ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Vāseṭṭhasuttaṃ
     [704]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  icchānaṅgale  viharati
icchānaṅgalavanasaṇḍe  1-  .  tena  kho  pana samayena sambahulā abhiññātā
abhiññātā    brāhmaṇamahāsālā    icchānaṅgale   paṭivasanti   seyyathīdaṃ
caṅkī    brāhmaṇo    tārukkho   brāhmaṇo   pokkharasāti   brāhmaṇo
jāṇussoṇi   brāhmaṇo   todeyyo   brāhmaṇo  aññe  ca  abhiññātā
abhiññātā   brāhmaṇamahāsālā   .   atha   kho   vāseṭṭhabhāradvājānaṃ
māṇavānaṃ   jaṅghāvihāraṃ   anucaṅkamantānaṃ   anuvicarantānaṃ   ayamantarākathā
udapādi  kathambho  brāhmaṇo  hotīti  .  bhāradvājo  māṇavo  evamāha
yato  kho  bho  ubhatosujāto  hoti  mātito  ca  pitito ca saṃsuddhagahaṇiko
yāva    sattamā    pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena
ettāvatā  kho  bho  brāhmaṇo  hotīti  .  vāseṭṭhamāṇavo  evamāha
yato  kho  bho  sīlavā  ca  hoti  vattasampanno  ca  ettāvatā kho bho
brāhmaṇo  hotīti  .  neva  kho  asakkhi  bhāradvājo  māṇavo vāseṭṭhaṃ
māṇavaṃ   saññāpetuṃ   na   panāsakkhi   vāseṭṭho   māṇavo   bhāradvājaṃ
māṇavaṃ saññāpetuṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 641. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=704&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=704&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=704&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=704&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=704              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7786              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :