ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [644]   Evaṃ   vutte  ghoṭamukho  brāhmaṇo  āyasmantaṃ  udenaṃ
etadavoca   abhikkantaṃ   bho   udena  abhikkantaṃ  bho  udena  seyyathāpi
bho   udena   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto    rūpāni    dakkhantīti   1-   evameva   bhotā   udenena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   udenaṃ   saraṇaṃ
gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  udeno  dhāretu
ajjatagge   pāṇupetaṃ   saraṇaṅgatanti   .   mā  kho  maṃ  tvaṃ  brāhmaṇa
saraṇaṃ   agamāsi   tameva   tvaṃ   bhagavantaṃ   saraṇaṃ   gacchāhi   2-  yamahaṃ
saraṇaṃ   gatoti   .   kahaṃ  pana  bho  udena  etarahi  so  bhavaṃ  gotamo
viharati    arahaṃ    sammāsambuddhoti    .   parinibbuto   kho   brāhmaṇa
etarahi so bhagavā arahaṃ sammāsambuddhoti.
     {644.1}  Sace  hi  mayaṃ  bho  udena  suṇeyyāma taṃ bhavantaṃ gotamaṃ
dasasu  3-  yojanesu  dasapi  mayaṃ  yojanāni  gaccheyyāma  taṃ bhavantaṃ gotamaṃ
dassanāya  arahantaṃ  sammāsambuddhaṃ  sace  hi  4- mayaṃ bho udena suṇeyyāma
taṃ  bhavantaṃ gotamaṃ vīsatiyā yojanesu ... Tiṃsatiyā yojanesu ... Cattāḷīsāya
yojanesu    ...   paññāsāya   yojanesu   paññāsaṃpi   mayaṃ   yojanāni
@Footnote: 1 Yu. dakkhintīti .   2 Yu. gaccha .   3 Yu. dasasupi .   4 Yu. hisaddo natthi.
Gaccheyyāma   taṃ   bhavantaṃ   gotamaṃ   dassanāya   arahantaṃ   sammāsambuddhaṃ
yojanasatepi  mayaṃ  bho  udena  suṇeyyāma  taṃ  bhavantaṃ  gotamaṃ  yojanasataṃpi
mayaṃ   gaccheyyāma   taṃ  bhavantaṃ  gotamaṃ  dassanāya  arahantaṃ  sammāsambuddhaṃ
yato  ca  kho  bho  udena  parinibbuto  so  bhavaṃ  gotamo parinibbutaṃpi mayaṃ
taṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāma   dhammañca   bhikkhusaṅghañca  upāsakaṃ
maṃ  bhavaṃ  udeno  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ  atthi  ca me
bho   udena   aṅgarājā  devasikaṃ  niccabhikkhaṃ  dadāti  tato  ahaṃ  bhoto
udenassa ekaṃ niccabhikkhaṃ dadāmīti.



             The Pali Tipitaka in Roman Character Volume 13 page 588-589. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=644&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=644&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=644&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=644&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=644              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7467              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7467              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :