ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Sandakasuttaṃ
     [293]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme   .   tena   kho   pana   samayena   sandako  paribbājako
pilakkhaguhāyaṃ    1-    paṭivasati    mahatiyā    paribbājakaparisāya    saddhiṃ
pañcamattehi    paribbājakasatehi   .   atha   kho   āyasmā   ānando
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   bhikkhū   āmantesi   āyāmāvuso
yena     devakaṭasobbho     tenupasaṅkamissāma    guhādassanāyāti   .
Evamāvusoti   kho   te   bhikkhū  āyasmato  ānandassa  paccassosuṃ .
Atha    kho   āyasmā   ānando   sambahulehi   bhikkhūhi   saddhiṃ   yena
devakaṭasobbho tenupasaṅkami.
     {293.1}   Tena   kho   pana   samayena   sandako   paribbājako
mahatiyā    paribbājakaparisāya    saddhiṃ    nisinno    hoti   unnādiniyā
uccāsaddamahāsaddāya    2-    anekavihitaṃ    tiracchānakathaṃ    kathentiyā
seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ   senākathaṃ  bhayakathaṃ  yuddhakathaṃ
annakathaṃ    pānakathaṃ    [3]-   sayanakathaṃ   mālākathaṃ   gandhakathaṃ   ñātikathaṃ
yānakathaṃ    gāmakathaṃ    nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ   [4]-
sūrakathaṃ     visikhākathaṃ     kumbhaṭṭhānakathaṃ     kumbhadāsikathaṃ     pubbapetakathaṃ
nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ       itibhavābhavakathaṃ
iti    vā    .   addasā   kho   sandako   paribbājako   āyasmantaṃ
ānandaṃ      dūratova      āgacchantaṃ      disvāna     sakaṃ     parisaṃ
@Footnote: 1 Ma. milakkhuguhāyaṃ .   2 Yu. uccāsaddāya mahāsaddāya .   3 Yu. vatthakathaṃ.
@4 Ma. purisakathaṃ.
Saṇṭhapesi    appasaddā   bhonto   hontu   mā   bhonto   saddamakattha
ayaṃ    samaṇassa    gotamassa    sāvako   āgacchati   samaṇo   ānando
yāvatā   kho   pana   samaṇassa   gotamassa  sāvakā  kosambiyaṃ  paṭivasanti
ayantesaṃ     aññataro    samaṇo    ānando    appasaddakāmā    kho
pana    te    āyasmanto   appasaddavinītā   appasaddassa   vaṇṇavādino
appevanāma   appasaddaṃ   parisaṃ   viditvā  upasaṅkamitabbaṃ  maññeyyāti .
Atha kho te paribbājakā tuṇhī ahesuṃ.
     {293.2}  Atha  kho  āyasmā  ānando yena sandako paribbājako
tenupasaṅkami   .   atha  kho  pana  1-  sandako  paribbājako  āyasmantaṃ
ānandaṃ  etadavoca  etu  kho  bhavaṃ  ānando  svāgataṃ bhoto ānandassa
cirassaṃ  kho  bhavaṃ  ānando  imaṃ  pariyāyamakāsi  yadidaṃ  idhāgamanāya nisīdatu
bhavaṃ  ānando  idamāsanaṃ  paññattanti  .  nisīdi  kho  āyasmā  ānando
paññatte   āsane   .   sandakopi   kho   paribbājako   aññataraṃ  nīcaṃ
āsanaṃ gahetvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 13 page 288-289. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=293&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=293&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=293&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=293&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :