ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page650.

Subhasuttaṃ [709] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena . atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ gahapatiṃ etadavoca sutametaṃ gahapati avivittā sāvatthī arahantehi kaṃ 1- nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti. Ayaṃ bhante bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme taṃ bhante bhagavantaṃ payirupāsassūti. [710] Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho subho māṇavo todeyyaputto bhagavantaṃ etadavoca brāhmaṇā bho gotama evamāhaṃsu gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusalanti idha bhavaṃ gotamo kimāhāti. {710.1} Vibhajavādo kho ahamettha māṇava nāhamettha ekaṃsavādo gihissa vāhaṃ māṇava pabbajitassa vā micchāpaṭipattiṃ [2]- vaṇṇemi gihī vā @Footnote: 1 Yu. kannu. 2 Yu. etthantare nasaddo dissati.

--------------------------------------------------------------------------------------------- page651.

Hi māṇava pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ gihissa vāhaṃ māṇava pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi gihī vā hi māṇava pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti. [711] Brāhmaṇā bho gotama evamāhaṃsu mahatthamidaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti appatthamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjā- kammaṭṭhānaṃ appapphalaṃ hotīti idha bhavaṃ gotamo kimāhāti. {711.1} Etthapi kho ahaṃ māṇava vibhajavādo nāhamettha ekaṃsavādo atthi māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti atthi māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti atthi māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti atthi māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. [712] Katamaṃ 1- māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti kasi kho māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ @Footnote: 1 Yu. katamañca.

--------------------------------------------------------------------------------------------- page652.

Appapphalaṃ hoti . katamañca māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti kasiyeva kho māṇava kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti . katamañca māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti vanijjā kho māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . katamañca māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti vanijjāyeva kho māṇava kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. [713] Seyyathāpi māṇava kasikammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti evameva kho māṇava gharāvāsakammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . seyyathāpi māṇava kasiyeva kammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti evameva kho māṇava gharāvāsakammaṭṭhānaṃ mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti . seyyathāpi māṇava vanijjākammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti

--------------------------------------------------------------------------------------------- page653.

Evameva kho māṇava pabbajjākammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appapphalaṃ hoti . seyyathāpi māṇava vanijjāyeva kammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti evameva kho māṇava pabbajjākammaṭṭhānaṃ appatthaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hotīti. [714] Brāhmaṇā bho gotama pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāyāti . ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya sace te agaru sādhu te pañca dhamme imasmiṃ 1- parisati 2- bhāsassūti . na kho 3- bho gotama garu yatthassu bhavanto vā nisinnā bhavantarūpā vāti. Tenahi māṇava bhāsassūti. [715] Saccaṃ kho bho gotama brāhmaṇā paṭhamaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya tapaṃ kho bho gotama brāhmaṇā dutiyaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya brahmacariyaṃ kho bho gotama brāhmaṇā tatiyaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya ajjhenaṃ kho bho gotama brāhmaṇā catutthaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya cāgaṃ kho bho gotama @Footnote: 1 imissanti pāṭhena bhavitabbaṃ. 2 Yu. parisatiṃ. 3 Yu. na kho me.

--------------------------------------------------------------------------------------------- page654.

Brāhmaṇā pañcamaṃ dhammaṃ paññapenti puññassa kiriyāya kusalassa ārādhanāya brāhmaṇā bho gotama ime pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāyāti idha bhavaṃ gotamo kimāhāti. [716] Kiṃ pana māṇava atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ 1- abhiññā sacchikatvā vipākaṃ pavedemīti . no hidaṃ bho gotama. Kiṃ pana māṇava atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti . no hidaṃ bho gotama. Kiṃ pana māṇava yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇānaṃ 2- porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tepi evamāhaṃsu mayaṃ imesaṃ pañcannaṃ [3]- sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti. No hidaṃ bho gotama. [717] Iti kira māṇava natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ @Footnote: 1 Yu. sayanti natthi. 2 Yu. brāhmaṇāti dissati. 3 Yu. etthantare dhammānanti @dissati.

--------------------------------------------------------------------------------------------- page655.

Abhiññā sacchikatvā vipākaṃ pavedemīti natthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā yo evamāha ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇānaṃ porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti {717.1} seyyathāpi māṇava andhaveṇi paraṃparāsaṃsattā purimopi na passati majjhimopi na passati pacchimopi na passati evameva kho māṇava andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati purimopi na passati majjhimopi na passati pacchimopi na passatīti. [718] Evaṃ vutte subho māṇavo todeyyaputto bhagavato 1- andhaveṇūpammena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno samaṇo gotamo pāpito 2- bhavissatīti bhagavantaṃ etadavoca brāhmaṇo 3- gotama pokkharasāti opamañño subhagavaniko evamāha evameva kho 4- panime ke samaṇabrāhmaṇā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ @Footnote: 1 Yu. bhagavatā. 2. Yu. pāpiko. 3 Yu. brāhmaṇo bho. 4 Yu. khoti natthi.

--------------------------------------------------------------------------------------------- page656.

Paṭijānanti tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati nāmakaṃyeva sampajjati rittakaṃyeva sampajjati tucchakaṃyeva sampajjati kathaṃ hi nāma manussabhūto uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti 1- vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti. {718.1} Kiṃ pana māṇava brāhmaṇo pokkharasāti opamañño subhagavaniko sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānātīti . sakāyapi hi bho gotama puṇṇikāya dāsiyā brāhmaṇo pokkharasāti opamañño subhagavaniko [2]- cetasā ceto paricca pajānāti kuto pana sabbesaṃyeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānissatīti. [719] Seyyathāpi māṇava jaccandho puriso so 3- na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhakāni rūpāni na passeyya samavisamāni na passeyya tārakarūpāni na passeyya candimasuriye so evaṃ vadeyya natthi kaṇhasukkāni rūpāni natthi kaṇhasukkānaṃ rūpānaṃ dassāvī natthi nīlakāni rūpāni natthi nīlakānaṃ rūpānaṃ dassāvī natthi pītakāni rūpāni natthi pītakānaṃ rūpānaṃ dassāvī natthi lohitakāni rūpāni natthi lohitakānaṃ rūpānaṃ dassāvī natthi mañjeṭṭhakāni rūpāni natthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī natthi samavisamaṃ natthi samavisamassa @Footnote: 1 Yu. dakkhissati. 2 Yu. etthantare nasaddo dissati. 3 Yu. soti natthi.

--------------------------------------------------------------------------------------------- page657.

Dassāvī natthi tārakarūpāni natthi tārakarūpānaṃ dassāvī natthi candimasuriyā natthi candimasuriyānaṃ dassāvī ahametaṃ na jānāmi ahametaṃ na passāmi tasmā taṃ 1- natthīti sammā nu kho so māṇava vadamāno vadeyyāti. {719.1} No hidaṃ bho gotama atthi kaṇhasukkāni rūpāni atthi kaṇhasukkānaṃ rūpānaṃ dassāvī atthi nīlakāni rūpāni atthi nīlakānaṃ rūpānaṃ dassāvī atthi pītakāni rūpāni atthi pītakānaṃ rūpānaṃ dassāvī atthi lohitakāni rūpāni atthi lohitakānaṃ rūpānaṃ dassāvī atthi mañjeṭṭhakāni rūpāni atthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī atthi samavisamaṃ atthi samavisamassa dassāvī atthi tārakarūpāni atthi tārakarūpānaṃ dassāvī atthi candimasuriyā atthi candimasuriyānaṃ dassāvī ahametaṃ na jānāmi ahametaṃ na passāmi tasmā taṃ 2- natthīti na hi 3- bho gotama sammā vadamāno vadeyyāti. {719.2} Evameva kho māṇava brāhmaṇo pokkharasāti opamañño subhagavaniko andho acakkhuko so vata uttariṃ manussadhammā alamariyañāṇa- dassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. [720] Taṃ kiṃ maññasi māṇava ye pana 4- te kosalikā 5- brāhmaṇamahāsālā seyyathīdaṃ caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇussoṇi brāhmaṇo pitā vā te todeyyo katamā nesaṃ seyyā yaṃ vā te @Footnote: 1-2 Yu. tanti natthi. 3 Yu. na hi so bho. 4 Yu. pana saddo natthi. 5 Yu. @kosalakā.

--------------------------------------------------------------------------------------------- page658.

Saṃmucchā 1- vācaṃ bhāseyyuṃ yaṃ vā asaṃmucchāti 2- . saṃmucchā bho gotama . katamā tesaṃ seyyā yaṃ vā te mantā vācaṃ bhāseyyuṃ yaṃ vā amantāti . mantā bho gotama . Katamā tesaṃ seyyā 3- yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā appaṭisaṅkhāyāti . Paṭisaṅkhāya bho gotama . katamā tesaṃ seyyā 4- yaṃ vā te atthasañhitaṃ vācaṃ bhāseyyuṃ yaṃ vā anatthasañhitanti. Atthasañhitaṃ bho gotama. [721] Taṃ kiṃ maññasi māṇava yadi evaṃ sante brāhmaṇena pokkharasātinā opamaññena subhagavanikena saṃmucchā vācā bhāsitā asaṃmucchāti 5- . saṃmucchā bho gotama. Mantā vācā bhāsitā amantā vācāti 6- . amantā bho gotama . paṭisaṅkhāya bhāsitā 7- vācā appaṭisaṅkhāyāti 8- . appaṭisaṅkhāya bho gotama . atthasañhitā vācā bhāsitā anatthasañhitāti 9-. Anatthasañhitā bho gotama. [722] Pañca kho ime māṇava nīvaraṇā katame pañca kāmacchanda- nīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ ime kho māṇava pañca nīvaraṇā . imehi kho māṇava pañcahi nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko āvuto 10- nivuto ophuto pariyonaddho so vata uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. @Footnote: 1 Yu. sammusā. 2 Yu. asammusā. 3-4 Yu. seyyo. 5 Yu. asammusā vāti. @6 Yu. amantā vāti. 7 Yu. vācā bhāsitā. 8 Yu. appaṭisaṅkhāya vāti. 9 Yu. @anatthasañhitā vāti. 10 Yu. āvaṭo.

--------------------------------------------------------------------------------------------- page659.

[723] Pañca kho ime māṇava kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho māṇava pañca kāmaguṇā . imehi kho māṇava pañcahi kāmaguṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko gadhito 1- mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati so vata uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. [724] Taṃ kiṃ maññasi māṇava yaṃ vā tiṇakaṭṭhupādānaṃ paṭicca aggiṃ jāleyya yaṃ vā nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya katamo nu kho assa aggi accimā ceva 4- vaṇṇimā ca pabhassaro cāti . sace taṃ bho gotama ṭhānaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jalituṃ 3- svāssa aggi accimā ceva 2- vaṇṇimā ca pabhassaro cāti . aṭṭhānaṃ kho etaṃ māṇava anavakāso yaṃ nissaṭṭha- tiṇakaṭṭhupādānaṃ aggiṃ jāleyya aññatra iddhimatā seyyathāpi māṇava tiṇakaṭṭhupādānaṃ paṭicca aggi jalati tathūpamāhaṃ māṇava imaṃ pītiṃ vadāmi yāyaṃ pīti pañca kāmaguṇe paṭicca . seyyathāpi māṇava nissaṭṭhatiṇakaṭṭhupādāno 5- aggi jalati tathūpamāhaṃ @Footnote: 1 Yu.gathito. 2-4 Yu.evasaddo natthi. 3 Yu.jālituṃ. 5 Yu. ...pādānaṃ paṭicca.

--------------------------------------------------------------------------------------------- page660.

Māṇava imaṃ pītiṃ vadāmi yāyaṃ pīti aññatreva kāmehi aññatra akusalehi dhammehi {724.1} katamā ca māṇava pīti aññatreva kāmehi aññatra akusalehi dhammehi idha māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati ayampi kho māṇava pīti aññatreva kāmehi aññatra akusalehi dhammehi . puna caparaṃ māṇava [1]- vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati ayampi kho māṇava pīti aññatreva kāmehi aññatra akusalehi dhammehi. [725] Ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya kamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññapenti puññassa kiriyāya kusalassa ārādhanāyāti . Yeme bho gotama brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cāgamettha brāhmaṇā dhammaṃ mahapphalataraṃ paññapenti puññassa kiriyāya kusalassa ārādhanāyāti. [726] Taṃ kiṃ maññasi māṇava idha aññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa . atha dve brāhmaṇā āgaccheyyuṃ itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti . tatra 2- ekassa brāhmaṇassa evamassa aho vatāhameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na aññe 3- brāhmaṇā labheyyuṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti . ṭhānaṃ kho panetaṃ @Footnote: 1 Yu. etthantare bhikkhūti dissati. 2 Yu. tattheva tassa. 3 Yu. na añño @brāhmaṇo labheyya.

--------------------------------------------------------------------------------------------- page661.

Māṇava vijjati yaṃ añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na so brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ . aññe 1- brāhmaṇā labhanti bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti iti so kupito 2- anattamano imassa pana māṇava brāhmaṇā kiṃ vipākaṃ paññapentīti . na khvettha bho gotama brāhmaṇā evaṃ dānaṃ denti iminā 3- ca vo kupito anattamanoti atha khvettha brāhmaṇā anukampajātikaṃyeva dānaṃ dentīti . evaṃ sante kho māṇava brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthuṃ 4- hoti yadidaṃ anukampajātikanti 5- . evaṃ sante bho gotama brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthuṃ 6- hoti yadidaṃ anukampajātikanti 7-. [727] Ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya ete 8- kattha bahulaṃ samanupassasīti . yeme bho gotama brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu gahaṭṭho hi bho gotama mahattho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ saccavādī hoti pabbajito kho pana bho gotama appattho appakicco appādhikaraṇo appasamārambho satataṃ samitaṃ @Footnote: 1 Yu. añño brāhmaṇo labhati. 2 Yu. kupito hoti. 3 Yu. iminā paro @kupito hotu. 4-6 Yu. .. vatthu. 5-7 Yu. anukampājātikanti @8 Yu. ime tavaṃ pañca... *- @* jeiṅaararath์ m‡garaḗa

--------------------------------------------------------------------------------------------- page662.

Saccavādī hoti gahaṭṭho hi bho gotama mahattho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ tapassī hoti ... Brahmacārī hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti pabbajito kho pana bho gotama appattho appakicco appādhikaraṇo appasamārambho satataṃ samitaṃ tapassī hoti ... brahmacārī hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti . yeme bho gotama brāhmaṇā 1- pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesūti. [728] Ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya . idha māṇava bhikkhu saccavādī hoti so saccavādimhīti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ yantaṃ kusalūpasañhitaṃ pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya . idha māṇava bhikkhu tapassī hoti ... Brahmacārī hoti ... sajjhāyabahulo hoti ... cāgabahulo hoti so cāgabahulomhīti labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ yantaṃ kusalūpasañhitaṃ pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya . @Footnote: 1 Yu. samaṇabrāhmaṇā.

--------------------------------------------------------------------------------------------- page663.

Ye te māṇava brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti . evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ pajānātīti 1-. [729] Taṃ kiṃ maññasi māṇava āsanne ito naḷakāragāmo nayito dūre naḷakāragāmoti . evaṃ bho gotama 2- āsanne ito naḷakāragāmo nayito dūre naḷakāragāmoti . taṃ kiṃ maññasi māṇava idha 3- khvassa puriso naḷakāragāme jātavaḍḍho tamenaṃ naḷakāragāmato tāvadeva apasakkaṃ 4- naḷakāragāmassa maggaṃ puccheyya siyā nu kho māṇava tassa purisassa naḷakāragāme jātavaḍḍhassa naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vāti . no hidaṃ bho gotama taṃ kissa hetu assa 5- hi bho gotama purisassa 6- naḷakāragāme jātavaḍḍhassa sabbāneva naḷakāragāmassa maggāni suviditānīti . siyā na 7- kho māṇava tassa purisassa naḷakāragāme jātavaḍḍhassa naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā na tveva tathāgatassa brahmalokaṃ vā brahmalokagāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā brahmānañcāhaṃ māṇava pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ yathāpaṭipanno ca brahmalokaṃ upapanno tañca @Footnote: 1 Yu. jānātīti. 2 Yu. gotamāti natthi. 3 Yu. idhassa. 4 Yu. avasaṭaṃ. @5 Yu. amu. 6 Yu. puriso naḷakāragāme jātavaddho tassa. 7 Yu. nu.

--------------------------------------------------------------------------------------------- page664.

Pajānāmīti . sutaṃ metaṃ bho gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ desetīti sādhu me bhavaṃ gotamo brahmānaṃ sahabyatāya maggaṃ desetūti . tenahi māṇava suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi. [730] Bhagavā etadavoca katamo ca māṇava brahmānaṃ sahabyatāya maggo idha māṇava bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 1- sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ bhāvitāya kho māṇava mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati seyyathāpi māṇava balavā saṅkhadhamo appakasireneva cātuddisā viññāpeyya evameva kho māṇava evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya maggo . puna caparaṃ māṇava bhikkhu karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā @Footnote: 1-2 Yu. sabbattatāya.

--------------------------------------------------------------------------------------------- page665.

Vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ bhāvitāya kho māṇava upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati seyyathāpi māṇava balavā saṅkhadhamo appakasireneva cātuddisā viññāpeyya evameva kho māṇava evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya maggoti. [731] Evaṃ vutte subho māṇavo todeyyaputto bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva bhotā 2- gotamena aneka- pariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ handa cadāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ māṇava kālaṃ maññasīti . atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṃ abhinanditvā [3]- uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [732] Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena valavābhirathena sāvatthiyā niyyāti divādivassa . addasā kho @Footnote: 1 Yu. dakkhintīti. 2 Yu. bhoto. 3 Yu. etthantare anumoditvāti dissati.

--------------------------------------------------------------------------------------------- page666.

Jāṇussoṇi brāhmaṇo subhaṃ māṇavaṃ todeyyaputtaṃ dūratova āgacchantaṃ disvāna subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca handa 1- bhavaṃ bhāradvājo āgacchi 2- divādivassāti . ito hi kho ahaṃ bho āgacchāmi samaṇassa gotamassa santikāti . taṃ kiṃ maññasi bhavaṃ bhāradvājo samaṇassa gotamassa paññāveyyattiyaṃ paṇḍito maññeti ko cāhambho ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti . uḷārāya khalu bhavaṃ bhāradvājo samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti . ko cāhambho ko ca samaṇaṃ gotamaṃ pasaṃsissāmi pasatthappasattho ca 3- bhavaṃ gotamo seṭṭho devamanussānaṃ ye cime bho brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cittasseva 4- samaṇo gotamo ete parikkhāre vadeti yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti. [733] Evaṃ vutte jāṇussoṇi brāhmaṇo sabbasetā valavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā udānaṃ udānesi lābhā rañño pasenadissa kosalassa suladdhaṃ [5]- rañño pasenadissa kosalassa yassa vijite tathāgato viharati arahaṃ sammāsambuddhoti. Subhasuttaṃ niṭṭhitaṃ navamaṃ. ------ @Footnote: 1 Yu. handa kuto nu. 2 Yu. āgacchati. 3 Yu. ca so bhavaṃ. 4 Yu. cittassa @te samaṇo gotamo parikkhāre vadati. 5 Yu. etthantare lābhāti dissati.


             The Pali Tipitaka in Roman Character Volume 13 page 650-666. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=709&items=25&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=709&items=25&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=709&items=25&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=709&items=25&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=709              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7993              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7993              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :