ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [631]   Evaṃ   vutte  āyasmā  udeno  caṅkamā  orohitvā
vihāraṃ   pavisitvā   paññatte   āsane   nisīdi   .   ghoṭamukhopi   kho
brāhmaṇo    caṅkamā    orohitvā    vihāraṃ    pavisitvā   ekamantaṃ
aṭṭhāsi    .   ekamantaṃ   ṭhitaṃ   kho   ghoṭamukhaṃ   brāhmaṇaṃ   āyasmā
udeno    etadavoca   saṃvijjante   kho   brāhmaṇa   āsanāni   sace
ākaṅkhasi   nisīdāti   .   etadeva   kho   pana  mayaṃ  bhoto  udenassa
āgamayamānā   na   nisīdāma  kathaṃ  hi  nāma  mādiso  pubbe  animantito
@Footnote: 1 Yu. so .   2 Yu. paribbājako.
Āsane nisīditabbaṃ maññeyyāti.
     {631.1}   Atha  kho  ghoṭamukho  brāhmaṇo  aññataraṃ  nīcaṃ  āsanaṃ
gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  ghoṭamukho
brāhmaṇo    āyasmantaṃ    udenaṃ   etadavoca   ambho   samaṇa   natthi
dhammiko   paribbajo   evaṃ   me  ettha  hoti  tañca  kho  bhavantarūpānaṃ
vā  adassanā  yo  vā  panettha  dhammoti  .  sace  kho  pana  me tvaṃ
brāhmaṇa       anumaññeyyaṃ      anujāneyyāsi      paṭikkosetabbañca
paṭikkoseyyāsi   yassa   ca  pana  me  bhāsitassa  atthaṃ  na  jāneyyāsi
mamaṃyeva   tattha   uttariṃ   paṭipuccheyyāsi  idaṃ  bho  udena  kathaṃ  imassa
kvatthoti  evaṃ  katvā  siyā  no  ettha  kathāsallāpoti. Anumaññeyyaṃ
khvāhaṃ      bhoto     udenassa     anujānissāmi     paṭikkositabbañca
paṭikkosissāmi   yassa  ca  panāhaṃ  bhoto  udenassa  bhāsitassa  atthaṃ  na
jānissāmi   bhavantaṃyeva   tattha   udenaṃ  uttariṃ  paṭipucchissāmi  idaṃ  bho
udena kathaṃ imassa kvatthoti evaṃ katvā hotu no ettha kathāsallāpoti.



             The Pali Tipitaka in Roman Character Volume 13 page 573-574. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=631&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=631&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=631&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=631&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=631              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7467              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7467              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :