    saṃvattati    parabyābādhāyapi   saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   .   sace   1-   tvaṃ   rāhula   paccavekkhamāno  evaṃ
jāneyyāsi  yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me manokammaṃ
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   paṭisaṃhareyyāsi   tvaṃ   rāhula   evarūpaṃ   manokammaṃ  .
Sace   pana   tvaṃ   rāhula  paccavekkhamāno  evaṃ  jāneyyāsi  yaṃ  kho
ahaṃ  idaṃ  manasā  kammaṃ  karomi  idaṃ  me  manokammaṃ  nevattabyābādhāyapi
saṃvattati    na    parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi
saṃvattati      kusalaṃ     idaṃ     manokammaṃ     sukhudrayaṃ     sukhavipākanti
anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ.
     {131.2}   Katvāpi   te   rāhula   manasā   kammaṃ  tadeva  te
manokammaṃ    paccavekkhitabbaṃ    yannu   kho   ahaṃ   idaṃ   manasā   kammaṃ
akāsiṃ     idaṃ     me     manokammaṃ     attabyābādhāyapi    saṃvattati
parabyābādhāyapi saṃvattati ubhayabyābādhāyapi
saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ   dukkhavipākanti  .
Sace     tvaṃ     rāhula     paccavekkhamāno     evaṃ    jāneyyāsi
@Footnote: 1 Ma. sace pana.
Yaṃ   kho   ahaṃ   idaṃ   manasā   kammaṃ   akāsiṃ   idaṃ   me   manokammaṃ
attabyābādhāyapi        saṃvattati       parabyābādhāyapi       saṃvattati
ubhayabyābādhāyapi    saṃvattati    akusalaṃ    idaṃ    manokammaṃ    dukkhudrayaṃ
dukkhavipākanti   evarūpe   1-   pana  2-  te  rāhula  manokamme  3-
aṭṭiyitabbaṃ    harāyitabbaṃ    jigucchitabbaṃ    aṭṭiyitvā   4-   harāyitvā
jigucchitvā   āyatiṃ   saṃvaraṃ   āpajjitabbaṃ   .   sace  pana  tvaṃ  rāhula
paccavekkhamāno   evaṃ   jāneyyāsi   yaṃ  kho  ahaṃ  idaṃ  manasā  kammaṃ
akāsiṃ    idaṃ    me    manokammaṃ   nevattabyābādhāyapi   saṃvattati   na
parabyābādhāyapi    saṃvattati    na    ubhayabyābādhāyapi   saṃvattati   kusalaṃ
idaṃ  manokammaṃ  sukhudrayaṃ  sukhavipākanti  teneva  tvaṃ  rāhula  pītipāmujjena
vihareyyāsi ahorattānusikkhī kusalesu dhammesu.



             The Pali Tipitaka in Roman Character Volume 13 page 130-132. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=131&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=131&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=131&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=131&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2337              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :