ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Madhurasuttaṃ
     [464]   Evamme   sutaṃ   ekaṃ   samayaṃ  āyasmā  mahākaccāno
madhurāya  viharati  gundhāvane  1- . Assosi kho rājā madhuro avantiputto
samaṇo  khalu  bho  kaccāno  madhurāya  viharati  gundhāvane taṃ kho pana bhavantaṃ
kaccānaṃ   evaṃ  kalyāṇo  kittisaddo  abbhuggato  paṇḍito  viyatto  2-
medhāvī   bahussuto   cittakathī  kalyāṇapaṭibhāṇo  vuḍḍho  ceva  arahā  ca
sādhu  kho  pana  tathārūpānaṃ  arahataṃ  dassanaṃ  hotīti  .  atha  kho  rājā
madhuro   avantiputto   bhadrāni   bhadrāni   yānāni  yojāpetvā  bhadraṃ
yānaṃ    abhirūhitvā    bhadrehi   bhadrehi   yānehi   madhurāya   niyyāsi
mahaccarājānubhāvena    āyasmantaṃ    mahākaccānaṃ   dassanāya   yāvatikā
yānassa   bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikova
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmatā
mahākaccānena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājā  madhuro  avantiputto
āyasmantaṃ  mahākaccānaṃ  etadavoca  brāhmaṇā  bho  kaccāna  evamāhaṃsu
brāhmaṇāva    seṭṭho   vaṇṇo   hīno   añño   vaṇṇo   brāhmaṇāva
sukko    vaṇṇo    kaṇho    añño    vaṇṇo   brāhmaṇāva   sujjhanti
no   abrāhmaṇā   brāhmaṇāva   brahmuno   puttā   orasā   mukhato
@Footnote: 1 Yu. gundāvane .   2 Yu. vayatto.
Jātā    brahmajā   brahmanimmitā   brahmadāyādāti   idaṃ   1-   bhavaṃ
kaccāno kimakkhāyīti 2-.



             The Pali Tipitaka in Roman Character Volume 13 page 429-430. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=464&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=464&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=464&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=464&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=464              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5851              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5851              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :