ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page388.

Raṭṭhapālasuttaṃ [423] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhitaṃ nāma kurūnaṃ nigamo tadavasari . assosuṃ kho thullakoṭṭhitakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhitaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [424] Atha kho thullakoṭṭhitakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivadetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu @Footnote: 1 Yu. bhagavāti.

--------------------------------------------------------------------------------------------- page389.

Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho thullakoṭṭhitake brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. [425] Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhite aggakulikassa putto tissaṃ parisāyaṃ nisinno hoti . atha kho raṭṭhapālassa kulaputtassa etadahosi yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . atha kho thullakoṭṭhitakā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmiṃsu. {425.1} Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ

--------------------------------------------------------------------------------------------- page390.

Saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . anuññātosi pana tvaṃ raṭṭhapāla mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na khohaṃ bhante anuññāto mātāpitūhi āgārasmā anagāriyaṃ pabbajjāyāti . na kho raṭṭhapāla tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . svāhaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti. [426] Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca ammatāta 1- yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. [427] Evaṃ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta raṭṭhapāla amhākaṃ ekaputtako piyo manāpo sukhedhito 2- sukhaparihato 3- na tvaṃ tāta @Footnote: 1 Yu. ammatātā . 2 Yu. sukhe ṭhito . 3 Yu. sabbattha sukhaparibhatoti dissati.

--------------------------------------------------------------------------------------------- page391.

Raṭṭhapāla kiñci 1- dukkhassa jānāsi ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme 2- paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. {427.1} Dutiyampi kho .pe. tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca ammatāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. {427.2} Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta raṭṭhapāla amhākaṃ ekaputtako piyo manāpo sukhedhito 3- sukhaparihato na tvaṃ tāta raṭṭhapāla kiñci 1- dukkhassa jānāsi ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ @Footnote: 1 Yu. sabbattha kassacīti dissati . 2 Sī. kāmāni . 3 Yu. chasu ṭhānesu sukhe @ṭhitoti dissati.

--------------------------------------------------------------------------------------------- page392.

Anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. [428] Atha kho raṭṭhapālo kulaputto 1- na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā nipajji idha 2- vā me maraṇaṃ bhavissati pabbajjā vāti . atha 3- kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji. [429] Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi 4- tāta raṭṭhapāla amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta raṭṭhapāla kiñci dukkhassa jānāsi uṭṭhehi tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ 5- taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi . dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro @Footnote: 1 Sī. Yu. ito paraṃ mātāpitūsu pabbajjaṃ alabhamāno tattheva anantarahitāya bhūmiyā @nipajjīti vacanaṃ dissati . 2 Yu. idheva . 3 Yu. ito paraṃ atha kho ... bhuñjīti @vacanaṃ na dissati . 4 Yu. taṃ kho . 5 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page393.

Raṭṭhapālaṃ kulaputtaṃ etadavocuṃ .pe. dutiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi . tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi tāta raṭṭhapāla amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta raṭṭhapāla kiñci dukkhassa jānāsi uṭṭhehi tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mayaṃ akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. [430] Atha kho raṭṭhapālassa kulaputtassa sahāyakā [1]- yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato 2- na tvaṃ samma raṭṭhapāla kiñci 3- dukkhassa jānāsi uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mātāpitaro akāmakā vinā bhavissanti kiṃ pana te taṃ jīvantaṃ anujānissanti @Footnote: 1 Yu. raṭṭhapālassa kulaputtassa mātāpitūnaṃ paṭisutvā . 2 Yu. sukhaparibbhato. @3 Yu. kassaci dukkhassa.

--------------------------------------------------------------------------------------------- page394.

Agārasmā anagāriyaṃ pabbajjāyāti . evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato .pe. uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya maraṇenapi te mātāpitaro akāmakā vinā bhavissanti kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. {430.1} Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ ammatāta eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idha vā me maraṇaṃ bhavissati pabbajjā vāti sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya tattheva maraṇaṃ bhavissati 1- sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya pabbajitaṃpi naṃ dakkhissatha sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya kā tassa aññā gati bhavissati @Footnote: 1 Yu. āgamissati.

--------------------------------------------------------------------------------------------- page395.

Idheva paccāgamissati anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyāti. [431] Anujānāma tātā raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya pabbajitena ca pana te mātāpitaro uddassetabbāti . atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ [1]- anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya pabbajitena ca pana te mātāpitaro uddassetabbāti. [432] Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca anuññātomhi ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya pabbājetu maṃ bhagavāti . alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ alattha upasampadaṃ . Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne thullakoṭṭhite yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari. [433] Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva @Footnote: 1 Yu. etthantare tvaṃ kho samma raṭṭhapāla mātāpitunnaṃ ekaputtako piyo manāpo @sukhe ṭhito sukhaparibhato; na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi. uṭṭhehi @bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto @puññāni karonto abhiramassūti dissanti . 2 Yu. gahetvā.

--------------------------------------------------------------------------------------------- page396.

Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi. [434] Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca icchāmahaṃ bhante mātāpitaro uddassetuṃ sace maṃ bhagavā anujānātīti . atha kho [1]- āyasmato raṭṭhapālassa cetasā ceto paricca 2- manasākāsi yathā 3- bhagavā aññāsi abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitunti . atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca yassidāni 4- raṭṭhapāla kālaṃ maññasīti . atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhitaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena thullakoṭṭhitaṃ tadavasari. [435] Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhite viharati rañño korabyassa migācīre . atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhitaṃ piṇḍāya pāvisi . thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitu @Footnote: 1 Yu. etthantare bhagavāti dissati . 2 Yu. parivitakkaṃ . 3 Yu. yadā. @4 Yu. yassadāni tvaṃ.

--------------------------------------------------------------------------------------------- page397.

Nivesanaṃ tenupasaṅkami . tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikkhāpeti . Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ disvāna etadavoca imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo pabbājitoti . atha kho āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na paccakkhānaṃ aññadatthuṃ 1- akkosameva alattha. [436] Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti . atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca sace taṃ bhagini chaḍḍanīyadhammaṃ idha me patte ākīrāti . atha kho āyasmato raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākīrantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi . atha kho āyasmato raṭṭhapālassa ñātidāsī yenāyasmato raṭṭhapālassa mātā tenupasaṅkami upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca yagghayye jāneyyāsi ayyaputto raṭṭhapālo anuppattoti . sace je saccaṃ bhaṇasi adāsiṃ 2- taṃ karomīti 3- . atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami upasaṅkamitvā @Footnote: 1 Yu. aññadatthu . 2 Sī. Yu. vadasi adāsī bhavasi. @3 Yu. taṃ karomīti natthi. bhavasīti iti dissati.

--------------------------------------------------------------------------------------------- page398.

Āyasmato raṭṭhapālassa pitaraṃ etadavoca yagghe gahapati jāneyyāsi raṭṭhapālo kira kulaputto anuppattoti. [437] Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ 1- aññataraṃ kuḍḍaṃ nissāya paribhuñjati . atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca atthi nāma tāta raṭṭhapāla ābhidosikaṃ kummāsaṃ paribhuñjissasi nanu tāta raṭṭhapāla sakaṃ gehaṃ gantabbanti . kuto no gahapati amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ anagārā 2- mayaṃ gahapati agamamhā kho te gahapati gehaṃ tattha neva dānaṃ alatthamhā na paccakkhānaṃ aññadatthuṃ akkosameva alatthamhāti . ehi tāta raṭṭhapāla gharaṃ gamissāmāti . alaṃ gahapati kataṃ me ajja bhattakiccanti. Tenahi tāta raṭṭhapāla adhivāsehi svātanāya bhattanti . adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. [438] Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami upasaṅkamitvā haritena gomayena paṭhaviyā upalimpetvā 3- mahantaṃ @Footnote: 1 Sī. pūtikummāsaṃ . 2 Yu. anāgārā . 3 ito paraṃ Sī. Ma. Yu. mahantaṃ @hiraññasuvaṇṇassa puñjaṃ kārāpetvā te puñje kilañjehi paṭicchādetvā āyasmato @raṭṭhapālassa purāṇadutiyike āmantesīti vacanaṃ dissati. Yu. haritena gomayena @paṭhaviyā upalimpetvāti natthi.

--------------------------------------------------------------------------------------------- page399.

Hiraññasuvaṇṇassa puñjaṃ kārāpetvā dve puñje kārāpetvā ekaṃ hiraññassa ekaṃ suvaṇṇassa mahantā puñjā ahesuṃ . Orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati tathā pārato ṭhito orato ṭhitaṃ te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato raṭṭhapālassa purāṇadutiyike āmantesi etha tumhe vadhuke yena alaṅkārena alaṅkatā pubbe puttassa 1- raṭṭhapālassa piyā hotha manāpā tena alaṅkārena alaṅkarothāti . atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi kālo tāta raṭṭhapāla niṭṭhitaṃ bhattanti. {438.1} Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca idaṃ te tāta raṭṭhapāla mattikaṃ dhanaṃ aññaṃ pettikaṃ aññaṃ petāmahaṃ sakkā tāta raṭṭhapāla bhoge ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta raṭṭhapāla sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . sace 2- me tvaṃ gahapati vacanaṃ kareyyāsi imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā @Footnote: 1 Yu. raṭṭhapālassa kulaputtassa . 2 Yu. sace kho.

--------------------------------------------------------------------------------------------- page400.

Nibbāhāpetvā majjhe gaṅgāya nadiyā sote osīdāpeyyāsi 1- taṃ kissa hetu uppajjissanti hi te gahapati tatonidānaṃ sokaparidevadukkhadomanassupāyāsāti . atha kho āyasmato raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ kīdisā nāma tāta ayyaputta accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti . na kho mayaṃ bhagini accharānaṃ hetu brahmacariyaṃ carāmāti . bhaginivādena no ayyaputto raṭṭhapālo samudācaratīti tattheva mucchitā papatiṃsu . atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca sace gahapati bhojanaṃ dātabbaṃ detha mā no viheṭhethāti . bhuñja tāta raṭṭhapāla niṭṭhitaṃ bhattanti . Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. [439] Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhitacena 2- onaddhaṃ saha vatthebhi sobhati alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ @Footnote: 1 Sī. Yu. opilāpeyyāsi . 2 Yu. aṭṭhitañcena.

--------------------------------------------------------------------------------------------- page401.

Alaṃ bālassa mohāya no ca pāragavesino aṭṭhapādakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino odahi migavo pāsaṃ nāsadā vākaraṃ migo bhutvā nivāpaṃ gacchāmi kandante migabandhaketi. Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migācīraṃ tenupasaṅkami upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. [440] Atha kho rājā korabyo migavaṃ āmantesi sodhehi [1]- migava migācīraṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti . evaṃ devāti kho migavo rañño korabyassa paṭissutvā migācīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ disvāna yena rājā korabyo tenupasaṅkami upasaṅkamitvā rājānaṃ korabyaṃ etadavoca suddhaṃ kho te deva migācīraṃ atthi cettha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhite aggakulikassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnoti . tenahi samma migava alandānajja uyyānabhūmiyā tamevadāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmāti . @Footnote: 1 Yu. etthantare sammāti dissati.

--------------------------------------------------------------------------------------------- page402.

Atha kho rājā korabyo yaṃ tattha khādanīyaṃ bhojanīyaṃ patiyattaṃ taṃ sabbaṃ visajjethāti vatvā bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahaccarājānubhāvena āyasmantaṃ raṭṭhapālaṃ dassanāya . Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca idha bhavaṃ raṭṭhapālo kaṭṭhatthare 1- nisīdatūti . alaṃ mahārāja nisīda tvaṃ nisinno ahaṃ sake āsaneti . nisīdi kho rājā korabyo paññatte āsane. [441] Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca cattārīmāni bho raṭṭhapāla pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti katamāni cattāri jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ. [442] Katamaṃ 2- bho raṭṭhapāla jarāpārijuññaṃ . idha bho @Footnote: 1 Sī. Yu. hatthatthare . 2 Yu. katamañca.

--------------------------------------------------------------------------------------------- page403.

Raṭṭhapāla ekacco jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto . so iti paṭisañcikkhati ahaṃ khomhi etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 1- adhigantuṃ adhigataṃ vā bhogaṃ 2- phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati bho raṭṭhapāla jarāpārijuññaṃ . bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito. [443] Katamañca pana 3- bho raṭṭhapāla byādhipārijuññaṃ . Idha bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno . So iti paṭisañcikkhati ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 4- adhigantuṃ adhigataṃ vā bhogaṃ 5- phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. @Footnote: 1-4 Sī. Yu. anadhigatā vā bhogā . 2-5 Sī. Yu. adhigatā vā bhogā. @3 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page404.

So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati bho raṭṭhapāla byādhipārijuññaṃ . bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito. [444] Katamañca bho raṭṭhapāla bhogapārijuññaṃ . idha [1]- raṭṭhapāla ekacco aḍḍho hoti mahaddhano mahābhogo tassa te bhogā anupubbena parikkhayaṃ gacchanti . so iti paṭisañcikkhati ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo tassa me te bhogā anupubbena parikkhayaṃ gatā na kho pana mayā sukaraṃ anadhigate vā bhoge 2- adhigantuṃ adhigate vā bhoge 3- phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati bho raṭṭhapāla bhogapārijuññaṃ . bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhite aggakulikassa putto taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito @Footnote: 1 Yu. bho . 2 Yu. idha ceva aññattha ca anadhigatā vā bhogāti dissati. @3 Yu. adhigatā vā bhogā.

--------------------------------------------------------------------------------------------- page405.

[445] Katamañca bho raṭṭhapāla ñātipārijuññaṃ . idha bho raṭṭhapāla ekaccassa bahū honti mittāmaccā ñātisālohitā tassa te ñātakā anupubbena parikkhayaṃ gacchanti . so iti paṭisañcikkhati mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā tassa me te 1- ñātakā anupubbena parikkhayaṃ gatā na kho pana mayā sukaraṃ anadhigate vā bhoge 2- adhigantuṃ adhigate vā bhoge 3- phātiṃ kātuṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati idaṃ vuccati bho raṭṭhapāla ñātipārijuññaṃ . bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhite bahū mittāmaccā ñātisālohitā bhoto [4]- raṭṭhapālassa ñātipārijuññaṃ natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito . Imāni kho [5]- raṭṭhapāla cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti . tāni bhoto raṭṭhapālassa natthi . kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajitoti. [446] Atthi kho mahārāja tena bhagavatā jānatā passatā @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Yu. anadhigatā vā bhogā . 3 Yu. adhigatā vā bhogā. @4 Yu. etthantare tanti atthi . 5 Yu. etthantare bhoti atthi.

--------------------------------------------------------------------------------------------- page406.

Arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito . Katame cattāro . upanīyati loko addhuvoti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito atāṇo loko anabhissaroti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito assako loko sabbaṃ pahāya gamanīyanti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ūno loko atitto taṇhādāsoti kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. {446.1} Ime kho mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā yamahaṃ 1- ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti. [447] Upanīyati loko addhuvoti bhavaṃ raṭṭhapālo āha @Footnote: 1 Yu. ye ahaṃ.

--------------------------------------------------------------------------------------------- page407.

Imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti . Taṃ kiṃ maññasi mahārāja ahosi tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi 1- hatthismiṃpi katāvī assasmiṃpi katāvī rathasmiṃpi katāvī dhanusmiṃpi katāvī tharusmiṃpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti . ahosimahaṃ bho raṭṭhapāla vīsativassuddesikopi paṇṇavīsativassuddesikopi 2- hatthismiṃpi katāvī assasmiṃpi katāvī rathasmiṃpi katāvī dhanusmiṃpi katāvī tharusmiṃpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro appekadāhaṃ bho raṭṭhapāla iddhimā 3- maññe na attano balena samasamaṃ samanupassāmīti . {447.1} Taṃ kiṃ maññasi mahārāja evameva tvaṃ etarahipi 4- ūrubalī bāhubalī alamatto saṅgāmāvacaroti . no hidaṃ bho raṭṭhapāla etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto asītiko me vayo 5- vattati appekadāhaṃ bho raṭṭhapāla idha pādaṃ karissāmīti aññeneva pādaṃ karomīti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ upanīyati loko addhuvoti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti . acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti upanīyati @Footnote: 1-2 Yu. paṇṇu... . 3 Sī. Yu. iddhimāva maññeti dissati. @4 Yu. pisaddo natthi . 5 Yu. āsītiko vayo. meti natthi.

--------------------------------------------------------------------------------------------- page408.

Hi bho raṭṭhapāla loko addhuvo saṃvijjante kho bho raṭṭhapāla imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi ye amhākaṃ āpadāsu pariyodāya vattissanti. [448] Atāṇo 1- loko anabhissaroti bhavaṃ raṭṭhapālo āha imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti . Taṃ kiṃ maññasi mahārāja atthi te koci anusāyiko ābādhoti . Atthi me bho raṭṭhapāla anusāyiko ābādho 2- appekadā maṃ bho raṭṭhapāla mittāmaccā ñātisālohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati idāni rājā korabyo kālaṃ karissatīti. {448.1} Taṃ kiṃ maññasi mahārāja labhasi tvaṃ te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā ñātisālohitā sabbeva santā imaṃ vedanaṃ saṃvibhajatha yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti udāhu tvaṃyeva [3]- vedanaṃ vediyasīti . nāhaṃ bho raṭṭhapāla labhāmi te mittāmacce ñātisālohite [4]- sabbeva santā imaṃ vedanaṃ saṃvibhajatha yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti atha kho ahameva taṃ vedanaṃ vediyāmīti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ atāṇo loko anabhissaroti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti . acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā @Footnote: 1 Yu. attāṇo . 2 vātābādho . 3 Yu. etthantare tanti dissati. @4 Yu. etthantare āyantu me bhonto mittāmaccā ñātisālohitāti dissati.

--------------------------------------------------------------------------------------------- page409.

Jānatā passatā arahatā sammāsambuddhena atāṇo loko anabhissaroti atāṇo hi bho raṭṭhapāla loko anabhissaro saṃvijjati kho bho raṭṭhapāla imasmiṃ rājakule pahutaṃ hirañña suvaṇṇaṃ bhūmigatañca vehāsagatañca 1-. [449] Assako loko sabbaṃ pahāya gamanīyanti bhavaṃ raṭṭhapālo āha imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti . Taṃ kiṃ maññasi mahārāja yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi lacchasi tvaṃ paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti udāhu aññe imaṃ bhogaṃ paṭipajjissanti tvaṃ pana yathākammaṃ gamissasīti . yathāhaṃ bho raṭṭhapāla etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi nāhaṃ lacchāmi paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti atha kho aññe imaṃ bhogaṃ paṭipajjissanti ahaṃ pana yathākammaṃ gamissāmīti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ assako loko sabbaṃ pahāya gamanīyanti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti . acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena assako @Footnote: 1 Yu. vehāsaṭṭhañca.

--------------------------------------------------------------------------------------------- page410.

Loko sabbaṃ pahāya gamanīyanti assako hi bho raṭṭhapāla loko sabbaṃ pahāya gamanīyaṃ. [450] Ūno loko atitto taṇhādāsoti bhavaṃ raṭṭhapālo āha imassa pana bho raṭṭhapāla bhāsitassa kathaṃ attho daṭṭhabboti . Taṃ kiṃ maññasi mahārāja phītaṃ kuruṃ ajjhāvasasīti . evaṃ bho raṭṭhapāla phītaṃ kuruṃ ajjhāvasāmīti . taṃ kiṃ maññasi mahārāja idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko . so taṃ upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyyāsi ahaṃ āgacchāmi puratthimāya disāya tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ bahu 1- tattha hatthikāyā assakāyā rathakāyā pattikāyā bahu tattha dantājinaṃ bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca bahu tattha itthīpariggaho sakkāva 2- tāvattakena balatthena abhivijinituṃ abhivijina mahārājāti kinti naṃ kareyyāsīti . tampi mayaṃ bho raṭṭhapāla abhivijjiya ajjhāvaseyyāmāti . taṃ kiṃ maññasi mahārāja idha te puriso āgaccheyya pacchimāya disāya ... uttarāya disāya ... dakkhiṇāya disāya ... parasamuddato saddhāyiko paccayiko . so taṃ upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyyāsi ahaṃ āgacchāmi parasamuddato tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ bahu tattha hatthikāyā assakāyā @Footnote: 1 Yu. bahū . 2 Yu. sakkā ca.

--------------------------------------------------------------------------------------------- page411.

Rathakāyā pattikāyā bahu tattha dantājinaṃ bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca bahu tattha itthīpariggaho sakkāva tāvattakena balatthena abhivijinituṃ abhivijina mahārājāti kinti naṃ kareyyāsīti . Tampi mayaṃ bho raṭṭhapāla abhivijjiya ajjhāvaseyyāmāti . idaṃ kho taṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ūno loko atitto taṇhādāsoti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti. Acchariyaṃ bho raṭṭhapāla abbhūtaṃ bho raṭṭhapāla yāva subhāsitañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ūno loko atitto taṇhādāsoti ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti. [451] Idamavoca āyasmā raṭṭhapālo idaṃ vatvā athāparaṃ etadavoca passāmi loke sadhane manusse laddhāna vittaṃ na dadanti mohā luddhā dhanaṃ sannicayaṃ karonti bhiyyo ca kāme abhipatthayanti rājā pasayha 1- paṭhaviṃ vijitvā sasāgarantaṃ mahimāvasanto oraṃ samuddassa atittarūpo @Footnote: 1 Yu. pasayhā.

--------------------------------------------------------------------------------------------- page412.

Pāraṃ samuddassapi patthayetha rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti ūnāva hutvāna jahanti dehaṃ haṃ kāmehi lokamhi nahatthi titti kandanti naṃ ñāti pakīriya kese aho vatāno amarāti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samādāya tato ḍahanti so ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na miyyamānassa bhavanti tāṇā ñātī ca mittā atha vā sahāyā dāyādakā tassa dhanaṃ haranti satto pana gacchati yena kammaṃ na miyyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appakañcidaṃ jīvitamāhu dhīrā

--------------------------------------------------------------------------------------------- page413.

Assassataṃ vippariṇāmadhammaṃ aḍḍhā daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti dhīro ca na vedhati phassaphuṭṭho tasmā hi paññā ca dhanena seyyo yāya vosānaṃ idhādhigacchati abyositattā 1- hi bhavābhavesu pāpāni kammāni karonti mohā upeti gabbhañca parañca lokaṃ saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ coro yathā sandhimukhe gahito sakammunā haññati pāpadhammo evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammā 2- kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā @Footnote: 1 Yu. asositattā . 2 Yu. pāpadhammo.

--------------------------------------------------------------------------------------------- page414.

Tasmāhaṃ pabbajitomhi rāja dumapphalāneva 1- patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā etaṃ 2- viditvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyoti. Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ. ------- @Footnote: 1 Yu. nīva . 2 Yu. etaṃpi disvā.


             The Pali Tipitaka in Roman Character Volume 13 page 388-414. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=423&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=423&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=423&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=423&items=29&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :