ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [55]   Ettāvatā  kho  gahapati  ariyassa  vinaye  sabbena  sabbaṃ
sabbathā    sabbaṃ   vohārasamucchedo   hoti   taṃ   kiṃ   maññasi   gahapati
yathā   ariyassa  vinaye  sabbena  sabbaṃ  sabbathā  sabbaṃ  vohārasamucchedo
hoti api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassīti 1-.
     {55.1}  Ko  cāhaṃ  bhante  yo  2-  ca  ariyassa vinaye sabbena
sabbaṃ   sabbathā   sabbaṃ   vohārasamucchedo   ārakāhaṃ   bhante  ariyassa
vinaye   sabbena   sabbaṃ   sabbathā   sabbaṃ   vohārasamucchedā   mayaṃ  hi
bhante    pubbe    aññatitthiye   paribbājake   anājānīyeva   samāne
ājānīyāti   amaññimha   3-   anājānīyeva   samāne   ājānīyabhojanaṃ
bhojimha   4-   anājānānīyeva  samāne  ājānīyaṭṭhāne  ṭhapimha  bhikkhū
pana    mayaṃ   bhante   ājānīyeva   samāne   anājānīyāti   amaññimha
@Footnote: 1 Ma. samanupassasīti .  2 Ma. Yu. ko. poṭṭhakepi īdiso .  3 Ma. amaññima.
@4 Ma. bhojima.
Ājānīyeva   samāne   anājānīyabhojanaṃ   bhojimha  ājānīyeva  samāne
anājānīyaṭṭhāne    ṭhapimha   idāni   pana   mayaṃ   bhante   aññatitthiye
paribbājake     anājānīyeva    samāne    anājānīyāti    jānissāma
anājānīyeva    samāne    anājānīyabhojanaṃ   bhojissāma   anājānīyeva
samāne  anājānīyaṭṭhāne  ṭhapessāma  bhikkhū  pana  mayaṃ bhante ājānīyeva
samāne   ājānīyāti   jānissāma  ājānīyeva  samāne  ājānīyabhojanaṃ
bhojissāma     ājānīyeva    samāne    ājānīyaṭṭhāne    ṭhapessāma
ajanesi   1-   vata   me   bhante  bhagavā  samaṇesu  samaṇapemaṃ  samaṇesu
samaṇapasādaṃ 2- samaṇesu samaṇagāravaṃ
     {55.2}   abhikkantaṃ  bhante  abhikkantaṃ  bhante  seyyathāpi  bhante
nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti  3-  evameva  4-  bhagavatā  anekapariyāyena  dhammo pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                 Potaliyasuttaṃ niṭṭhitaṃ catutthaṃ.
                       --------
@Footnote: 1 Ma. ājānesi .  2 Po. samaṇamānaṃ .  3 sī Yu. dakkhintīti.
@4 Ma. evameva kho bhante.



             The Pali Tipitaka in Roman Character Volume 13 page 46-47. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=55&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=55&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=55&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=55&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=55              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=652              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=652              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :